Rig Veda

Mandala 106

Sukta 106


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ १.१०६.०१ ॥
indra̍ṁ mi̱traṁ varu̍ṇama̱gnimū̱taye̱ māru̍ta̱ṁ śardho̱ adi̍tiṁ havāmahe | ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana || 1.106.01 ||

Mandala : 1

Sukta : 106

Suktam :   1



त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये भू॒त दे॑वा वृत्र॒तूर्ये॑षु श॒म्भुवः॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ १.१०६.०२ ॥
ta ā̍dityā̱ ā ga̍tā sa̱rvatā̍taye bhū̱ta de̍vā vṛtra̱tūrye̍ṣu śa̱mbhuva̍ḥ | ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana || 1.106.02 ||

Mandala : 1

Sukta : 106

Suktam :   2



अव॑न्तु नः पि॒तरः॑ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ १.१०६.०३ ॥
ava̍ntu naḥ pi̱tara̍ḥ supravāca̱nā u̱ta de̱vī de̱vapu̍tre ṛtā̱vṛdhā̍ | ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana || 1.106.03 ||

Mandala : 1

Sukta : 106

Suktam :   3



नरा॒शंसं॑ वा॒जिनं॑ वा॒जय॑न्नि॒ह क्ष॒यद्वी॑रं पू॒षणं॑ सु॒म्नैरी॑महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ १.१०६.०४ ॥
narā̱śaṁsa̍ṁ vā̱jina̍ṁ vā̱jaya̍nni̱ha kṣa̱yadvī̍raṁ pū̱ṣaṇa̍ṁ su̱mnairī̍mahe | ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana || 1.106.04 ||

Mandala : 1

Sukta : 106

Suktam :   4



बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ १.१०६.०५ ॥
bṛha̍spate̱ sada̱minna̍ḥ su̱gaṁ kṛ̍dhi̱ śaṁ yoryatte̱ manu̍rhita̱ṁ tadī̍mahe | ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana || 1.106.05 ||

Mandala : 1

Sukta : 106

Suktam :   5



इन्द्रं॒ कुत्सो॑ वृत्र॒हणं॒ शची॒पतिं॑ का॒टे निबा॑lह॒ ऋषि॑रह्वदू॒तये॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥ १.१०६.०६ ॥
indra̱ṁ kutso̍ vṛtra̱haṇa̱ṁ śacī̱pati̍ṁ kā̱ṭe nibā̍ḻha̱ ṛṣi̍rahvadū̱taye̍ | ratha̱ṁ na du̱rgādva̍savaḥ sudānavo̱ viśva̍smānno̱ aṁha̍so̱ niṣpi̍partana || 1.106.06 ||

Mandala : 1

Sukta : 106

Suktam :   6



दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१०६.०७ ॥
de̱vairno̍ de̱vyadi̍ti̱rni pā̍tu de̱vastrā̱tā trā̍yatā̱mapra̍yucchan | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.106.07 ||

Mandala : 1

Sukta : 106

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In