Rig Veda

Mandala 120

Sukta 120


This overlay will guide you through the buttons:

संस्कृत्म
A English

का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ । क॒था वि॑धा॒त्यप्र॑चेताः ॥ १.१२०.०१ ॥
kā rā̍dha̱ddhotrā̍śvinā vā̱ṁ ko vā̱ṁ joṣa̍ u̱bhayo̍ḥ | ka̱thā vi̍dhā̱tyapra̍cetāḥ || 1.120.01 ||

Mandala : 1

Sukta : 120

Suktam :   1



वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः । नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥ १.१२०.०२ ॥
vi̱dvāṁsā̱viddura̍ḥ pṛcche̱davi̍dvāni̱tthāpa̍ro ace̱tāḥ | nū ci̱nnu marte̱ akrau̍ || 1.120.02 ||

Mandala : 1

Sukta : 120

Suktam :   2



ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य । प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥ १.१२०.०३ ॥
tā vi̱dvāṁsā̍ havāmahe vā̱ṁ tā no̍ vi̱dvāṁsā̱ manma̍ vocetama̱dya | prārca̱ddaya̍māno yu̱vāku̍ḥ || 1.120.03 ||

Mandala : 1

Sukta : 120

Suktam :   3



वि पृ॑च्छामि पा॒क्या॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा । पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥ १.१२०.०४ ॥
vi pṛ̍cchāmi pā̱kyā̱3̱̍ na de̱vānvaṣa̍ṭkṛtasyādbhu̱tasya̍ dasrā | pā̱taṁ ca̱ sahya̍so yu̱vaṁ ca̱ rabhya̍so naḥ || 1.120.04 ||

Mandala : 1

Sukta : 120

Suktam :   4



प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् । प्रैष॒युर्न वि॒द्वान् ॥ १.१२०.०५ ॥
pra yā ghoṣe̱ bhṛga̍vāṇe̱ na śobhe̱ yayā̍ vā̱cā yaja̍ti pajri̱yo vā̍m | praiṣa̱yurna vi̱dvān || 1.120.05 ||

Mandala : 1

Sukta : 120

Suktam :   5



श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् । आक्षी शु॑भस्पती॒ दन् ॥ १.१२०.०६ ॥
śru̱taṁ gā̍ya̱traṁ taka̍vānasyā̱haṁ ci̱ddhi ri̱rebhā̍śvinā vām | ākṣī śu̍bhaspatī̱ dan || 1.120.06 ||

Mandala : 1

Sukta : 120

Suktam :   6



यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् । ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥ १.१२०.०७ ॥
yu̱vaṁ hyāsta̍ṁ ma̱ho ranyu̱vaṁ vā̱ yanni̱rata̍taṁsatam | tā no̍ vasū sugo̱pā syā̍taṁ pā̱taṁ no̱ vṛkā̍daghā̱yoḥ || 1.120.07 ||

Mandala : 1

Sukta : 120

Suktam :   7



मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः । स्त॒ना॒भुजो॒ अशि॑श्वीः ॥ १.१२०.०८ ॥
mā kasmai̍ dhātama̱bhya̍mi̱triṇe̍ no̱ mākutrā̍ no gṛ̱hebhyo̍ dhe̱navo̍ guḥ | sta̱nā̱bhujo̱ aśi̍śvīḥ || 1.120.08 ||

Mandala : 1

Sukta : 120

Suktam :   8



दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै । इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥ १.१२०.०९ ॥
du̱hī̱yanmi̱tradhi̍taye yu̱vāku̍ rā̱ye ca̍ no mimī̱taṁ vāja̍vatyai | i̱ṣe ca̍ no mimītaṁ dhenu̱matyai̍ || 1.120.09 ||

Mandala : 1

Sukta : 120

Suktam :   9



अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः । तेना॒हं भूरि॑ चाकन ॥ १.१२०.१० ॥
a̱śvino̍rasana̱ṁ ratha̍mana̱śvaṁ vā̱jinī̍vatoḥ | tenā̱haṁ bhūri̍ cākana || 1.120.10 ||

Mandala : 1

Sukta : 120

Suktam :   10



अ॒यं स॑मह मा तनू॒ह्याते॒ जना॒ँ अनु॑ । सो॒म॒पेयं॑ सु॒खो रथः॑ ॥ १.१२०.११ ॥
a̱yaṁ sa̍maha mā tanū̱hyāte̱ janā̱ anu̍ | so̱ma̱peya̍ṁ su̱kho ratha̍ḥ || 1.120.11 ||

Mandala : 1

Sukta : 120

Suktam :   11



अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वतः॑ । उ॒भा ता बस्रि॑ नश्यतः ॥ १.१२०.१२ ॥
adha̱ svapna̍sya̱ nirvi̱de'bhu̍ñjataśca re̱vata̍ḥ | u̱bhā tā basri̍ naśyataḥ || 1.120.12 ||

Mandala : 1

Sukta : 120

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In