Rig Veda

Mandala 107

Sukta 107


This overlay will guide you through the buttons:

संस्कृत्म
A English

य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥ १.१०७.०१ ॥
ya̱jño de̱vānā̱ṁ pratye̍ti su̱mnamādi̍tyāso̱ bhava̍tā mṛḻa̱yanta̍ḥ | ā vo̱'rvācī̍ suma̱tirva̍vṛtyāda̱ṁhości̱dyā va̍rivo̱vitta̱rāsa̍t || 1.107.01 ||

Mandala : 1

Sukta : 107

Suktam :   1



उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः । इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥ १.१०७.०२ ॥
upa̍ no de̱vā ava̱sā ga̍ma̱ntvaṅgi̍rasā̱ṁ sāma̍bhiḥ stū̱yamā̍nāḥ | indra̍ indri̱yairma̱ruto̍ ma̱rudbhi̍rādi̱tyairno̱ adi̍ti̱ḥ śarma̍ yaṁsat || 1.107.02 ||

Mandala : 1

Sukta : 107

Suktam :   2



तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१०७.०३ ॥
tanna̱ indra̱stadvaru̍ṇa̱stada̱gnistada̍rya̱mā tatsa̍vi̱tā cano̍ dhāt | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.107.03 ||

Mandala : 1

Sukta : 107

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In