Rig Veda

Mandala 102

Sukta 102


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥ १.१०२.०१ ॥
i̱māṁ te̱ dhiya̱ṁ pra bha̍re ma̱ho ma̱hīma̱sya sto̱tre dhi̱ṣaṇā̱ yatta̍ āna̱je | tamu̍tsa̱ve ca̍ prasa̱ve ca̍ sāsa̱himindra̍ṁ de̱vāsa̱ḥ śava̍sāmada̱nnanu̍ || 1.102.01 ||

Mandala : 1

Sukta : 102

Suktam :   1



अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑ । अ॒स्मे सू॑र्याचन्द्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमि॑न्द्र चरतो वितर्तु॒रम् ॥ १.१०२.०२ ॥
a̱sya śravo̍ na̱dya̍ḥ sa̱pta bi̍bhrati̱ dyāvā̱kṣāmā̍ pṛthi̱vī da̍rśa̱taṁ vapu̍ḥ | a̱sme sū̍ryācandra̱masā̍bhi̱cakṣe̍ śra̱ddhe kami̍ndra carato vitartu̱ram || 1.102.02 ||

Mandala : 1

Sukta : 102

Suktam :   2



तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे । आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥ १.१०२.०३ ॥
taṁ smā̱ ratha̍ṁ maghava̱nprāva̍ sā̱taye̱ jaitra̱ṁ yaṁ te̍ anu̱madā̍ma saṁga̱me | ā̱jā na̍ indra̱ mana̍sā puruṣṭuta tvā̱yadbhyo̍ maghava̱ñcharma̍ yaccha naḥ || 1.102.03 ||

Mandala : 1

Sukta : 102

Suktam :   3



व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे । अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥ १.१०२.०४ ॥
va̱yaṁ ja̍yema̱ tvayā̍ yu̱jā vṛta̍ma̱smāka̱maṁśa̱muda̍vā̱ bhare̍bhare | a̱smabhya̍mindra̱ vari̍vaḥ su̱gaṁ kṛ̍dhi̱ pra śatrū̍ṇāṁ maghava̱nvṛṣṇyā̍ ruja || 1.102.04 ||

Mandala : 1

Sukta : 102

Suktam :   4



नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यवः॑ । अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥ १.१०२.०५ ॥
nānā̱ hi tvā̱ hava̍mānā̱ janā̍ i̱me dhanā̍nāṁ dharta̱rava̍sā vipa̱nyava̍ḥ | a̱smāka̍ṁ smā̱ ratha̱mā ti̍ṣṭha sā̱taye̱ jaitra̱ṁ hī̍ndra̱ nibhṛ̍ta̱ṁ mana̱stava̍ || 1.102.05 ||

Mandala : 1

Sukta : 102

Suktam :   5



गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मञ्छ॒तमू॑तिः खजंक॒रः । अ॒क॒ल्प इन्द्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सवः॑ ॥ १.१०२.०६ ॥
go̱jitā̍ bā̱hū ami̍takratuḥ si̱maḥ karma̍nkarmañcha̱tamū̍tiḥ khajaṁka̱raḥ | a̱ka̱lpa indra̍ḥ prati̱māna̱moja̱sāthā̱ janā̱ vi hva̍yante siṣā̱sava̍ḥ || 1.102.06 ||

Mandala : 1

Sukta : 102

Suktam :   6



उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रवः॑ । अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥ १.१०२.०७ ॥
utte̍ śa̱tānma̍ghava̱nnucca̱ bhūya̍sa̱ utsa̱hasrā̍dririce kṛ̱ṣṭiṣu̱ śrava̍ḥ | a̱mā̱traṁ tvā̍ dhi̱ṣaṇā̍ titviṣe ma̱hyadhā̍ vṛ̱trāṇi̍ jighnase puraṁdara || 1.102.07 ||

Mandala : 1

Sukta : 102

Suktam :   7



त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी॑र्नृपते॒ त्रीणि॑ रोच॒ना । अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि॑न्द्र ज॒नुषा॑ स॒नाद॑सि ॥ १.१०२.०८ ॥
tri̱vi̱ṣṭi̱dhātu̍ prati̱māna̱moja̍sasti̱sro bhūmī̍rnṛpate̱ trīṇi̍ roca̱nā | atī̱daṁ viśva̱ṁ bhuva̍naṁ vavakṣithāśa̱truri̍ndra ja̱nuṣā̍ sa̱nāda̍si || 1.102.08 ||

Mandala : 1

Sukta : 102

Suktam :   8



त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः । सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्रः॑ कृणोतु प्रस॒वे रथं॑ पु॒रः ॥ १.१०२.०९ ॥
tvāṁ de̱veṣu̍ pratha̱maṁ ha̍vāmahe̱ tvaṁ ba̍bhūtha̱ pṛta̍nāsu sāsa̱hiḥ | semaṁ na̍ḥ kā̱rumu̍pama̱nyumu̱dbhida̱mindra̍ḥ kṛṇotu prasa̱ve ratha̍ṁ pu̱raḥ || 1.102.09 ||

Mandala : 1

Sukta : 102

Suktam :   9



त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च । त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इन्द्र॒ हव॑नेषु चोदय ॥ १.१०२.१० ॥
tvaṁ ji̍getha̱ na dhanā̍ rurodhi̱thārbhe̍ṣvā̱jā ma̍ghavanma̱hatsu̍ ca | tvāmu̱gramava̍se̱ saṁ śi̍śīma̱syathā̍ na indra̱ hava̍neṣu codaya || 1.102.10 ||

Mandala : 1

Sukta : 102

Suktam :   10



वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१०२.११ ॥
vi̱śvāhendro̍ adhiva̱ktā no̍ a̱stvapa̍rihvṛtāḥ sanuyāma̱ vāja̍m | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.102.11 ||

Mandala : 1

Sukta : 102

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In