Rig Veda

Mandala 113

Sukta 113


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ । यथा॒ प्रसू॑ता सवि॒तुः स॒वाय॑ँ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥ १.११३.०१ ॥
i̱daṁ śreṣṭha̱ṁ jyoti̍ṣā̱ṁ jyoti̱rāgā̍cci̱traḥ pra̍ke̱to a̍janiṣṭa̱ vibhvā̍ | yathā̱ prasū̍tā savi̱tuḥ sa̱vāya̍ e̱vā rātryu̱ṣase̱ yoni̍māraik || 1.113.01 ||

Mandala : 1

Sukta : 113

Suktam :   1



रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः । स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥ १.११३.०२ ॥
ruśa̍dvatsā̱ ruśa̍tī śve̱tyāgā̱dārai̍gu kṛ̱ṣṇā sada̍nānyasyāḥ | sa̱mā̱naba̍ndhū a̱mṛte̍ anū̱cī dyāvā̱ varṇa̍ṁ carata āminā̱ne || 1.113.02 ||

Mandala : 1

Sukta : 113

Suktam :   2



स॒मा॒नो अध्वा॒ स्वस्रो॑रन॒न्तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे । न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥ १.११३.०३ ॥
sa̱mā̱no adhvā̱ svasro̍rana̱ntastama̱nyānyā̍ carato de̱vaśi̍ṣṭe | na me̍thete̱ na ta̍sthatuḥ su̱meke̱ nakto̱ṣāsā̱ sama̍nasā̱ virū̍pe || 1.113.03 ||

Mandala : 1

Sukta : 113

Suktam :   3



भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः । प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥ १.११३.०४ ॥
bhāsva̍tī ne̱trī sū̱nṛtā̍nā̱mace̍ti ci̱trā vi duro̍ na āvaḥ | prārpyā̱ jaga̱dvyu̍ no rā̱yo a̍khyadu̱ṣā a̍jīga̱rbhuva̍nāni̱ viśvā̍ || 1.113.04 ||

Mandala : 1

Sukta : 113

Suktam :   4



जि॒ह्म॒श्ये॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वम् । द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥ १.११३.०५ ॥
ji̱hma̱śye̱3̱̍ cari̍tave ma̱ghonyā̍bho̱gaya̍ i̱ṣṭaye̍ rā̱ya u̍ tvam | da̱bhraṁ paśya̍dbhya urvi̱yā vi̱cakṣa̍ u̱ṣā a̍jīga̱rbhuva̍nāni̱ viśvā̍ || 1.113.05 ||

Mandala : 1

Sukta : 113

Suktam :   5



क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै । विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥ १.११३.०६ ॥
kṣa̱trāya̍ tva̱ṁ śrava̍se tvaṁ mahī̱yā i̱ṣṭaye̍ tva̱martha̍miva tvami̱tyai | visa̍dṛśā jīvi̱tābhi̍pra̱cakṣa̍ u̱ṣā a̍jīga̱rbhuva̍nāni̱ viśvā̍ || 1.113.06 ||

Mandala : 1

Sukta : 113

Suktam :   6



ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती॑ युव॒तिः शु॒क्रवा॑साः । विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥ १.११३.०७ ॥
e̱ṣā di̱vo du̍hi̱tā pratya̍darśi vyu̱cchantī̍ yuva̱tiḥ śu̱kravā̍sāḥ | viśva̱syeśā̍nā̱ pārthi̍vasya̱ vasva̱ uṣo̍ a̱dyeha su̍bhage̱ vyu̍ccha || 1.113.07 ||

Mandala : 1

Sukta : 113

Suktam :   7



प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् । व्यु॒च्छन्ती॑ जी॒वमु॑दी॒रय॑न्त्यु॒षा मृ॒तं कं च॒न बो॒धय॑न्ती ॥ १.११३.०८ ॥
pa̱rā̱ya̱tī̱nāmanve̍ti̱ pātha̍ āyatī̱nāṁ pra̍tha̱mā śaśva̍tīnām | vyu̱cchantī̍ jī̱vamu̍dī̱raya̍ntyu̱ṣā mṛ̱taṁ kaṁ ca̱na bo̱dhaya̍ntī || 1.113.08 ||

Mandala : 1

Sukta : 113

Suktam :   8



उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णा॒ँ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ॥ १.११३.०९ ॥
uṣo̱ yada̱gniṁ sa̱midhe̍ ca̱kartha̱ vi yadāva̱ścakṣa̍sā̱ sūrya̍sya | yanmānu̍ṣānya̱kṣyamā̍ṇā̱ ajī̍ga̱stadde̱veṣu̍ cakṛṣe bha̱dramapna̍ḥ || 1.113.09 ||

Mandala : 1

Sukta : 113

Suktam :   9



किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् । अनु॒ पूर्वाः॑ कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥ १.११३.१० ॥
kiyā̱tyā yatsa̱mayā̱ bhavā̍ti̱ yā vyū̱ṣuryāśca̍ nū̱naṁ vyu̱cchān | anu̱ pūrvā̍ḥ kṛpate vāvaśā̱nā pra̱dīdhyā̍nā̱ joṣa̍ma̱nyābhi̍reti || 1.113.10 ||

Mandala : 1

Sukta : 113

Suktam :   10



ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥ १.११३.११ ॥
ī̱yuṣṭe ye pūrva̍tarā̱mapa̍śyanvyu̱cchantī̍mu̱ṣasa̱ṁ martyā̍saḥ | a̱smābhi̍rū̱ nu pra̍ti̱cakṣyā̍bhū̱do te ya̍nti̱ ye a̍pa̱rīṣu̱ paśyā̍n || 1.113.11 ||

Mandala : 1

Sukta : 113

Suktam :   11



या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रय॑न्ती । सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥ १.११३.१२ ॥
yā̱va̱yaddve̍ṣā ṛta̱pā ṛ̍te̱jāḥ su̍mnā̱varī̍ sū̱nṛtā̍ ī̱raya̍ntī | su̱ma̱ṅga̱līrbibhra̍tī de̱vavī̍timi̱hādyoṣa̱ḥ śreṣṭha̍tamā̱ vyu̍ccha || 1.113.12 ||

Mandala : 1

Sukta : 113

Suktam :   12



शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ । अथो॒ व्यु॑च्छा॒दुत्त॑रा॒ँ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभिः॑ ॥ १.११३.१३ ॥
śaśva̍tpu̱roṣā vyu̍vāsa de̱vyatho̍ a̱dyedaṁ vyā̍vo ma̱ghonī̍ | atho̱ vyu̍cchā̱dutta̍rā̱ anu̱ dyūna̱jarā̱mṛtā̍ carati sva̱dhābhi̍ḥ || 1.113.13 ||

Mandala : 1

Sukta : 113

Suktam :   13



व्य॑ञ्जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः । प्र॒बो॒धय॑न्त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥ १.११३.१४ ॥
vya1̱̍ñjibhi̍rdi̱va ātā̍svadyau̱dapa̍ kṛ̱ṣṇāṁ ni̱rṇija̍ṁ de̱vyā̍vaḥ | pra̱bo̱dhaya̍ntyaru̱ṇebhi̱raśvai̱roṣā yā̍ti su̱yujā̱ rathe̍na || 1.113.14 ||

Mandala : 1

Sukta : 113

Suktam :   14



आ॒वह॑न्ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना । ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥ १.११३.१५ ॥
ā̱vaha̍ntī̱ poṣyā̱ vāryā̍ṇi ci̱traṁ ke̱tuṁ kṛ̍ṇute̱ ceki̍tānā | ī̱yuṣī̍ṇāmupa̱mā śaśva̍tīnāṁ vibhātī̱nāṁ pra̍tha̱moṣā vya̍śvait || 1.113.15 ||

Mandala : 1

Sukta : 113

Suktam :   15



उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति । आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥ १.११३.१६ ॥
udī̍rdhvaṁ jī̱vo asu̍rna̱ āgā̱dapa̱ prāgā̱ttama̱ ā jyoti̍reti | ārai̱kpanthā̱ṁ yāta̍ve̱ sūryā̱yāga̍nma̱ yatra̍ prati̱ranta̱ āyu̍ḥ || 1.113.16 ||

Mandala : 1

Sukta : 113

Suktam :   16



स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः । अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥ १.११३.१७ ॥
syūma̍nā vā̱ca udi̍yarti̱ vahni̱ḥ stavā̍no re̱bha u̱ṣaso̍ vibhā̱tīḥ | a̱dyā tadu̍ccha gṛṇa̱te ma̍ghonya̱sme āyu̱rni di̍dīhi pra̱jāva̍t || 1.113.17 ||

Mandala : 1

Sukta : 113

Suktam :   17



या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या॑य । वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥ १.११३.१८ ॥
yā goma̍tīru̱ṣasa̱ḥ sarva̍vīrā vyu̱cchanti̍ dā̱śuṣe̱ martyā̍ya | vā̱yori̍va sū̱nṛtā̍nāmuda̱rke tā a̍śva̱dā a̍śnavatsoma̱sutvā̍ || 1.113.18 ||

Mandala : 1

Sukta : 113

Suktam :   18



मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि । प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु॑च्छा नो॒ जने॑ जनय विश्ववारे ॥ १.११३.१९ ॥
mā̱tā de̱vānā̱madi̍te̱ranī̍kaṁ ya̱jñasya̍ ke̱turbṛ̍ha̱tī vi bhā̍hi | pra̱śa̱sti̱kṛdbrahma̍ṇe no̱ vyu1̱̍cchā no̱ jane̍ janaya viśvavāre || 1.113.19 ||

Mandala : 1

Sukta : 113

Suktam :   19



यच्चि॒त्रमप्न॑ उ॒षसो॒ वह॑न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११३.२० ॥
yacci̱tramapna̍ u̱ṣaso̱ vaha̍ntījā̱nāya̍ śaśamā̱nāya̍ bha̱dram | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.113.20 ||

Mandala : 1

Sukta : 113

Suktam :   20


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In