Rig Veda

Mandala 110

Sukta 110


This overlay will guide you through the buttons:

संस्कृत्म
A English

त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुनः॒ स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्यः॒ स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥ १.११०.०१ ॥
ta̱taṁ me̱ apa̱stadu̍ tāyate̱ puna̱ḥ svādi̍ṣṭhā dhī̱tiru̱cathā̍ya śasyate | a̱yaṁ sa̍mu̱dra i̱ha vi̱śvade̍vya̱ḥ svāhā̍kṛtasya̱ samu̍ tṛpṇuta ṛbhavaḥ || 1.110.01 ||

Mandala : 1

Sukta : 110

Suktam :   1



आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा॑काः॒ प्राञ्चो॒ मम॒ के चि॑दा॒पयः॑ । सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हम् ॥ १.११०.०२ ॥
ā̱bho̱gaya̱ṁ pra yadi̱cchanta̱ aita̱nāpā̍kā̱ḥ prāñco̱ mama̱ ke ci̍dā̱paya̍ḥ | saudha̍nvanāsaścari̱tasya̍ bhū̱manāga̍cchata savi̱turdā̱śuṣo̍ gṛ̱ham || 1.110.02 ||

Mandala : 1

Sukta : 110

Suktam :   2



तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वय॑न्त॒ ऐत॑न । त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु॑र्वयम् ॥ १.११०.०३ ॥
tatsa̍vi̱tā vo̍'mṛta̱tvamāsu̍va̱dago̍hya̱ṁ yacchra̱vaya̍nta̱ aita̍na | tyaṁ ci̍ccama̱samasu̍rasya̱ bhakṣa̍ṇa̱meka̱ṁ santa̍makṛṇutā̱ catu̍rvayam || 1.110.03 ||

Mandala : 1

Sukta : 110

Suktam :   3



वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑सः॒ सन्तो॑ अमृत॒त्वमा॑नशुः । सौ॒ध॒न्व॒ना ऋ॒भवः॒ सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभिः॑ ॥ १.११०.०४ ॥
vi̱ṣṭvī śamī̍ taraṇi̱tvena̍ vā̱ghato̱ martā̍sa̱ḥ santo̍ amṛta̱tvamā̍naśuḥ | sau̱dha̱nva̱nā ṛ̱bhava̱ḥ sūra̍cakṣasaḥ saṁvatsa̱re sama̍pṛcyanta dhī̱tibhi̍ḥ || 1.110.04 ||

Mandala : 1

Sukta : 110

Suktam :   4



क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेन॒ँ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् । उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥ १.११०.०५ ॥
kṣetra̍miva̱ vi ma̍mu̱steja̍nena̱ eka̱ṁ pātra̍mṛ̱bhavo̱ jeha̍mānam | upa̍stutā upa̱maṁ nādha̍mānā̱ ama̍rtyeṣu̱ śrava̍ i̱cchamā̍nāḥ || 1.110.05 ||

Mandala : 1

Sukta : 110

Suktam :   5



आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्यः॑ स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ । त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन्दि॒वो रजः॑ ॥ १.११०.०६ ॥
ā ma̍nī̱ṣāma̱ntari̍kṣasya̱ nṛbhya̍ḥ sru̱ceva̍ ghṛ̱taṁ ju̍havāma vi̱dmanā̍ | ta̱ra̱ṇi̱tvā ye pi̱tura̍sya saści̱ra ṛ̱bhavo̱ vāja̍maruhandi̱vo raja̍ḥ || 1.110.06 ||

Mandala : 1

Sukta : 110

Suktam :   6



ऋ॒भुर्न॒ इन्द्रः॒ शव॑सा॒ नवी॑यानृ॒भुर्वाजे॑भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः । यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒ये॒॑ऽभि ति॑ष्ठेम पृत्सु॒तीरसु॑न्वताम् ॥ १.११०.०७ ॥
ṛ̱bhurna̱ indra̱ḥ śava̍sā̱ navī̍yānṛ̱bhurvāje̍bhi̱rvasu̍bhi̱rvasu̍rda̱diḥ | yu̱ṣmāka̍ṁ devā̱ ava̱sāha̍ni pri̱ye̱3̱̍'bhi ti̍ṣṭhema pṛtsu̱tīrasu̍nvatām || 1.110.07 ||

Mandala : 1

Sukta : 110

Suktam :   7



निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुनः॑ । सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥ १.११०.०८ ॥
niścarma̍ṇa ṛbhavo̱ gāma̍piṁśata̱ saṁ va̱tsenā̍sṛjatā mā̱tara̱ṁ puna̍ḥ | saudha̍nvanāsaḥ svapa̱syayā̍ naro̱ jivrī̱ yuvā̍nā pi̱tarā̍kṛṇotana || 1.110.08 ||

Mandala : 1

Sukta : 110

Suktam :   8



वाजे॑भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इ॑न्द्र चि॒त्रमा द॑र्षि॒ राधः॑ । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११०.०९ ॥
vāje̍bhirno̱ vāja̍sātāvaviḍḍhyṛbhu̱mā i̍ndra ci̱tramā da̍rṣi̱ rādha̍ḥ | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.110.09 ||

Mandala : 1

Sukta : 110

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In