Rig Veda

Mandala 101

Sukta 101


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना । अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ १.१०१.०१ ॥
pra ma̱ndine̍ pitu̱mada̍rcatā̱ vaco̱ yaḥ kṛ̱ṣṇaga̍rbhā ni̱raha̍nnṛ̱jiśva̍nā | a̱va̱syavo̱ vṛṣa̍ṇa̱ṁ vajra̍dakṣiṇaṁ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || 1.101.01 ||

Mandala : 1

Sukta : 101

Suktam :   1



यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तम् । इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ १.१०१.०२ ॥
yo vya̍ṁsaṁ jāhṛṣā̱ṇena̍ ma̱nyunā̱ yaḥ śamba̍ra̱ṁ yo aha̱npipru̍mavra̱tam | indro̱ yaḥ śuṣṇa̍ma̱śuṣa̱ṁ nyāvṛ̍ṇaṅma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || 1.101.02 ||

Mandala : 1

Sukta : 101

Suktam :   2



यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ । यस्येन्द्र॑स्य॒ सिन्ध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ १.१०१.०३ ॥
yasya̱ dyāvā̍pṛthi̱vī pauṁsya̍ṁ ma̱hadyasya̍ vra̱te varu̍ṇo̱ yasya̱ sūrya̍ḥ | yasyendra̍sya̱ sindha̍va̱ḥ saśca̍ti vra̱taṁ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || 1.101.03 ||

Mandala : 1

Sukta : 101

Suktam :   3



यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः । वी॒ळोश्चि॒दिन्द्रो॒ यो असु॑न्वतो व॒धो म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ १.१०१.०४ ॥
yo aśvā̍nā̱ṁ yo gavā̱ṁ gopa̍tirva̱śī ya ā̍ri̱taḥ karma̍ṇikarmaṇi sthi̱raḥ | vī̱ḻości̱dindro̱ yo asu̍nvato va̱dho ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || 1.101.04 ||

Mandala : 1

Sukta : 101

Suktam :   4



यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अवि॑न्दत् । इन्द्रो॒ यो दस्यू॒ँरध॑राँ अ॒वाति॑रन्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ १.१०१.०५ ॥
yo viśva̍sya̱ jaga̍taḥ prāṇa̱taspati̱ryo bra̱hmaṇe̍ pratha̱mo gā avi̍ndat | indro̱ yo dasyū̱radha̍rā a̱vāti̍ranma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || 1.101.05 ||

Mandala : 1

Sukta : 101

Suktam :   5



यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ । इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ १.१०१.०६ ॥
yaḥ śūre̍bhi̱rhavyo̱ yaśca̍ bhī̱rubhi̱ryo dhāva̍dbhirhū̱yate̱ yaśca̍ ji̱gyubhi̍ḥ | indra̱ṁ yaṁ viśvā̱ bhuva̍nā̱bhi sa̍ṁda̱dhurma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || 1.101.06 ||

Mandala : 1

Sukta : 101

Suktam :   6



रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ । इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ १.१०१.०७ ॥
ru̱drāṇā̍meti pra̱diśā̍ vicakṣa̱ṇo ru̱drebhi̱ryoṣā̍ tanute pṛ̱thu jraya̍ḥ | indra̍ṁ manī̱ṣā a̱bhya̍rcati śru̱taṁ ma̱rutva̍ntaṁ sa̱khyāya̍ havāmahe || 1.101.07 ||

Mandala : 1

Sukta : 101

Suktam :   7



यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से । अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥ १.१०१.०८ ॥
yadvā̍ marutvaḥ para̱me sa̱dhasthe̱ yadvā̍va̱me vṛ̱jane̍ mā̱dayā̍se | ata̱ ā yā̍hyadhva̱raṁ no̱ acchā̍ tvā̱yā ha̱viśca̍kṛmā satyarādhaḥ || 1.101.08 ||

Mandala : 1

Sukta : 101

Suktam :   8



त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः । अधा॑ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥ १.१०१.०९ ॥
tvā̱yendra̱ soma̍ṁ suṣumā sudakṣa tvā̱yā ha̱viśca̍kṛmā brahmavāhaḥ | adhā̍ niyutva̱ḥ saga̍ṇo ma̱rudbhi̍ra̱sminya̱jñe ba̱rhiṣi̍ mādayasva || 1.101.09 ||

Mandala : 1

Sukta : 101

Suktam :   9



मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ । आ त्वा॑ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥ १.१०१.१० ॥
mā̱daya̍sva̱ hari̍bhi̱rye ta̍ indra̱ vi ṣya̍sva̱ śipre̱ vi sṛ̍jasva̱ dhene̍ | ā tvā̍ suśipra̱ hara̍yo vahantū̱śanha̱vyāni̱ prati̍ no juṣasva || 1.101.10 ||

Mandala : 1

Sukta : 101

Suktam :   10



म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे॑ण सनुयाम॒ वाज॑म् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१०१.११ ॥
ma̱rutsto̍trasya vṛ̱jana̍sya go̱pā va̱yamindre̍ṇa sanuyāma̱ vāja̍m | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.101.11 ||

Mandala : 1

Sukta : 101

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In