Rig Veda

Mandala 116

Sukta 116


This overlay will guide you through the buttons:

संस्कृत्म
A English

नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमा॑ँ इयर्म्य॒भ्रिये॑व॒ वातः॑ । यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥ १.११६.०१ ॥
nāsa̍tyābhyāṁ ba̱rhiri̍va̱ pra vṛ̍ñje̱ stomā̍ iyarmya̱bhriye̍va̱ vāta̍ḥ | yāvarbha̍gāya vima̱dāya̍ jā̱yāṁ se̍nā̱juvā̍ nyū̱hatū̱ rathe̍na || 1.116.01 ||

Mandala : 1

Sukta : 116

Suktam :   1



वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना । तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥ १.११६.०२ ॥
vī̱ḻu̱patma̍bhirāśu̱hema̍bhirvā de̱vānā̍ṁ vā jū̱tibhi̱ḥ śāśa̍dānā | tadrāsa̍bho nāsatyā sa̱hasra̍mā̱jā ya̱masya̍ pra̱dhane̍ jigāya || 1.116.02 ||

Mandala : 1

Sukta : 116

Suktam :   2



तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः । तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥ १.११६.०३ ॥
tugro̍ ha bhu̱jyuma̍śvinodame̱ghe ra̱yiṁ na kaści̍nmamṛ̱vā avā̍hāḥ | tamū̍hathurnau̱bhirā̍tma̱nvatī̍bhirantarikṣa̱prudbhi̱rapo̍dakābhiḥ || 1.116.03 ||

Mandala : 1

Sukta : 116

Suktam :   3



ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥ १.११६.०४ ॥
ti̱sraḥ kṣapa̱strirahā̍ti̱vraja̍dbhi̱rnāsa̍tyā bhu̱jyumū̍hathuḥ pata̱ṁgaiḥ | sa̱mu̱drasya̱ dhanva̍nnā̱rdrasya̍ pā̱re tri̱bhī rathai̍ḥ śa̱tapa̍dbhi̱ḥ ṣaḻa̍śvaiḥ || 1.116.04 ||

Mandala : 1

Sukta : 116

Suktam :   4



अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे । यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥ १.११६.०५ ॥
a̱nā̱ra̱mbha̱ṇe tada̍vīrayethāmanāsthā̱ne a̍grabha̱ṇe sa̍mu̱dre | yada̍śvinā ū̱hathu̍rbhu̱jyumasta̍ṁ śa̱tāri̍trā̱ṁ nāva̍mātasthi̱vāṁsa̍m || 1.116.05 ||

Mandala : 1

Sukta : 116

Suktam :   5



यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति । तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥ १.११६.०६ ॥
yama̍śvinā da̱dathu̍ḥ śve̱tamaśva̍ma̱ghāśvā̍ya̱ śaśva̱ditsva̱sti | tadvā̍ṁ dā̱traṁ mahi̍ kī̱rtenya̍ṁ bhūtpai̱dvo vā̱jī sada̱middhavyo̍ a̱ryaḥ || 1.116.06 ||

Mandala : 1

Sukta : 116

Suktam :   6



यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् । का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥ १.११६.०७ ॥
yu̱vaṁ na̍rā stuva̱te pa̍jri̱yāya̍ ka̱kṣīva̍te aradata̱ṁ pura̍ṁdhim | kā̱ro̱ta̱rāccha̱phādaśva̍sya̱ vṛṣṇa̍ḥ śa̱taṁ ku̱mbhā a̍siñcata̱ṁ surā̍yāḥ || 1.116.07 ||

Mandala : 1

Sukta : 116

Suktam :   7



हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् । ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥ १.११६.०८ ॥
hi̱menā̱gniṁ ghra̱ṁsama̍vārayethāṁ pitu̱matī̱mūrja̍masmā adhattam | ṛ̱bīse̱ atri̍maśvi̱nāva̍nīta̱munni̍nyathu̱ḥ sarva̍gaṇaṁ sva̱sti || 1.116.08 ||

Mandala : 1

Sukta : 116

Suktam :   8



परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् । क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥ १.११६.०९ ॥
parā̍va̱taṁ nā̍satyānudethāmu̱ccābu̍dhnaṁ cakrathurji̱hmabā̍ram | kṣara̱nnāpo̱ na pā̱yanā̍ya rā̱ye sa̱hasrā̍ya̱ tṛṣya̍te̱ gota̍masya || 1.116.09 ||

Mandala : 1

Sukta : 116

Suktam :   9



जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् । प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥ १.११६.१० ॥
ju̱ju̱ruṣo̍ nāsatyo̱ta va̱vriṁ prāmu̍ñcataṁ drā̱pimi̍va̱ cyavā̍nāt | prāti̍rataṁ jahi̱tasyāyu̍rda̱srāditpati̍makṛṇutaṁ ka̱nīnā̍m || 1.116.10 ||

Mandala : 1

Sukta : 116

Suktam :   10



तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् । यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूlह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥ १.११६.११ ॥
tadvā̍ṁ narā̱ śaṁsya̱ṁ rādhya̍ṁ cābhiṣṭi̱mannā̍satyā̱ varū̍tham | yadvi̱dvāṁsā̍ ni̱dhimi̱vāpa̍gūḻha̱mudda̍rśa̱tādū̱pathu̱rvanda̍nāya || 1.116.11 ||

Mandala : 1

Sukta : 116

Suktam :   11



तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् । द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥ १.११६.१२ ॥
tadvā̍ṁ narā sa̱naye̱ daṁsa̍ u̱gramā̱viṣkṛ̍ṇomi tanya̱turna vṛ̱ṣṭim | da̱dhyaṅha̱ yanmadhvā̍tharva̱ṇo vā̱maśva̍sya śī̱rṣṇā pra yadī̍mu̱vāca̍ || 1.116.12 ||

Mandala : 1

Sukta : 116

Suktam :   12



अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः । श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥ १.११६.१३ ॥
ajo̍havīnnāsatyā ka̱rā vā̍ṁ ma̱he yāma̍npurubhujā̱ pura̍ṁdhiḥ | śru̱taṁ tacchāsu̍riva vadhrima̱tyā hira̍ṇyahastamaśvināvadattam || 1.116.13 ||

Mandala : 1

Sukta : 116

Suktam :   13



आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् । उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥ १.११६.१४ ॥
ā̱sno vṛka̍sya̱ varti̍kāma̱bhīke̍ yu̱vaṁ na̍rā nāsatyāmumuktam | u̱to ka̱viṁ pu̍rubhujā yu̱vaṁ ha̱ kṛpa̍māṇamakṛṇutaṁ vi̱cakṣe̍ || 1.116.14 ||

Mandala : 1

Sukta : 116

Suktam :   14



च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् । स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥ १.११६.१५ ॥
ca̱ritra̱ṁ hi veri̱vācche̍di pa̱rṇamā̱jā khe̱lasya̱ pari̍takmyāyām | sa̱dyo jaṅghā̱māya̍sīṁ vi̱śpalā̍yai̱ dhane̍ hi̱te sarta̍ve̱ pratya̍dhattam || 1.116.15 ||

Mandala : 1

Sukta : 116

Suktam :   15



श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार । तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥ १.११६.१६ ॥
śa̱taṁ me̱ṣānvṛ̱kye̍ cakṣadā̱namṛ̱jrāśva̱ṁ taṁ pi̱tāndhaṁ ca̍kāra | tasmā̍ a̱kṣī nā̍satyā vi̱cakṣa̱ ādha̍ttaṁ dasrā bhiṣajāvana̱rvan || 1.116.16 ||

Mandala : 1

Sukta : 116

Suktam :   16



आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती । विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥ १.११६.१७ ॥
ā vā̱ṁ ratha̍ṁ duhi̱tā sūrya̍sya̱ kārṣme̍vātiṣṭha̱darva̍tā̱ jaya̍ntī | viśve̍ de̱vā anva̍manyanta hṛ̱dbhiḥ samu̍ śri̱yā nā̍satyā sacethe || 1.116.17 ||

Mandala : 1

Sukta : 116

Suktam :   17



यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता । रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥ १.११६.१८ ॥
yadayā̍ta̱ṁ divo̍dāsāya va̱rtirbha̱radvā̍jāyāśvinā̱ haya̍ntā | re̱vadu̍vāha saca̱no ratho̍ vāṁ vṛṣa̱bhaśca̍ śiṁśu̱māra̍śca yu̱ktā || 1.116.18 ||

Mandala : 1

Sukta : 116

Suktam :   18



र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वह॑न्ता । आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥ १.११६.१९ ॥
ra̱yiṁ su̍kṣa̱traṁ sva̍pa̱tyamāyu̍ḥ su̱vīrya̍ṁ nāsatyā̱ vaha̍ntā | ā ja̱hnāvī̱ṁ sama̍na̱sopa̱ vājai̱strirahno̍ bhā̱gaṁ dadha̍tīmayātam || 1.116.19 ||

Mandala : 1

Sukta : 116

Suktam :   19



परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः । वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥ १.११६.२० ॥
pari̍viṣṭaṁ jāhu̱ṣaṁ vi̱śvata̍ḥ sīṁ su̱gebhi̱rnakta̍mūhathū̱ rajo̍bhiḥ | vi̱bhi̱ndunā̍ nāsatyā̱ rathe̍na̱ vi parva̍tā ajara̱yū a̍yātam || 1.116.20 ||

Mandala : 1

Sukta : 116

Suktam :   20



एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ । निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥ १.११६.२१ ॥
eka̍syā̱ vasto̍rāvata̱ṁ raṇā̍ya̱ vaśa̍maśvinā sa̱naye̍ sa̱hasrā̍ | nira̍hataṁ du̱cchunā̱ indra̍vantā pṛthu̱śrava̍so vṛṣaṇā̱varā̍tīḥ || 1.116.21 ||

Mandala : 1

Sukta : 116

Suktam :   21



श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः । श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥ १.११६.२२ ॥
śa̱rasya̍ cidārca̱tkasyā̍va̱tādā nī̱cādu̱ccā ca̍krathu̱ḥ pāta̍ve̱ vāḥ | śa̱yave̍ cinnāsatyā̱ śacī̍bhi̱rjasu̍raye sta̱rya̍ṁ pipyathu̱rgām || 1.116.22 ||

Mandala : 1

Sukta : 116

Suktam :   22



अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः । प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥ १.११६.२३ ॥
a̱va̱sya̱te stu̍va̱te kṛ̍ṣṇi̱yāya̍ ṛjūya̱te nā̍satyā̱ śacī̍bhiḥ | pa̱śuṁ na na̱ṣṭami̍va̱ darśa̍nāya viṣṇā̱pva̍ṁ dadathu̱rviśva̍kāya || 1.116.23 ||

Mandala : 1

Sukta : 116

Suktam :   23



दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व॑न्तः । विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥ १.११६.२४ ॥
daśa̱ rātrī̱raśi̍venā̱ nava̱ dyūnava̍naddhaṁ śnathi̱tama̱psva1̱̍ntaḥ | vipru̍taṁ re̱bhamu̱dani̱ pravṛ̍kta̱munni̍nyathu̱ḥ soma̍miva sru̱veṇa̍ || 1.116.24 ||

Mandala : 1

Sukta : 116

Suktam :   24



प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ । उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥ १.११६.२५ ॥
pra vā̱ṁ daṁsā̍ṁsyaśvināvavocama̱sya pati̍ḥ syāṁ su̱gava̍ḥ su̱vīra̍ḥ | u̱ta paśya̍nnaśnu̱vandī̱rghamāyu̱rasta̍mi̱vejja̍ri̱māṇa̍ṁ jagamyām || 1.116.25 ||

Mandala : 1

Sukta : 116

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In