Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रं॒ विश्वा॑ अवीवृधन्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥ १.११.०१ ॥
indra̱ṁ viśvā̍ avīvṛdhansamu̱dravya̍casa̱ṁ gira̍ḥ | ra̱thīta̍maṁ ra̱thīnā̱ṁ vājā̍nā̱ṁ satpa̍ti̱ṁ pati̍m || 1.011.01 ||

Mandala : 1

Sukta : 11

Suktam :   1



स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते । त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥ १.११.०२ ॥
sa̱khye ta̍ indra vā̱jino̱ mā bhe̍ma śavasaspate | tvāma̱bhi pra ṇo̍numo̱ jetā̍ra̱mapa̍rājitam || 1.011.02 ||

Mandala : 1

Sukta : 11

Suktam :   2



पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ । यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥ १.११.०३ ॥
pū̱rvīrindra̍sya rā̱tayo̱ na vi da̍syantyū̱taya̍ḥ | yadī̱ vāja̍sya̱ goma̍taḥ sto̱tṛbhyo̱ maṁha̍te ma̱gham || 1.011.03 ||

Mandala : 1

Sukta : 11

Suktam :   3



पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत । इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥ १.११.०४ ॥
pu̱rāṁ bhi̱nduryuvā̍ ka̱virami̍taujā ajāyata | indro̱ viśva̍sya̱ karma̍ṇo dha̱rtā va̱jrī pu̍ruṣṭu̱taḥ || 1.011.04 ||

Mandala : 1

Sukta : 11

Suktam :   4



त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् । त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥ १.११.०५ ॥
tvaṁ va̱lasya̱ goma̱to'pā̍varadrivo̱ bila̍m | tvāṁ de̱vā abi̍bhyuṣastu̱jyamā̍nāsa āviṣuḥ || 1.011.05 ||

Mandala : 1

Sukta : 11

Suktam :   5



तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् । उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥ १.११.०६ ॥
tavā̱haṁ śū̍ra rā̱tibhi̱ḥ pratyā̍ya̱ṁ sindhu̍mā̱vada̍n | upā̍tiṣṭhanta girvaṇo vi̱duṣṭe̱ tasya̍ kā̱rava̍ḥ || 1.011.06 ||

Mandala : 1

Sukta : 11

Suktam :   6



मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः । वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥ १.११.०७ ॥
mā̱yābhi̍rindra mā̱yina̱ṁ tvaṁ śuṣṇa̱mavā̍tiraḥ | vi̱duṣṭe̱ tasya̱ medhi̍rā̱steṣā̱ṁ śravā̱ṁsyutti̍ra || 1.011.07 ||

Mandala : 1

Sukta : 11

Suktam :   7



इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत । स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥ १.११.०८ ॥
indra̱mīśā̍na̱moja̍sā̱bhi stomā̍ anūṣata | sa̱hasra̱ṁ yasya̍ rā̱taya̍ u̱ta vā̱ santi̱ bhūya̍sīḥ || 1.011.08 ||

Mandala : 1

Sukta : 11

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In