Rig Veda

Mandala 117

Sukta 117


This overlay will guide you through the buttons:

संस्कृत्म
A English

मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वाम् । ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजैः॑ ॥ १.११७.०१ ॥
madhva̱ḥ soma̍syāśvinā̱ madā̍ya pra̱tno hotā vi̍vāsate vām | ba̱rhiṣma̍tī rā̱tirviśri̍tā̱ gīri̱ṣā yā̍taṁ nāsa̱tyopa̱ vājai̍ḥ || 1.117.01 ||

Mandala : 1

Sukta : 117

Suktam :   1



यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथः॒ स्वश्वो॒ विश॑ आ॒जिगा॑ति । येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातम् ॥ १.११७.०२ ॥
yo vā̍maśvinā̱ mana̍so̱ javī̍yā̱nratha̱ḥ svaśvo̱ viśa̍ ā̱jigā̍ti | yena̱ gaccha̍thaḥ su̱kṛto̍ duro̱ṇaṁ tena̍ narā va̱rtira̱smabhya̍ṁ yātam || 1.117.02 ||

Mandala : 1

Sukta : 117

Suktam :   2



ऋषिं॑ नरा॒वंह॑सः॒ पाञ्च॑जन्यमृ॒बीसा॒दत्रिं॑ मुञ्चथो ग॒णेन॑ । मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दय॑न्ता ॥ १.११७.०३ ॥
ṛṣi̍ṁ narā̱vaṁha̍sa̱ḥ pāñca̍janyamṛ̱bīsā̱datri̍ṁ muñcatho ga̱ṇena̍ | mi̱nantā̱ dasyo̱raśi̍vasya mā̱yā a̍nupū̱rvaṁ vṛ̍ṣaṇā co̱daya̍ntā || 1.117.03 ||

Mandala : 1

Sukta : 117

Suktam :   3



अश्वं॒ न गू॒lहम॑श्विना दु॒रेवै॒रृषिं॑ नरा वृषणा रे॒भम॒प्सु । सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ॥ १.११७.०४ ॥
aśva̱ṁ na gū̱ḻhama̍śvinā du̱revai̱rṛṣi̍ṁ narā vṛṣaṇā re̱bhama̱psu | saṁ taṁ ri̍ṇītho̱ vipru̍ta̱ṁ daṁso̍bhi̱rna vā̍ṁ jūryanti pū̱rvyā kṛ̱tāni̍ || 1.117.04 ||

Mandala : 1

Sukta : 117

Suktam :   4



सु॒षु॒प्वांसं॒ न निरृ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त॑म् । शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वन्द॑नाय ॥ १.११७.०५ ॥
su̱ṣu̱pvāṁsa̱ṁ na nirṛ̍teru̱pasthe̱ sūrya̱ṁ na da̍srā̱ tama̍si kṣi̱yanta̍m | śu̱bhe ru̱kmaṁ na da̍rśa̱taṁ nikhā̍ta̱mudū̍pathuraśvinā̱ vanda̍nāya || 1.117.05 ||

Mandala : 1

Sukta : 117

Suktam :   5



तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् । श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ मधू॑नाम् ॥ १.११७.०६ ॥
tadvā̍ṁ narā̱ śaṁsya̍ṁ pajri̱yeṇa̍ ka̱kṣīva̍tā nāsatyā̱ pari̍jman | śa̱phādaśva̍sya vā̱jino̱ janā̍ya śa̱taṁ ku̱mbhā a̍siñcata̱ṁ madhū̍nām || 1.117.06 ||

Mandala : 1

Sukta : 117

Suktam :   6



यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय । घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्य॑न्त्या अश्विनावदत्तम् ॥ १.११७.०७ ॥
yu̱vaṁ na̍rā stuva̱te kṛ̍ṣṇi̱yāya̍ viṣṇā̱pva̍ṁ dadathu̱rviśva̍kāya | ghoṣā̍yai citpitṛ̱ṣade̍ duro̱ṇe pati̱ṁ jūrya̍ntyā aśvināvadattam || 1.117.07 ||

Mandala : 1

Sukta : 117

Suktam :   7



यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य । प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तम् ॥ १.११७.०८ ॥
yu̱vaṁ śyāvā̍ya̱ ruśa̍tīmadattaṁ ma̱haḥ kṣo̱ṇasyā̍śvinā̱ kaṇvā̍ya | pra̱vācya̱ṁ tadvṛ̍ṣaṇā kṛ̱taṁ vā̱ṁ yannā̍rṣa̱dāya̱ śravo̍ a̱dhyadha̍ttam || 1.117.08 ||

Mandala : 1

Sukta : 117

Suktam :   8



पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् । स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं॑ तरु॑त्रम् ॥ १.११७.०९ ॥
pu̱rū varpā̍ṁsyaśvinā̱ dadhā̍nā̱ ni pe̱dava̍ ūhathurā̱śumaśva̍m | sa̱ha̱sra̱sāṁ vā̱jina̱mapra̍tītamahi̱hana̍ṁ śrava̱syaṁ1̱̍ taru̍tram || 1.117.09 ||

Mandala : 1

Sukta : 117

Suktam :   9



ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः । यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥ १.११७.१० ॥
e̱tāni̍ vāṁ śrava̱syā̍ sudānū̱ brahmā̍ṅgū̱ṣaṁ sada̍na̱ṁ roda̍syoḥ | yadvā̍ṁ pa̱jrāso̍ aśvinā̱ hava̍nte yā̱tami̱ṣā ca̍ vi̱duṣe̍ ca̱ vāja̍m || 1.117.10 ||

Mandala : 1

Sukta : 117

Suktam :   10



सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रद॑न्ता । अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतम् ॥ १.११७.११ ॥
sū̱normāne̍nāśvinā gṛṇā̱nā vāja̱ṁ viprā̍ya bhuraṇā̱ rada̍ntā | a̱gastye̱ brahma̍ṇā vāvṛdhā̱nā saṁ vi̱śpalā̍ṁ nāsatyāriṇītam || 1.117.11 ||

Mandala : 1

Sukta : 117

Suktam :   11



कुह॒ यान्ता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा । हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥ १.११७.१२ ॥
kuha̱ yāntā̍ suṣṭu̱tiṁ kā̱vyasya̱ divo̍ napātā vṛṣaṇā śayu̱trā | hira̍ṇyasyeva ka̱laśa̱ṁ nikhā̍ta̱mudū̍pathurdaśa̱me a̍śvi̱nāha̍n || 1.117.12 ||

Mandala : 1

Sukta : 117

Suktam :   12



यु॒वं च्यवा॑नमश्विना॒ जर॑न्तं॒ पुन॒र्युवा॑नं चक्रथुः॒ शची॑भिः । यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥ १.११७.१३ ॥
yu̱vaṁ cyavā̍namaśvinā̱ jara̍nta̱ṁ puna̱ryuvā̍naṁ cakrathu̱ḥ śacī̍bhiḥ | yu̱vo ratha̍ṁ duhi̱tā sūrya̍sya sa̱ha śri̱yā nā̍satyāvṛṇīta || 1.117.13 ||

Mandala : 1

Sukta : 117

Suktam :   13



यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवैः॑ पुनर्म॒न्याव॑भवतं युवाना । यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुरृ॒ज्रेभि॒रश्वैः॑ ॥ १.११७.१४ ॥
yu̱vaṁ tugrā̍ya pū̱rvyebhi̱revai̍ḥ punarma̱nyāva̍bhavataṁ yuvānā | yu̱vaṁ bhu̱jyumarṇa̍so̱ niḥ sa̍mu̱drādvibhi̍rūhathurṛ̱jrebhi̱raśvai̍ḥ || 1.117.14 ||

Mandala : 1

Sukta : 117

Suktam :   14



अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोlहः॑ समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् । निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥ १.११७.१५ ॥
ajo̍havīdaśvinā tau̱gryo vā̱ṁ proḻha̍ḥ samu̱drama̍vya̱thirja̍ga̱nvān | niṣṭamū̍hathuḥ su̱yujā̱ rathe̍na̱ mano̍javasā vṛṣaṇā sva̱sti || 1.117.15 ||

Mandala : 1

Sukta : 117

Suktam :   15



अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममु॑ञ्चतं॒ वृक॑स्य । वि ज॒युषा॑ ययथुः॒ सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥ १.११७.१६ ॥
ajo̍havīdaśvinā̱ varti̍kā vāmā̱sno yatsī̱mamu̍ñcata̱ṁ vṛka̍sya | vi ja̱yuṣā̍ yayathu̱ḥ sānvadre̍rjā̱taṁ vi̱ṣvāco̍ ahataṁ vi̱ṣeṇa̍ || 1.117.16 ||

Mandala : 1

Sukta : 117

Suktam :   16



श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तमः॒ प्रणी॑त॒मशि॑वेन पि॒त्रा । आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥ १.११७.१७ ॥
śa̱taṁ me̱ṣānvṛ̱kye̍ māmahā̱naṁ tama̱ḥ praṇī̍ta̱maśi̍vena pi̱trā | ākṣī ṛ̱jrāśve̍ aśvināvadhatta̱ṁ jyoti̍ra̱ndhāya̍ cakrathurvi̱cakṣe̍ || 1.117.17 ||

Mandala : 1

Sukta : 117

Suktam :   17



शु॒नम॒न्धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ । जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं॑ च मे॒षान् ॥ १.११७.१८ ॥
śu̱nama̱ndhāya̱ bhara̍mahvaya̱tsā vṛ̱kīra̍śvinā vṛṣaṇā̱ nareti̍ | jā̱raḥ ka̱nīna̍ iva cakṣadā̱na ṛ̱jrāśva̍ḥ śa̱tameka̍ṁ ca me̱ṣān || 1.117.18 ||

Mandala : 1

Sukta : 117

Suktam :   18



म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः । अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥ १.११७.१९ ॥
ma̱hī vā̍mū̱tira̍śvinā mayo̱bhūru̱ta srā̱maṁ dhi̍ṣṇyā̱ saṁ ri̍ṇīthaḥ | athā̍ yu̱vāmida̍hvaya̱tpura̍ṁdhi̱rāga̍cchataṁ sīṁ vṛṣaṇā̱vavo̍bhiḥ || 1.117.19 ||

Mandala : 1

Sukta : 117

Suktam :   19



अधे॑नुं दस्रा स्त॒र्यं॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गाम् । यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषा॑म् ॥ १.११७.२० ॥
adhe̍nuṁ dasrā sta̱ryaṁ1̱̍ viṣa̍ktā̱mapi̍nvataṁ śa̱yave̍ aśvinā̱ gām | yu̱vaṁ śacī̍bhirvima̱dāya̍ jā̱yāṁ nyū̍hathuḥ purumi̱trasya̱ yoṣā̍m || 1.117.20 ||

Mandala : 1

Sukta : 117

Suktam :   20



यवं॒ वृके॑णाश्विना॒ वप॒न्तेषं॑ दु॒हन्ता॒ मनु॑षाय दस्रा । अ॒भि दस्युं॒ बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥ १.११७.२१ ॥
yava̱ṁ vṛke̍ṇāśvinā̱ vapa̱nteṣa̍ṁ du̱hantā̱ manu̍ṣāya dasrā | a̱bhi dasyu̱ṁ baku̍reṇā̱ dhama̍nto̱ru jyoti̍ścakrathu̱rāryā̍ya || 1.117.21 ||

Mandala : 1

Sukta : 117

Suktam :   21



आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै॑रयतम् । स वां॒ मधु॒ प्र वो॑चदृता॒यन्त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वाम् ॥ १.११७.२२ ॥
ā̱tha̱rva̱ṇāyā̍śvinā dadhī̱ce'śvya̱ṁ śira̱ḥ pratyai̍rayatam | sa vā̱ṁ madhu̱ pra vo̍cadṛtā̱yantvā̱ṣṭraṁ yadda̍srāvapika̱kṣya̍ṁ vām || 1.117.22 ||

Mandala : 1

Sukta : 117

Suktam :   22



सदा॑ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे । अ॒स्मे र॒यिं ना॑सत्या बृ॒हन्त॑मपत्य॒साचं॒ श्रुत्यं॑ रराथाम् ॥ १.११७.२३ ॥
sadā̍ kavī suma̱timā ca̍ke vā̱ṁ viśvā̱ dhiyo̍ aśvinā̱ prāva̍taṁ me | a̱sme ra̱yiṁ nā̍satyā bṛ̱hanta̍mapatya̱sāca̱ṁ śrutya̍ṁ rarāthām || 1.117.23 ||

Mandala : 1

Sukta : 117

Suktam :   23



हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तम् । त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥ १.११७.२४ ॥
hira̍ṇyahastamaśvinā̱ rarā̍ṇā pu̱traṁ na̍rā vadhrima̱tyā a̍dattam | tridhā̍ ha̱ śyāva̍maśvinā̱ vika̍sta̱mujjī̱vasa̍ airayataṁ sudānū || 1.117.24 ||

Mandala : 1

Sukta : 117

Suktam :   24



ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् । ब्रह्म॑ कृ॒ण्वन्तो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥ १.११७.२५ ॥
e̱tāni̍ vāmaśvinā vī̱ryā̍ṇi̱ pra pū̱rvyāṇyā̱yavo̍'vocan | brahma̍ kṛ̱ṇvanto̍ vṛṣaṇā yu̱vabhyā̍ṁ su̱vīrā̍so vi̱datha̱mā va̍dema || 1.117.25 ||

Mandala : 1

Sukta : 117

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In