Rig Veda

Mandala 105

Sukta 105


This overlay will guide you through the buttons:

संस्कृत्म
A English

च॒न्द्रमा॑ अ॒प्स्व॑न्तरा सु॑प॒र्णो धा॑वते दि॒वि । न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०१ ॥
ca̱ndramā̍ a̱psva1̱̍ntarā su̍pa̱rṇo dhā̍vate di̱vi | na vo̍ hiraṇyanemayaḥ pa̱daṁ vi̍ndanti vidyuto vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.01 ||

Mandala : 1

Sukta : 105

Suktam :   1



अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति॑म् । तु॒ञ्जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०२ ॥
artha̱midvā u̍ a̱rthina̱ ā jā̱yā yu̍vate̱ pati̍m | tu̱ñjāte̱ vṛṣṇya̱ṁ paya̍ḥ pari̱dāya̱ rasa̍ṁ duhe vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.02 ||

Mandala : 1

Sukta : 105

Suktam :   2



मो षु दे॑वा अ॒दः स्व॑रव॑ पादि दि॒वस्परि॑ । मा सो॒म्यस्य॑ श॒म्भुवः॒ शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०३ ॥
mo ṣu de̍vā a̱daḥ sva1̱̍rava̍ pādi di̱vaspari̍ | mā so̱myasya̍ śa̱mbhuva̱ḥ śūne̍ bhūma̱ kadā̍ ca̱na vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.03 ||

Mandala : 1

Sukta : 105

Suktam :   3



य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति । क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०४ ॥
ya̱jñaṁ pṛ̍cchāmyava̱maṁ sa taddū̱to vi vo̍cati | kva̍ ṛ̱taṁ pū̱rvyaṁ ga̱taṁ kastadbi̍bharti̱ nūta̍no vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.04 ||

Mandala : 1

Sukta : 105

Suktam :   4



अ॒मी ये दे॑वाः॒ स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः । कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०५ ॥
a̱mī ye de̍vā̱ḥ sthana̍ tri̱ṣvā ro̍ca̱ne di̱vaḥ | kadva̍ ṛ̱taṁ kadanṛ̍ta̱ṁ kva̍ pra̱tnā va̱ āhu̍tirvi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.05 ||

Mandala : 1

Sukta : 105

Suktam :   5



कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् । कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०६ ॥
kadva̍ ṛ̱tasya̍ dharṇa̱si kadvaru̍ṇasya̱ cakṣa̍ṇam | kada̍rya̱mṇo ma̱haspa̱thāti̍ krāmema dū̱ḍhyo̍ vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.06 ||

Mandala : 1

Sukta : 105

Suktam :   6



अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् । तं मा॑ व्यन्त्या॒ध्यो॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०७ ॥
a̱haṁ so a̍smi̱ yaḥ pu̱rā su̱te vadā̍mi̱ kāni̍ cit | taṁ mā̍ vyantyā̱dhyo̱3̱̍ vṛko̱ na tṛ̱ṣṇaja̍ṁ mṛ̱gaṁ vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.07 ||

Mandala : 1

Sukta : 105

Suktam :   7



सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः । मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०८ ॥
saṁ mā̍ tapantya̱bhita̍ḥ sa̱patnī̍riva̱ parśa̍vaḥ | mūṣo̱ na śi̱śnā vya̍danti mā̱dhya̍ḥ sto̱tāra̍ṁ te śatakrato vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.08 ||

Mandala : 1

Sukta : 105

Suktam :   8



अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता । त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.०९ ॥
a̱mī ye sa̱pta ra̱śmaya̱statrā̍ me̱ nābhi̱rāta̍tā | tri̱tastadve̍dā̱ptyaḥ sa jā̍mi̱tvāya̍ rebhati vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.09 ||

Mandala : 1

Sukta : 105

Suktam :   9



अ॒मी ये पञ्चो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः । दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१० ॥
a̱mī ye pañco̱kṣaṇo̱ madhye̍ ta̱sthurma̱ho di̱vaḥ | de̱va̱trā nu pra̱vācya̍ṁ sadhrīcī̱nā ni vā̍vṛturvi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.10 ||

Mandala : 1

Sukta : 105

Suktam :   10



सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः । ते से॑धन्ति प॒थो वृकं॒ तर॑न्तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.११ ॥
su̱pa̱rṇā e̱ta ā̍sate̱ madhya̍ ā̱rodha̍ne di̱vaḥ | te se̍dhanti pa̱tho vṛka̱ṁ tara̍ntaṁ ya̱hvatī̍ra̱po vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.11 ||

Mandala : 1

Sukta : 105

Suktam :   11



नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नम् । ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१२ ॥
navya̱ṁ tadu̱kthya̍ṁ hi̱taṁ devā̍saḥ supravāca̱nam | ṛ̱tama̍rṣanti̱ sindha̍vaḥ sa̱tyaṁ tā̍tāna̱ sūryo̍ vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.12 ||

Mandala : 1

Sukta : 105

Suktam :   12



अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्य॑म् । स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१३ ॥
agne̱ tava̱ tyadu̱kthya̍ṁ de̱veṣva̱styāpya̍m | sa na̍ḥ sa̱tto ma̍nu̱ṣvadā de̱vānya̍kṣi vi̱duṣṭa̍ro vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.13 ||

Mandala : 1

Sukta : 105

Suktam :   13



स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१४ ॥
sa̱tto hotā̍ manu̱ṣvadā de̱vā acchā̍ vi̱duṣṭa̍raḥ | a̱gnirha̱vyā su̍ṣūdati de̱vo de̱veṣu̱ medhi̍ro vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.14 ||

Mandala : 1

Sukta : 105

Suktam :   14



ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे । व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१५ ॥
brahmā̍ kṛṇoti̱ varu̍ṇo gātu̱vida̱ṁ tamī̍mahe | vyū̍rṇoti hṛ̱dā ma̱tiṁ navyo̍ jāyatāmṛ̱taṁ vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.15 ||

Mandala : 1

Sukta : 105

Suktam :   15



अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः । न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१६ ॥
a̱sau yaḥ panthā̍ ādi̱tyo di̱vi pra̱vācya̍ṁ kṛ̱taḥ | na sa de̍vā ati̱krame̱ taṁ ma̍rtāso̱ na pa̍śyatha vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.16 ||

Mandala : 1

Sukta : 105

Suktam :   16



त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ । तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१७ ॥
tri̱taḥ kūpe'va̍hito de̱vānha̍vata ū̱taye̍ | tacchu̍śrāva̱ bṛha̱spati̍ḥ kṛ̱ṇvanna̍ṁhūra̱ṇādu̱ru vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.17 ||

Mandala : 1

Sukta : 105

Suktam :   17



अ॒रु॒णो मा॑ स॒कृद्वृकः॑ प॒था यन्तं॑ द॒दर्श॒ हि । उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ १.१०५.१८ ॥
a̱ru̱ṇo mā̍ sa̱kṛdvṛka̍ḥ pa̱thā yanta̍ṁ da̱darśa̱ hi | ujji̍hīte ni̱cāyyā̱ taṣṭe̍va pṛṣṭyāma̱yī vi̱ttaṁ me̍ a̱sya ro̍dasī || 1.105.18 ||

Mandala : 1

Sukta : 105

Suktam :   18



ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१०५.१९ ॥
e̱nāṅgū̱ṣeṇa̍ va̱yamindra̍vanto̱'bhi ṣyā̍ma vṛ̱jane̱ sarva̍vīrāḥ | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.105.19 ||

Mandala : 1

Sukta : 105

Suktam :   19


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In