Rig Veda

Mandala 115

Sukta 115


This overlay will guide you through the buttons:

संस्कृत्म
A English

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ १.११५.०१ ॥
ci̱traṁ de̱vānā̱muda̍gā̱danī̍ka̱ṁ cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gneḥ | āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṁ sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca || 1.115.01 ||

Mandala : 1

Sukta : 115

Suktam :   1



सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ १.११५.०२ ॥
sūryo̍ de̱vīmu̱ṣasa̱ṁ roca̍mānā̱ṁ maryo̱ na yoṣā̍ma̱bhye̍ti pa̱ścāt | yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram || 1.115.02 ||

Mandala : 1

Sukta : 115

Suktam :   2



भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥ १.११५.०३ ॥
bha̱drā aśvā̍ ha̱rita̱ḥ sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ | na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭhama̍sthu̱ḥ pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ || 1.115.03 ||

Mandala : 1

Sukta : 115

Suktam :   3



तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ १.११५.०४ ॥
tatsūrya̍sya deva̱tvaṁ tanma̍hi̱tvaṁ ma̱dhyā karto̱rvita̍ta̱ṁ saṁ ja̍bhāra | ya̱dedayu̍kta ha̱rita̍ḥ sa̱dhasthā̱dādrātrī̱ vāsa̍stanute si̱masmai̍ || 1.115.04 ||

Mandala : 1

Sukta : 115

Suktam :   4



तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥ १.११५.०५ ॥
tanmi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̱paṁ kṛ̍ṇute̱ dyoru̱pasthe̍ | a̱na̱ntama̱nyadruśa̍dasya̱ pāja̍ḥ kṛ̱ṣṇama̱nyaddha̱rita̱ḥ saṁ bha̍ranti || 1.115.05 ||

Mandala : 1

Sukta : 115

Suktam :   5



अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११५.०६ ॥
a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ niraṁha̍saḥ pipṛ̱tā nira̍va̱dyāt | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ || 1.115.06 ||

Mandala : 1

Sukta : 115

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In