Rig Veda

Mandala 114

Sukta 114


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥ १.११४.०१ ॥
i̱mā ru̱drāya̍ ta̱vase̍ kapa̱rdine̍ kṣa̱yadvī̍rāya̱ pra bha̍rāmahe ma̱tīḥ | yathā̱ śamasa̍ddvi̱pade̱ catu̍ṣpade̱ viśva̍ṁ pu̱ṣṭaṁ grāme̍ a̱sminna̍nātu̱ram || 1.114.01 ||

Mandala : 1

Sukta : 114

Suktam :   1



मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥ १.११४.०२ ॥
mṛ̱ḻā no̍ rudro̱ta no̱ maya̍skṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te | yacchaṁ ca̱ yośca̱ manu̍rāye̱je pi̱tā tada̍śyāma̱ tava̍ rudra̱ praṇī̍tiṣu || 1.114.02 ||

Mandala : 1

Sukta : 114

Suktam :   2



अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः । सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥ १.११४.०३ ॥
a̱śyāma̍ te suma̱tiṁ de̍vaya̱jyayā̍ kṣa̱yadvī̍rasya̱ tava̍ rudra mīḍhvaḥ | su̱mnā̱yannidviśo̍ a̱smāka̱mā ca̱rāri̍ṣṭavīrā juhavāma te ha̱viḥ || 1.114.03 ||

Mandala : 1

Sukta : 114

Suktam :   3



त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥ १.११४.०४ ॥
tve̱ṣaṁ va̱yaṁ ru̱draṁ ya̍jña̱sādha̍ṁ va̱ṅkuṁ ka̱vimava̍se̱ ni hva̍yāmahe | ā̱re a̱smaddaivya̱ṁ heḻo̍ asyatu suma̱timidva̱yama̱syā vṛ̍ṇīmahe || 1.114.04 ||

Mandala : 1

Sukta : 114

Suktam :   4



दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे । हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥ १.११४.०५ ॥
di̱vo va̍rā̱hama̍ru̱ṣaṁ ka̍pa̱rdina̍ṁ tve̱ṣaṁ rū̱paṁ nama̍sā̱ ni hva̍yāmahe | haste̱ bibhra̍dbheṣa̱jā vāryā̍ṇi̱ śarma̱ varma̍ ccha̱rdira̱smabhya̍ṁ yaṁsat || 1.114.05 ||

Mandala : 1

Sukta : 114

Suktam :   5



इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् । रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥ १.११४.०६ ॥
i̱daṁ pi̱tre ma̱rutā̍mucyate̱ vaca̍ḥ svā̱doḥ svādī̍yo ru̱drāya̱ vardha̍nam | rāsvā̍ ca no amṛta marta̱bhoja̍na̱ṁ tmane̍ to̱kāya̱ tana̍yāya mṛḻa || 1.114.06 ||

Mandala : 1

Sukta : 114

Suktam :   6



मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥ १.११४.०७ ॥
mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṁ mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam | mā no̍ vadhīḥ pi̱tara̱ṁ mota mā̱tara̱ṁ mā na̍ḥ pri̱yāsta̱nvo̍ rudra rīriṣaḥ || 1.114.07 ||

Mandala : 1

Sukta : 114

Suktam :   7



मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ॥ १.११४.०८ ॥
mā na̍sto̱ke tana̍ye̱ mā na̍ ā̱yau mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ | vī̱rānmā no̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nta̱ḥ sada̱mittvā̍ havāmahe || 1.114.08 ||

Mandala : 1

Sukta : 114

Suktam :   8



उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे । भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥ १.११४.०९ ॥
upa̍ te̱ stomā̍npaśu̱pā i̱vāka̍ra̱ṁ rāsvā̍ pitarmarutāṁ su̱mnama̱sme | bha̱drā hi te̍ suma̱tirmṛ̍ḻa̱yatta̱māthā̍ va̱yamava̱ itte̍ vṛṇīmahe || 1.114.09 ||

Mandala : 1

Sukta : 114

Suktam :   9



आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु । मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑ ॥ १.११४.१० ॥
ā̱re te̍ go̱ghnamu̱ta pū̍ruṣa̱ghnaṁ kṣaya̍dvīra su̱mnama̱sme te̍ astu | mṛ̱ḻā ca̍ no̱ adhi̍ ca brūhi de̱vādhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̍ḥ || 1.114.10 ||

Mandala : 1

Sukta : 114

Suktam :   10



अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ श‍ृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११४.११ ॥
avo̍cāma̱ namo̍ asmā ava̱syava̍ḥ śṛ̱ṇotu̍ no̱ hava̍ṁ ru̱dro ma̱rutvā̍n | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.114.11 ||

Mandala : 1

Sukta : 114

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In