प्र वः॒ पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒lहुषे॑ भरध्वम् । दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥ १.१२२.०१ ॥
pra va̱ḥ pānta̍ṁ raghumanya̱vo'ndho̍ ya̱jñaṁ ru̱drāya̍ mī̱ḻhuṣe̍ bharadhvam | di̱vo a̍sto̱ṣyasu̍rasya vī̱rairi̍ṣu̱dhyeva̍ ma̱ruto̱ roda̍syoḥ || 1.122.01 ||
पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने । स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥ १.१२२.०२ ॥
patnī̍va pū̱rvahū̍tiṁ vāvṛ̱dhadhyā̍ u̱ṣāsā̱naktā̍ puru̱dhā vidā̍ne | sta̱rīrnātka̱ṁ vyu̍ta̱ṁ vasā̍nā̱ sūrya̍sya śri̱yā su̱dṛśī̱ hira̍ṇyaiḥ || 1.122.02 ||
म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ १.१२२.०३ ॥
ma̱mattu̍ na̱ḥ pari̍jmā vasa̱rhā ma̱mattu̱ vāto̍ a̱pāṁ vṛṣa̍ṇvān | śi̱śī̱tami̍ndrāparvatā yu̱vaṁ na̱stanno̱ viśve̍ varivasyantu de̱vāḥ || 1.122.03 ||
उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ॑शि॒जो हु॒वध्यै॑ । प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥ १.१२२.०४ ॥
u̱ta tyā me̍ ya̱śasā̍ śveta̱nāyai̱ vyantā̱ pāntau̍śi̱jo hu̱vadhyai̍ | pra vo̱ napā̍tama̱pāṁ kṛ̍ṇudhva̱ṁ pra mā̱tarā̍ rāspi̱nasyā̱yoḥ || 1.122.04 ||
आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ । प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥ १.१२२.०५ ॥
ā vo̍ ruva̱ṇyumau̍śi̱jo hu̱vadhyai̱ ghoṣe̍va̱ śaṁsa̱marju̍nasya̱ naṁśe̍ | pra va̍ḥ pū̱ṣṇe dā̱vana̱ ā acchā̍ voceya va̱sutā̍tima̱gneḥ || 1.122.05 ||
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् । श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ॥ १.१२२.०६ ॥
śru̱taṁ me̍ mitrāvaruṇā̱ have̱mota śru̍ta̱ṁ sada̍ne vi̱śvata̍ḥ sīm | śrotu̍ na̱ḥ śrotu̍rātiḥ su̱śrotu̍ḥ su̱kṣetrā̱ sindhu̍ra̱dbhiḥ || 1.122.06 ||
स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे । श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो॑ अग्मन् ॥ १.१२२.०७ ॥
stu̱ṣe sā vā̍ṁ varuṇa mitra rā̱tirgavā̍ṁ śa̱tā pṛ̱kṣayā̍meṣu pa̱jre | śru̱tara̍the pri̱yara̍the̱ dadhā̍nāḥ sa̱dyaḥ pu̱ṣṭiṁ ni̍rundhā̱nāso̍ agman || 1.122.07 ||
अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा॑ सनेम॒ नहु॑षः सु॒वीराः॑ । जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥ १.१२२.०८ ॥
a̱sya stu̍ṣe̱ mahi̍maghasya̱ rādha̱ḥ sacā̍ sanema̱ nahu̍ṣaḥ su̱vīrā̍ḥ | jano̱ yaḥ pa̱jrebhyo̍ vā̱jinī̍vā̱naśvā̍vato ra̱thino̱ mahya̍ṁ sū̱riḥ || 1.122.08 ||
जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् । स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिरृ॒तावा॑ ॥ १.१२२.०९ ॥
jano̱ yo mi̍trāvaruṇāvabhi̱dhruga̱po na vā̍ṁ su̱notya̍kṣṇayā̱dhruk | sva̱yaṁ sa yakṣma̱ṁ hṛda̍ye̱ ni dha̍tta̱ āpa̱ yadī̱ṁ hotrā̍bhirṛ̱tāvā̍ || 1.122.09 ||
स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः । विसृ॑ष्टरातिर्याति बाlह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूरः॑ ॥ १.१२२.१० ॥
sa vrādha̍to̱ nahu̍ṣo̱ daṁsu̍jūta̱ḥ śardha̍staro na̱rāṁ gū̱rtaśra̍vāḥ | visṛ̍ṣṭarātiryāti bāḻha̱sṛtvā̱ viśvā̍su pṛ̱tsu sada̱micchūra̍ḥ || 1.122.10 ||
अध॒ ग्मन्ता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मन्द्राः । न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ॥ १.१२२.११ ॥
adha̱ gmantā̱ nahu̍ṣo̱ hava̍ṁ sū̱reḥ śrotā̍ rājāno a̱mṛta̍sya mandrāḥ | na̱bho̱juvo̱ yanni̍ra̱vasya̱ rādha̱ḥ praśa̍staye mahi̱nā ratha̍vate || 1.122.11 ||
ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ । द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वन्तु प्रभृ॒थेषु॒ वाज॑म् ॥ १.१२२.१२ ॥
e̱taṁ śardha̍ṁ dhāma̱ yasya̍ sū̱reritya̍voca̱ndaśa̍tayasya̱ naṁśe̍ | dyu̱mnāni̱ yeṣu̍ va̱sutā̍tī rā̱ranviśve̍ sanvantu prabhṛ̱theṣu̱ vāja̍m || 1.122.12 ||
मन्दा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना॑ । किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ॥ १.१२२.१३ ॥
mandā̍mahe̱ daśa̍tayasya dhā̱serdviryatpañca̱ bibhra̍to̱ yantyannā̍ | kimi̱ṣṭāśva̍ i̱ṣṭara̍śmire̱ta ī̍śā̱nāsa̱staru̍ṣa ṛñjate̱ nṝn || 1.122.13 ||
हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः । अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥ १.१२२.१४ ॥
hira̍ṇyakarṇaṁ maṇigrīva̱marṇa̱stanno̱ viśve̍ varivasyantu de̱vāḥ | a̱ryo gira̍ḥ sa̱dya ā ja̱gmuṣī̱rosrāścā̍kantū̱bhaye̍ṣva̱sme || 1.122.14 ||
च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः । रथो॑ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ॑त् ॥ १.१२२.१५ ॥
ca̱tvāro̍ mā maśa̱rśāra̍sya̱ śiśva̱strayo̱ rājña̱ āya̍vasasya ji̱ṣṇoḥ | ratho̍ vāṁ mitrāvaruṇā dī̱rghāpsā̱ḥ syūma̍gabhasti̱ḥ sūro̱ nādyau̍t || 1.122.15 ||