Rig Veda

Mandala 108

Sukta 108


This overlay will guide you through the buttons:

संस्कृत्म
A English

य इ॑न्द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ । तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.०१ ॥
ya i̍ndrāgnī ci̱trata̍mo̱ ratho̍ vāma̱bhi viśvā̍ni̱ bhuva̍nāni̱ caṣṭe̍ | tenā yā̍taṁ sa̱ratha̍ṁ tasthi̱vāṁsāthā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.01 ||

Mandala : 1

Sukta : 108

Suktam :   1



याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रम् । तावा॑ँ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या॑म् ॥ १.१०८.०२ ॥
yāva̍di̱daṁ bhuva̍na̱ṁ viśva̱mastyu̍ru̱vyacā̍ vari̱matā̍ gabhī̱ram | tāvā̍ a̱yaṁ pāta̍ve̱ somo̍ a̱stvara̍mindrāgnī̱ mana̍se yu̱vabhyā̍m || 1.108.02 ||

Mandala : 1

Sukta : 108

Suktam :   2



च॒क्राथे॒ हि स॒ध्र्य॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थः॑ । तावि॑न्द्राग्नी स॒ध्र्य॑ञ्चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ॥ १.१०८.०३ ॥
ca̱krāthe̱ hi sa̱dhrya1̱̍ṅnāma̍ bha̱draṁ sa̍dhrīcī̱nā vṛ̍trahaṇā u̱ta stha̍ḥ | tāvi̍ndrāgnī sa̱dhrya̍ñcā ni̱ṣadyā̱ vṛṣṇa̱ḥ soma̍sya vṛṣa̱ṇā vṛ̍ṣethām || 1.108.03 ||

Mandala : 1

Sukta : 108

Suktam :   3



समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा । ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेन्द्रा॑ग्नी सौमन॒साय॑ यातम् ॥ १.१०८.०४ ॥
sami̍ddheṣva̱gniṣvā̍najā̱nā ya̱tasru̍cā ba̱rhiru̍ tistirā̱ṇā | tī̱vraiḥ somai̱ḥ pari̍ṣiktebhira̱rvāgendrā̍gnī saumana̱sāya̍ yātam || 1.108.04 ||

Mandala : 1

Sukta : 108

Suktam :   4



यानी॑न्द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि । या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.०५ ॥
yānī̍ndrāgnī ca̱krathu̍rvī̱ryā̍ṇi̱ yāni̍ rū̱pāṇyu̱ta vṛṣṇyā̍ni | yā vā̍ṁ pra̱tnāni̍ sa̱khyā śi̱vāni̱ tebhi̱ḥ soma̍sya pibataṁ su̱tasya̍ || 1.108.05 ||

Mandala : 1

Sukta : 108

Suktam :   5



यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ । तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.०६ ॥
yadabra̍vaṁ pratha̱maṁ vā̍ṁ vṛṇā̱no̱3̱̍'yaṁ somo̱ asu̍rairno vi̱havya̍ḥ | tāṁ sa̱tyāṁ śra̱ddhāma̱bhyā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.06 ||

Mandala : 1

Sukta : 108

Suktam :   6



यदि॑न्द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.०७ ॥
yadi̍ndrāgnī̱ mada̍tha̱ḥ sve du̍ro̱ṇe yadbra̱hmaṇi̱ rāja̍ni vā yajatrā | ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.07 ||

Mandala : 1

Sukta : 108

Suktam :   7



यदि॑न्द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.०८ ॥
yadi̍ndrāgnī̱ yadu̍ṣu tu̱rvaśe̍ṣu̱ yaddru̱hyuṣvanu̍ṣu pū̱ruṣu̱ sthaḥ | ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.08 ||

Mandala : 1

Sukta : 108

Suktam :   8



यदि॑न्द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.०९ ॥
yadi̍ndrāgnī ava̱masyā̍ṁ pṛthi̱vyāṁ ma̍dhya̱masyā̍ṁ para̱masyā̍mu̱ta sthaḥ | ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.09 ||

Mandala : 1

Sukta : 108

Suktam :   9



यदि॑न्द्राग्नी पर॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्या॑मव॒मस्या॑मु॒त स्थः । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.१० ॥
yadi̍ndrāgnī para̱masyā̍ṁ pṛthi̱vyāṁ ma̍dhya̱masyā̍mava̱masyā̍mu̱ta sthaḥ | ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.10 ||

Mandala : 1

Sukta : 108

Suktam :   10



यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.११ ॥
yadi̍ndrāgnī di̱vi ṣṭho yatpṛ̍thi̱vyāṁ yatparva̍te̱ṣvoṣa̍dhīṣva̱psu | ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.11 ||

Mandala : 1

Sukta : 108

Suktam :   11



यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे । अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ १.१०८.१२ ॥
yadi̍ndrāgnī̱ udi̍tā̱ sūrya̍sya̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daye̍the | ata̱ḥ pari̍ vṛṣaṇā̱vā hi yā̱tamathā̱ soma̍sya pibataṁ su̱tasya̍ || 1.108.12 ||

Mandala : 1

Sukta : 108

Suktam :   12



ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१०८.१३ ॥
e̱vendrā̍gnī papi̱vāṁsā̍ su̱tasya̱ viśvā̱smabhya̱ṁ saṁ ja̍yata̱ṁ dhanā̍ni | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.108.13 ||

Mandala : 1

Sukta : 108

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In