This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 62

Ravana's Request to Kumbhakarna

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स तु राक्षसशार्दूलो निद्रामदसमाकुलः । राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ।। 1 ।।
sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ | rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   1

राक्षसानां सहस्रैश्च वृतः परमदुर्जयः । गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ ।। 2 ।।
rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ | gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇastadā yayau || 2 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   2

स हेमजालविततं भानुभास्वरदर्शनम् । ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ।। 3 ।।
sa hemajālavitataṃ bhānubhāsvaradarśanam | dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam || 3 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   3

स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशनम् । ददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ।। 4 ।।
sa tattadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipaterniveśanam | dadarśa dūre'grajamāsanasthaṃ svayambhuvaṃ śakra ivāsanastham || 4 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   4

भ्रातु स भवनं गच्छन् रक्षोगणसमन्विम् । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। 5 ।।
bhrātu sa bhavanaṃ gacchan rakṣogaṇasamanvim | kumbhakarṇaḥ padanyāsairakampayata medinīm || 5 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   5

सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । ददर्शोद्विगन्नमासीनं विमाने पुष्पके गुरुम् ।। 6 ।।
so'bhigamya gṛhaṃ bhrātuḥ kakṣyāmabhivigāhya ca | dadarśodvigannamāsīnaṃ vimāne puṣpake gurum || 6 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   6

अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् । तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् ।। 7 ।।
atha dṛṣṭvā daśagrīvaḥ kumbhakarṇamupasthitam | tūrṇamutthāya saṃhṛṣṭaḥ saṃnikarṣamupānayat || 7 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   7

अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः । भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत् ।। 8 ।।
athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ | bhrāturvavande caraṇāṃ kiṃ kṛtyamiti cābravīt || 8 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   8

उत्पत्य चैनं मुदितो रावणः परिषस्वजे । स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः ।। 9 ।।
utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje | sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   9

कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् । स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।। 10 ।।
kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam | sa tadāsanamāśritya kumbhakarṇo mahābalaḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   10

संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् । किमर्थमहमादृत्य त्वया राजन्प्रबोधितः ।। 11 ।।
saṃraktanayanaḥ kopādrāvaṇaṃ vākyamabravīt | kimarthamahamādṛtya tvayā rājanprabodhitaḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   11

शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति । भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ।। 12 ।।
śaṃsa kasmādbhayaṃ te'sti ko'dya preto bhaviṣyati | bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇamavasthitam || 12 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   12

रोषेण परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् । अद्य ते सुमहान्कालः शयानस्य महाबल ।। 13 ।।
roṣeṇa parivṛttābhyāṃ netrābhyāṃ vākyamabravīt | adya te sumahānkālaḥ śayānasya mahābala || 13 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   13

सुषुप्तस्त्वं न जानीषे मम रामकृतं भयम् । एष दाशरथी रामः सुग्रीवसहितो बली ।। 14 ।।
suṣuptastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam | eṣa dāśarathī rāmaḥ sugrīvasahito balī || 14 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   14

समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति । हन्त पश्यस्व लङ्काया वनान्युपवनानि च ।। 15 ।।
samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati | hanta paśyasva laṅkāyā vanānyupavanāni ca || 15 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   15

सेतुना सुखमागम्य वानरैकार्णवं कृतम् । ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ।। 16 ।।
setunā sukhamāgamya vānaraikārṇavaṃ kṛtam | ye rākṣasā mukhyatamā hatāste vānarairyudhi || 16 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   16

वानराणां क्षयं युद्धे न पश्यामि कथंचन । न चापि वानरा युद्धे जितपूर्वाः कदाचन ।। 17 ।।
vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kathaṃcana | na cāpi vānarā yuddhe jitapūrvāḥ kadācana || 17 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   17

तदेतद् भयमुत्पन्नं त्रायस्वेह महाबल । नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ।। 18 ।।
tadetad bhayamutpannaṃ trāyasveha mahābala | nāśaya tvamimānadya tadarthaṃ bodhito bhavān || 18 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   18

सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् । त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ।। 19 ।।
sarvakṣapitakośaṃ ca sa tvamabhyavapadya mām | trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām || 19 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   19

भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परन्तप ।। 20 ।।
bhrāturarthe mahābāho kuru karma suduṣkaram | mayaivaṃ noktapūrvo hi kaścidbhrātaḥ parantapa || 20 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   20

त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे । देवासुरविमर्देषु बहुशो राक्षसर्षभ ।। 21 ।।
tvayyasti mama ca snehaḥ parā sambhāvanā ca me | devāsuravimardeṣu bahuśo rākṣasarṣabha || 21 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   21

त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि । ।। 22 ।।
tvayā devāḥ prativyūhya nirjitāścāsurā yudhi | || 22 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   22

तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम । नहि ते सर्वभूतेषु दृश्यते सदृशो बली ।। 23 ।।
tadetat sarvamātiṣṭha vīryaṃ bhīmaparākrama | nahi te sarvabhūteṣu dṛśyate sadṛśo balī || 23 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   23

कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय । स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ।। 24 ।।
kuruṣva me priyahitametaduttamaṃ yathāpriyaṃ priyaraṇabāndhavapriya | svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān || 24 ||

Kanda : Yuddha Kanda

Sarga :   62

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In