This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 82

Hanuman Wages Great War

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् । वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरा भृशम् ।। १।।
śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam | vīkṣamāṇā diśaḥ sarvā dudruvurvānarā bhṛśam || 1||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   1

तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः । विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ।। २।।
tānuvāca tataḥ sarvānhanūmānmārutātmajaḥ | viṣaṇṇavadanāndīnāṃstrastānvidravataḥ pṛthak || 2||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   2

कस्माद्विषण्णवदना विद्रवध्वं प्लवङ्गमाः । त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ।। ३।।
kasmādviṣaṇṇavadanā vidravadhvaṃ plavaṅgamāḥ | tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam || 3||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   3

पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे । शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ।। ४।।
pṛṣṭhato'nuvrajadhvaṃ māmagrato yāntamāhave | śūrairabhijanopetairayuktaṃ hi nivartitum || 4||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   4

एवमुक्ताः सुसङ्क्रुद्धा वायुपुत्रेण धीमता । शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः ।। ५।।
evamuktāḥ susaṅkruddhā vāyuputreṇa dhīmatā | śailaśṛṅgāndrumāṃścaiva jagṛhurhṛṣṭamānasāḥ || 5||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   5

अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः । परिवार्य हनूमन्तमन्वयुश्च महाहवे ।। ६।।
abhipetuśca garjanto rākṣasānvānararṣabhāḥ | parivārya hanūmantamanvayuśca mahāhave || 6||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   6

स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः । हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ।। ७।।
sa tairvānaramukhyaistu hanūmānsarvato vṛtaḥ | hutāśana ivārciṣmānadahacchatruvāhinīm || 7||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   7

स राक्षसानां कदनं चकार सुमहाकपिः । वृतो वानरसैन्येन कालान्तकयमोपमः ।। ८।।
sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ | vṛto vānarasainyena kālāntakayamopamaḥ || 8||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   8

स तु शोकेन चाविष्टः कोपेन महता कपिः । हनूमान्रावणि रथे महतीं पातयच्छिलाम् ।। ९।।
sa tu śokena cāviṣṭaḥ kopena mahatā kapiḥ | hanūmānrāvaṇi rathe mahatīṃ pātayacchilām || 9||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   9

तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा । विधेयाश्व समायुक्तः सुदूरमपवाहितः ।। १०।।
tāmāpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā | vidheyāśva samāyuktaḥ sudūramapavāhitaḥ || 10||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   10

तमिन्द्रजितमप्राप्य रथथं सहसारथिम् । विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता ।। ११।।
tamindrajitamaprāpya rathathaṃ sahasārathim | viveśa dharaṇīṃ bhittvā sā śilāvyarthamudyatā || 11||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   11

पतितायां शिलायां तु व्यथिता रक्षसां चमूः । निपतन्त्या च शिलया राक्षसा मथिता भृशम् ।। 12 ।।
patitāyāṃ śilāyāṃ tu vyathitā rakṣasāṃ camūḥ | nipatantyā ca śilayā rākṣasā mathitā bhṛśam || 12 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   12

तमभ्यधावञ्शतशो नदन्तः काननौकसः । ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ।। 13 ।।
tamabhyadhāvañśataśo nadantaḥ kānanaukasaḥ | te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   13

क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः । वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः ।। 14 ।।
kṣipantīndrajitaṃ saṃkhye vānarā bhīmavikramāḥ | vṛkṣaśailamahāvarṣaṃ visṛjantaḥ plavaṅgamāḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   14

शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः । वानरैस्तैर्महाभीर्घोररूपा निशाचराः ।। 15 ।।
śatrūṇāṃ kadanaṃ cakrurneduśca vividhaiḥ svanaiḥ | vānaraistairmahābhīrghorarūpā niśācarāḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   15

वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ । स सैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ।। 16 ।।
vīryādabhihatā vṛkṣairvyaveṣṭanta raṇakṣitau | sa sainyamabhivīkṣyātha vānarārditamindrajit || 16 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   16

प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ । स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ।। 17 ।।
pragṛhītāyudhaḥ kruddhaḥ parānabhimukho yayau | sa śaraughānavasṛjansvasainyenābhisaṃvṛtaḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   17

जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः । शूलैरशनिभिः खङ्गै: पट्टशै: कूटमुद्गरैः ।। 18 ।।
jaghāna kapiśārdūlānsubahūndṛṣṭavikramaḥ | śūlairaśanibhiḥ khaṅgai: paṭṭaśai: kūṭamudgaraiḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   18

ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे । सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः ।। 19 ।।
te cāpyanucarāṃstasya vānarā jaghnurāhave | saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   19

हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् । स निवार्य परानीकमब्रवीत्तान्वनौकसः ।। 20 ।।
hanūmānkadanaṃ cakre rakṣasāṃ bhīmakarmaṇām | sa nivārya parānīkamabravīttānvanaukasaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   20

हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् । त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः ।। 21 ।।
hanūmānsaṃnivartadhvaṃ na naḥ sādhyamidaṃ balam | tyaktvā prāṇānviceṣṭanto rāma priyacikīrṣavaḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   21

यन्निमित्तं हि युध्यामो हता सा जनकात्मजा । इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ।। 22 ।।
yannimittaṃ hi yudhyāmo hatā sā janakātmajā | imamarthaṃ hi vijñāpya rāmaṃ sugrīvameva ca || 22 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   22

तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् । इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ।। 23 ।।
tau yatpratividhāsyete tatkariṣyāmahe vayam | ityuktvā vānaraśreṣṭho vārayansarvavānarān || 23 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   23

शनैः शनैरसन्त्रस्तः सबलः स न्यवर्तत । ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ।। 24 ।।
śanaiḥ śanairasantrastaḥ sabalaḥ sa nyavartata | tataḥ prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   24

स होतुकामो दुष्टात्मा गतश्चैत्यं निकुम्भिलाम् । निकुम्भिलामधिष्ठाय पावकं जुहुवेन्द्रजित् ।। 25 ।।
sa hotukāmo duṣṭātmā gataścaityaṃ nikumbhilām | nikumbhilāmadhiṣṭhāya pāvakaṃ juhuvendrajit || 25 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   25

यज्ञभूम्यां ततो गत्वा पावकस्तेन रक्षसा । हूयमानः प्रजज्वाल होमशोणितभुक्तदा ।। 26 ।।
yajñabhūmyāṃ tato gatvā pāvakastena rakṣasā | hūyamānaḥ prajajvāla homaśoṇitabhuktadā || 26 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   26

सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः । सन्ध्यागत इवादित्यः स तीव्राग्निः समुत्थितः ।। 27 ।।
so'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ | sandhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   27

अथेन्द्रजिद् राक्षसभूतये तु जुहाव हव्यं विधिना विधानवत् । दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ।। 28 ।।
athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat | dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   82

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In