Rig Veda

Mandala 119

Sukta 119


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे । स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥ १.११९.०१ ॥
ā vā̱ṁ ratha̍ṁ purumā̱yaṁ ma̍no̱juva̍ṁ jī̱rāśva̍ṁ ya̱jñiya̍ṁ jī̱vase̍ huve | sa̱hasra̍ketuṁ va̱nina̍ṁ śa̱tadva̍suṁ śruṣṭī̱vāna̍ṁ varivo̱dhāma̱bhi praya̍ḥ || 1.119.01 ||

Mandala : 1

Sukta : 119

Suktam :   1



ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्सम॑यन्त॒ आ दिशः॑ । स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥ १.११९.०२ ॥
ū̱rdhvā dhī̱tiḥ pratya̍sya̱ prayā̍ma̱nyadhā̍yi̱ śasma̱nsama̍yanta̱ ā diśa̍ḥ | svadā̍mi gha̱rmaṁ prati̍ yantyū̱taya̱ ā vā̍mū̱rjānī̱ ratha̍maśvināruhat || 1.119.02 ||

Mandala : 1

Sukta : 119

Suktam :   2



सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ । यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥ १.११९.०३ ॥
saṁ yanmi̱thaḥ pa̍spṛdhā̱nāso̱ agma̍ta śu̱bhe ma̱khā ami̍tā jā̱yavo̱ raṇe̍ | yu̱voraha̍ prava̱ṇe ce̍kite̱ ratho̱ yada̍śvinā̱ vaha̍thaḥ sū̱rimā vara̍m || 1.119.03 ||

Mandala : 1

Sukta : 119

Suktam :   3



यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ । या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥ १.११९.०४ ॥
yu̱vaṁ bhu̱jyuṁ bhu̱ramā̍ṇa̱ṁ vibhi̍rga̱taṁ svayu̍ktibhirni̱vaha̍ntā pi̱tṛbhya̱ ā | yā̱si̱ṣṭaṁ va̱rtirvṛ̍ṣaṇā vije̱nyaṁ1̱̍ divo̍dāsāya̱ mahi̍ ceti vā̱mava̍ḥ || 1.119.04 ||

Mandala : 1

Sukta : 119

Suktam :   4



यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्य॑म् । आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥ १.११९.०५ ॥
yu̱vora̍śvinā̱ vapu̍ṣe yuvā̱yuja̱ṁ ratha̱ṁ vāṇī̍ yematurasya̱ śardhya̍m | ā vā̍ṁ pati̱tvaṁ sa̱khyāya̍ ja̱gmuṣī̱ yoṣā̍vṛṇīta̱ jenyā̍ yu̱vāṁ patī̍ || 1.119.05 ||

Mandala : 1

Sukta : 119

Suktam :   5



यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये । यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥ १.११९.०६ ॥
yu̱vaṁ re̱bhaṁ pari̍ṣūteruruṣyatho hi̱mena̍ gha̱rmaṁ pari̍tapta̱matra̍ye | yu̱vaṁ śa̱yora̍va̱saṁ pi̍pyathu̱rgavi̱ pra dī̱rgheṇa̱ vanda̍nastā̱ryāyu̍ṣā || 1.119.06 ||

Mandala : 1

Sukta : 119

Suktam :   6



यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः । क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥ १.११९.०७ ॥
yu̱vaṁ vanda̍na̱ṁ nirṛ̍taṁ jara̱ṇyayā̱ ratha̱ṁ na da̍srā kara̱ṇā sami̍nvathaḥ | kṣetrā̱dā vipra̍ṁ janatho vipa̱nyayā̱ pra vā̱matra̍ vidha̱te da̱ṁsanā̍ bhuvat || 1.119.07 ||

Mandala : 1

Sukta : 119

Suktam :   7



अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् । स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥ १.११९.०८ ॥
aga̍cchata̱ṁ kṛpa̍māṇaṁ parā̱vati̍ pi̱tuḥ svasya̱ tyaja̍sā̱ nibā̍dhitam | sva̍rvatīri̱ta ū̱tīryu̱voraha̍ ci̱trā a̱bhīke̍ abhavanna̱bhiṣṭa̍yaḥ || 1.119.08 ||

Mandala : 1

Sukta : 119

Suktam :   8



उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति । यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥ १.११९.०९ ॥
u̱ta syā vā̱ṁ madhu̍ma̱nmakṣi̍kārapa̱nmade̱ soma̍syauśi̱jo hu̍vanyati | yu̱vaṁ da̍dhī̱co mana̱ ā vi̍vāsa̱tho'thā̱ śira̱ḥ prati̍ vā̱maśvya̍ṁ vadat || 1.119.09 ||

Mandala : 1

Sukta : 119

Suktam :   9



यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः । शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥ १.११९.१० ॥
yu̱vaṁ pe̱dave̍ puru̱vāra̍maśvinā spṛ̱dhāṁ śve̱taṁ ta̍ru̱tāra̍ṁ duvasyathaḥ | śaryai̍ra̱bhidyu̱ṁ pṛta̍nāsu du̱ṣṭara̍ṁ ca̱rkṛtya̱mindra̍miva carṣaṇī̱saha̍m || 1.119.10 ||

Mandala : 1

Sukta : 119

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In