स यो वृषा॒ वृष्ण्ये॑भिः॒ समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०१ ॥
sa yo vṛṣā̱ vṛṣṇye̍bhi̱ḥ samo̍kā ma̱ho di̱vaḥ pṛ̍thi̱vyāśca̍ sa̱mrāṭ | sa̱tī̱nasa̍tvā̱ havyo̱ bhare̍ṣu ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.01 ||
यस्याना॑प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ । वृष॑न्तमः॒ सखि॑भिः॒ स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०२ ॥
yasyānā̍pta̱ḥ sūrya̍syeva̱ yāmo̱ bhare̍bhare vṛtra̱hā śuṣmo̱ asti̍ | vṛṣa̍ntama̱ḥ sakhi̍bhi̱ḥ svebhi̱revai̍rma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.02 ||
दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑नाः॒ पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः । त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०३ ॥
di̱vo na yasya̱ reta̍so̱ dughā̍nā̱ḥ panthā̍so̱ yanti̱ śava̱sāpa̍rītāḥ | ta̱raddve̍ṣāḥ sāsa̱hiḥ pauṁsye̍bhirma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.03 ||
सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् । ऋ॒ग्मिभि॑रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०४ ॥
so aṅgi̍robhi̱raṅgi̍rastamo bhū̱dvṛṣā̱ vṛṣa̍bhi̱ḥ sakhi̍bhi̱ḥ sakhā̱ san | ṛ̱gmibhi̍rṛ̱gmī gā̱tubhi̱rjyeṣṭho̍ ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.04 ||
स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् । सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०५ ॥
sa sū̱nubhi̱rna ru̱drebhi̱rṛbhvā̍ nṛ̱ṣāhye̍ sāsa̱hvā a̱mitrā̍n | sanī̍ḻebhiḥ śrava̱syā̍ni̱ tūrva̍nma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.05 ||
स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभिः॒ सूर्यं॑ सनत् । अ॒स्मिन्नह॒न्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०६ ॥
sa ma̍nyu̱mīḥ sa̱mada̍nasya ka̱rtāsmāke̍bhi̱rnṛbhi̱ḥ sūrya̍ṁ sanat | a̱sminnaha̱nsatpa̍tiḥ puruhū̱to ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.06 ||
तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् । स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०७ ॥
tamū̱tayo̍ raṇaya̱ñchūra̍sātau̱ taṁ kṣema̍sya kṣi̱taya̍ḥ kṛṇvata̱ trām | sa viśva̍sya ka̱ruṇa̍syeśa̱ eko̍ ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.07 ||
तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य । सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०८ ॥
tama̍psanta̱ śava̍sa utsa̱veṣu̱ naro̱ nara̱mava̍se̱ taṁ dhanā̍ya | so a̱ndhe ci̱ttama̍si̱ jyoti̍rvidanma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.08 ||
स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ । स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.०९ ॥
sa sa̱vyena̍ yamati̱ vrādha̍taści̱tsa da̍kṣi̱ṇe saṁgṛ̍bhītā kṛ̱tāni̍ | sa kī̱riṇā̍ ci̱tsani̍tā̱ dhanā̍ni ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.09 ||
स ग्रामे॑भिः॒ सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व॑द्य । स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.१० ॥
sa grāme̍bhi̱ḥ sani̍tā̱ sa rathe̍bhirvi̱de viśvā̍bhiḥ kṛ̱ṣṭibhi̱rnva1̱̍dya | sa pauṁsye̍bhirabhi̱bhūraśa̍stīrma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.10 ||
स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒lहेऽजा॑मिभिर्वा पुरुहू॒त एवैः॑ । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.११ ॥
sa jā̱mibhi̱ryatsa̱majā̍ti mī̱ḻhe'jā̍mibhirvā puruhū̱ta evai̍ḥ | a̱pāṁ to̱kasya̱ tana̍yasya je̱ṣe ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.11 ||
स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ । च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.१२ ॥
sa va̍jra̱bhṛdda̍syu̱hā bhī̱ma u̱graḥ sa̱hasra̍cetāḥ śa̱tanī̍tha̱ ṛbhvā̍ | ca̱mrī̱ṣo na śava̍sā̱ pāñca̍janyo ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.12 ||
तस्य॒ वज्रः॑ क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी॑वान् । तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.१३ ॥
tasya̱ vajra̍ḥ krandati̱ smatsva̱rṣā di̱vo na tve̱ṣo ra̱vatha̱ḥ śimī̍vān | taṁ sa̍cante sa̱naya̱staṁ dhanā̍ni ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.13 ||
यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वतः॑ सीम् । स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.१४ ॥
yasyāja̍sra̱ṁ śava̍sā̱ māna̍mu̱kthaṁ pa̍ribhu̱jadroda̍sī vi̱śvata̍ḥ sīm | sa pā̍riṣa̱tkratu̍bhirmandasā̱no ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.14 ||
न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः । स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ १.१००.१५ ॥
na yasya̍ de̱vā de̱vatā̱ na martā̱ āpa̍śca̱na śava̍so̱ anta̍mā̱puḥ | sa pra̱rikvā̱ tvakṣa̍sā̱ kṣmo di̱vaśca̍ ma̱rutvā̍nno bhava̱tvindra̍ ū̱tī || 1.100.15 ||
रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य । वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥ १.१००.१६ ॥
ro̱hicchyā̱vā su̱mada̍ṁśurlalā̱mīrdyu̱kṣā rā̱ya ṛ̱jrāśva̍sya | vṛṣa̍ṇvanta̱ṁ bibhra̍tī dhū̱rṣu ratha̍ṁ ma̱ndrā ci̍keta̱ nāhu̍ṣīṣu vi̱kṣu || 1.100.16 ||
ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राधः॑ । ऋ॒ज्राश्वः॒ प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे॑वो॒ भय॑मानः सु॒राधाः॑ ॥ १.१००.१७ ॥
e̱tattyatta̍ indra̱ vṛṣṇa̍ u̱kthaṁ vā̍rṣāgi̱rā a̱bhi gṛ̍ṇanti̱ rādha̍ḥ | ṛ̱jrāśva̱ḥ praṣṭi̍bhiramba̱rīṣa̍ḥ sa̱hade̍vo̱ bhaya̍mānaḥ su̱rādhā̍ḥ || 1.100.17 ||
दस्यू॒ञ्छिम्यू॑ँश्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् । सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ॥ १.१००.१८ ॥
dasyū̱ñchimyū̍śca puruhū̱ta evai̍rha̱tvā pṛ̍thi̱vyāṁ śarvā̱ ni ba̍rhīt | sana̱tkṣetra̱ṁ sakhi̍bhiḥ śvi̱tnyebhi̱ḥ sana̱tsūrya̱ṁ sana̍da̱paḥ su̱vajra̍ḥ || 1.100.18 ||
वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१००.१९ ॥
vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stvapa̍rihvṛtāḥ sanuyāma̱ vāja̍m | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.100.19 ||