This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 81

Indrajit Kills Illusory Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । स निवृत्याहवात्तस्मात्प्रविवेश पुरं ततः ।। १।।
vijñāya tu manastasya rāghavasya mahātmanaḥ | sa nivṛtyāhavāttasmātpraviveśa puraṃ tataḥ || 1||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   1

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् । क्रोधताम्रेक्षणः शूरो निर्जगामथ रावणिः।। २।।
so'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām | krodhatāmrekṣaṇaḥ śūro nirjagāmatha rāvaṇiḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   2

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित्सुमहावीर्यः पौलस्त्यो देवकण्टकः ।। ३।।
sa paścimena dvāreṇa niryayau rākṣasairvṛtaḥ | indrajitsumahāvīryaḥ paulastyo devakaṇṭakaḥ || 3||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   3

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ।। ४।।
indrajittu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau | raṇāyābhyudyatau vīrau māyāṃ prāduṣkarottadā || 4||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   4

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा । बलेन महताऽऽवृत्य तस्या वधमरोचयत् ।। ५।।
indrajittu rathe sthāpya sītāṃ māyāmayīṃ tadā | balena mahatā''vṛtya tasyā vadhamarocayat || 5||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   5

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः । हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ।। ६।।
mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ | hantuṃ sītāṃ vyavasito vānarābhimukho yayau || 6||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   6

तं दृष्ट्वा त्वभिनिर्यान्तं सर्वे ते काननौकसः । उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ।। ७।।
taṃ dṛṣṭvā tvabhiniryāntaṃ sarve te kānanaukasaḥ | utpeturabhisaṅkruddhāḥ śilāhastā yuyutsavaḥ || 7||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   7

हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः । प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ।। ८।।
hanūmānpuratasteṣāṃ jagāma kapikuñjaraḥ | pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam || 8||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   8

स ददर्श हतानन्दां सीतामिन्द्रजितो रथे । एकवेणीधरां दीनामुपवासकृशाननाम् ।। ९।।
sa dadarśa hatānandāṃ sītāmindrajito rathe | ekaveṇīdharāṃ dīnāmupavāsakṛśānanām || 9||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   9

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् । रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ।। १०।।
parikliṣṭaikavasanāmamṛjāṃ rāghavapriyām | rajomalābhyāmāliptaiḥ sarvagātrairvarastriyam || 10||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   10

तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च । बभूवाचिरदृष्टा हि तेन सा जनकात्मजा।। ११।।
tāṃ nirīkṣya muhūrtaṃ tu maithilīmadhyavasya ca | babhūvāciradṛṣṭā hi tena sā janakātmajā|| 11||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   11

अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् । दृष्ट्वा रथस्थितां दीनां राक्षसेन्द्रसुताश्रिताम् ।। १२।।
abravīttāṃ tu śokārtāṃ nirānandāṃ tapasvinām | dṛṣṭvā rathasthitāṃ dīnāṃ rākṣasendrasutāśritām || 12||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   12

किं समर्थितमस्येति चिन्तयन्स महाकपिः । सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ।। १३।।
kiṃ samarthitamasyeti cintayansa mahākapiḥ | saha tairvānaraśreṣṭhairabhyadhāvata rāvaṇim || 13||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   13

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः । कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतांमकर्षयत् ।। १४।।
tadvānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ | kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃmakarṣayat || 14||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   14

तां स्त्रियं पश्यतां तेषां ताडयामास राक्षसः। क्रोशन्तीं राम रामेति मायया योजितां रथे ।। १५।।
tāṃ striyaṃ paśyatāṃ teṣāṃ tāḍayāmāsa rākṣasaḥ| krośantīṃ rāma rāmeti māyayā yojitāṃ rathe || 15||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   15

गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः । दुःखजं वारि नेत्राभ्यामुत्सृजन्मारुतात्मजः ।। १६।।
gṛhītamūrdhajāṃ dṛṣṭvā hanūmāndainyamāgataḥ | duḥkhajaṃ vāri netrābhyāmutsṛjanmārutātmajaḥ || 16||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   16

तां दृष्टवा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् । अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् ।। 17 ।।
tāṃ dṛṣṭavā cārusarvāṅgīṃ rāmasya mahiṣīṃ priyām | abravītparuṣaṃ vākyaṃ krodhādrakṣo'dhipātmajam || 17 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   17

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः । ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ।। 18 ।।
durātmannātmanāśāya keśapakṣe parāmṛśaḥ | brahmarṣīṇāṃ kule jāto rākṣasīṃ yonimāśritaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   18

धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी । नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम । अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ।। 19 ।।
dhiktvāṃ pāpasamācāraṃ yasya te matirīdṛśī | nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama | anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa || 19 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   19

च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली । किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि ।। 20 ।।
cyutā gṛhācca rājyācca rāmahastācca maithilī | kiṃ tavaiṣāparāddhā hi yadenāṃ hantumicchasi || 20 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   20

सीतां हत्वा तु न चिरं जीविष्यसि कथंचन । वधार्ह कर्मणा तेन मम हस्तगतो ह्यसि ।। 21 ।।
sītāṃ hatvā tu na ciraṃ jīviṣyasi kathaṃcana | vadhārha karmaṇā tena mama hastagato hyasi || 21 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   21

ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः । इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे ।। 22 ।।
ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ | iha jīvitamutsṛjya pretya tānpratilapsyase || 22 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   22

इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः । अभ्यधावत सुसंङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ।। 23 ।।
iti bruvāṇo hanumānsāyudhairharibhirvṛtaḥ | abhyadhāvata susaṃṅkruddho rākṣasendrasutaṃ prati || 23 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   23

आपतन्तं महावीर्यं तदनीकं वनौकसाम् । रक्षसां भीमकोपानामनीकेन न्यवारयत् ।। 24 ।।
āpatantaṃ mahāvīryaṃ tadanīkaṃ vanaukasām | rakṣasāṃ bhīmakopānāmanīkena nyavārayat || 24 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   24

स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् । हनूमन्तं हरिश्रेष्ठंमिन्द्रजित्प्रत्युवाच ह ।। 25 ।।
sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm | hanūmantaṃ hariśreṣṭhaṃmindrajitpratyuvāca ha || 25 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   25

सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः । तां वधिष्यामि वैदेहीमद्यैव तव पश्यतः ।। 26 ।।
sugrīvastvaṃ ca rāmaśca yannimittamihāgatāḥ | tāṃ vadhiṣyāmi vaidehīmadyaiva tava paśyataḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   26

इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर । सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ।। 27 ।।
imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara | sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam || 27 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   27

न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लंवगम । पीडाकरममित्राणां यच्च कर्तव्यमेव तत् ।। 28 ।।
na hantavyāḥ striyaśceti yadbravīṣi plaṃvagama | pīḍākaramamitrāṇāṃ yacca kartavyameva tat || 28 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   28

तमेवमुक्त्वा रुदतीं सीतां मायामयीं च ताम् । शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् ।। 29 ।।
tamevamuktvā rudatīṃ sītāṃ māyāmayīṃ ca tām | śitadhāreṇa khaḍgena nijaghānendrajitsvayam || 29 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   29

यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी । सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ।। 30 ।।
yajñopavītamārgeṇa chinnā tena tapasvinī | sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā || 30 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   30

तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह । मया रामस्य पश्येमां कोपेन च निषूदिताम् । एषा विशस्ता वैदेही निष्फलो वः परिश्रमः ।। 31 ।।
tāmindrajitstriyaṃ hatvā hanūmantamuvāca ha | mayā rāmasya paśyemāṃ kopena ca niṣūditām | eṣā viśastā vaidehī niṣphalo vaḥ pariśramaḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   31

ततः खड्गेन महता हत्वा ताम् इन्द्रजित्स्वयम् । हृष्टः स रथमास्थाय ननाद च महास्वनम् ।। 32 ।।
tataḥ khaḍgena mahatā hatvā tām indrajitsvayam | hṛṣṭaḥ sa rathamāsthāya nanāda ca mahāsvanam || 32 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   32

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः । व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ।। 33 ।।
vānarāḥ śuśruvuḥ śabdamadūre pratyavasthitāḥ | vyāditāsyasya nadatastaddurgaṃ saṃśritasya tu || 33 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   33

तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः । तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः ।। 34 ।।
tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ | taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   81

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In