Rig Veda

Mandala 118

Sukta 118


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववा॑ँ यात्व॒र्वाङ् । यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ॥ १.११८.०१ ॥
ā vā̱ṁ ratho̍ aśvinā śye̱napa̍tvā sumṛḻī̱kaḥ svavā̍ yātva̱rvāṅ | yo martya̍sya̱ mana̍so̱ javī̍yāntrivandhu̱ro vṛ̍ṣaṇā̱ vāta̍raṁhāḥ || 1.118.01 ||

Mandala : 1

Sukta : 118

Suktam :   1



त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् । पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥ १.११८.०२ ॥
tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̱ rathe̍na trica̱kreṇa̍ su̱vṛtā yā̍tama̱rvāk | pinva̍ta̱ṁ gā jinva̍ta̱marva̍to no va̱rdhaya̍tamaśvinā vī̱rama̱sme || 1.118.02 ||

Mandala : 1

Sukta : 118

Suktam :   2



प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं श‍ृ॑णुतं॒ श्लोक॒मद्रेः॑ । किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥ १.११८.०३ ॥
pra̱vadyā̍manā su̱vṛtā̱ rathe̍na̱ dasrā̍vi̱maṁ śṛ̍ṇuta̱ṁ śloka̱madre̍ḥ | kima̱ṅga vā̱ṁ pratyava̍rti̱ṁ gami̍ṣṭhā̱hurviprā̍so aśvinā purā̱jāḥ || 1.118.03 ||

Mandala : 1

Sukta : 118

Suktam :   3



आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः । ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥ १.११८.०४ ॥
ā vā̍ṁ śye̱nāso̍ aśvinā vahantu̱ rathe̍ yu̱ktāsa̍ ā̱śava̍ḥ pata̱ṁgāḥ | ye a̱pturo̍ di̱vyāso̱ na gṛdhrā̍ a̱bhi prayo̍ nāsatyā̱ vaha̍nti || 1.118.04 ||

Mandala : 1

Sukta : 118

Suktam :   4



आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य । परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहन्त्वरु॒षा अ॒भीके॑ ॥ १.११८.०५ ॥
ā vā̱ṁ ratha̍ṁ yuva̱tisti̍ṣṭha̱datra̍ ju̱ṣṭvī na̍rā duhi̱tā sūrya̍sya | pari̍ vā̱maśvā̱ vapu̍ṣaḥ pata̱ṁgā vayo̍ vahantvaru̱ṣā a̱bhīke̍ || 1.118.05 ||

Mandala : 1

Sukta : 118

Suktam :   5



उद्वन्द॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः । निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नम् ॥ १.११८.०६ ॥
udvanda̍namairataṁ da̱ṁsanā̍bhi̱rudre̱bhaṁ da̍srā vṛṣaṇā̱ śacī̍bhiḥ | niṣṭau̱gryaṁ pā̍rayathaḥ samu̱drātpuna̱ścyavā̍naṁ cakrathu̱ryuvā̍nam || 1.118.06 ||

Mandala : 1

Sukta : 118

Suktam :   6



यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् । यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥ १.११८.०७ ॥
yu̱vamatra̱ye'va̍nītāya ta̱ptamūrja̍mo̱māna̍maśvināvadhattam | yu̱vaṁ kaṇvā̱yāpi̍riptāya̱ cakṣu̱ḥ pratya̍dhattaṁ suṣṭu̱tiṁ ju̍juṣā̱ṇā || 1.118.07 ||

Mandala : 1

Sukta : 118

Suktam :   7



यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ । अमु॑ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां॑ वि॒श्पला॑या अधत्तम् ॥ १.११८.०८ ॥
yu̱vaṁ dhe̱nuṁ śa̱yave̍ nādhi̱tāyāpi̍nvatamaśvinā pū̱rvyāya̍ | amu̍ñcata̱ṁ varti̍kā̱maṁha̍so̱ niḥ prati̱ jaṅghā̍ṁ vi̱śpalā̍yā adhattam || 1.118.08 ||

Mandala : 1

Sukta : 118

Suktam :   8



यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व॑म् । जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व॑ङ्गम् ॥ १.११८.०९ ॥
yu̱vaṁ śve̱taṁ pe̱dava̱ indra̍jūtamahi̱hana̍maśvinādatta̱maśva̍m | jo̱hūtra̍ma̱ryo a̱bhibhū̍timu̱graṁ sa̍hasra̱sāṁ vṛṣa̍ṇaṁ vī̱ḍva̍ṅgam || 1.118.09 ||

Mandala : 1

Sukta : 118

Suktam :   9



ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः । आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातम् ॥ १.११८.१० ॥
tā vā̍ṁ narā̱ svava̍se sujā̱tā havā̍mahe aśvinā̱ nādha̍mānāḥ | ā na̱ upa̱ vasu̍matā̱ rathe̍na̱ giro̍ juṣā̱ṇā su̍vi̱tāya̍ yātam || 1.118.10 ||

Mandala : 1

Sukta : 118

Suktam :   10



आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषाः॑ । हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥ १.११८.११ ॥
ā śye̱nasya̱ java̍sā̱ nūta̍nenā̱sme yā̍taṁ nāsatyā sa̱joṣā̍ḥ | have̱ hi vā̍maśvinā rā̱taha̍vyaḥ śaśvatta̱māyā̍ u̱ṣaso̱ vyu̍ṣṭau || 1.118.11 ||

Mandala : 1

Sukta : 118

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In