Rig Veda

Mandala 111

Sukta 111


This overlay will guide you through the buttons:

संस्कृत्म
A English

तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू । तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥ १.१११.०१ ॥
takṣa̱nratha̍ṁ su̱vṛta̍ṁ vidma̱nāpa̍sa̱stakṣa̱nharī̍ indra̱vāhā̱ vṛṣa̍ṇvasū | takṣa̍npi̱tṛbhyā̍mṛ̱bhavo̱ yuva̱dvaya̱stakṣa̍nva̱tsāya̍ mā̱tara̍ṁ sacā̱bhuva̍m || 1.111.01 ||

Mandala : 1

Sukta : 111

Suktam :   1



आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् । यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥ १.१११.०२ ॥
ā no̍ ya̱jñāya̍ takṣata ṛbhu̱madvaya̱ḥ kratve̱ dakṣā̍ya supra̱jāva̍tī̱miṣa̍m | yathā̱ kṣayā̍ma̱ sarva̍vīrayā vi̱śā tanna̱ḥ śardhā̍ya dhāsathā̱ svi̍ndri̱yam || 1.111.02 ||

Mandala : 1

Sukta : 111

Suktam :   2



आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः । सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥ १.१११.०३ ॥
ā ta̍kṣata sā̱tima̱smabhya̍mṛbhavaḥ sā̱tiṁ rathā̍ya sā̱timarva̍te naraḥ | sā̱tiṁ no̱ jaitrī̱ṁ saṁ ma̍heta vi̱śvahā̍ jā̱mimajā̍mi̱ṁ pṛta̍nāsu sa̱kṣaṇi̍m || 1.111.03 ||

Mandala : 1

Sukta : 111

Suktam :   3



ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये । उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥ १.१११.०४ ॥
ṛ̱bhu̱kṣaṇa̱mindra̱mā hu̍va ū̱taya̍ ṛ̱bhūnvājā̍nma̱ruta̱ḥ soma̍pītaye | u̱bhā mi̱trāvaru̍ṇā nū̱nama̱śvinā̱ te no̍ hinvantu sā̱taye̍ dhi̱ye ji̱ṣe || 1.111.04 ||

Mandala : 1

Sukta : 111

Suktam :   4



ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.१११.०५ ॥
ṛ̱bhurbharā̍ya̱ saṁ śi̍śātu sā̱tiṁ sa̍marya̱jidvājo̍ a̱smā a̍viṣṭu | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.111.05 ||

Mandala : 1

Sukta : 111

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In