Rig Veda

Mandala 123

Sukta 123


This overlay will guide you through the buttons:

संस्कृत्म
A English

पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः । कृ॒ष्णादुद॑स्थाद॒र्या॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥ १.१२३.०१ ॥
pṛ̱thū ratho̱ dakṣi̍ṇāyā ayo̱jyaina̍ṁ de̱vāso̍ a̱mṛtā̍so asthuḥ | kṛ̱ṣṇāduda̍sthāda̱ryā̱3̱̍ vihā̍yā̱ściki̍tsantī̱ mānu̍ṣāya̱ kṣayā̍ya || 1.123.01 ||

Mandala : 1

Sukta : 123

Suktam :   1



पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री । उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥ १.१२३.०२ ॥
pūrvā̱ viśva̍smā̱dbhuva̍nādabodhi̱ jaya̍ntī̱ vāja̍ṁ bṛha̱tī sanu̍trī | u̱ccā vya̍khyadyuva̱tiḥ pu̍na̱rbhūroṣā a̍ganpratha̱mā pū̱rvahū̍tau || 1.123.02 ||

Mandala : 1

Sukta : 123

Suktam :   2



यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते । दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥ १.१२३.०३ ॥
yada̱dya bhā̱gaṁ vi̱bhajā̍si̱ nṛbhya̱ uṣo̍ devi martya̱trā su̍jāte | de̱vo no̱ atra̍ savi̱tā damū̍nā̱ anā̍gaso vocati̱ sūryā̍ya || 1.123.03 ||

Mandala : 1

Sukta : 123

Suktam :   3



गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना । सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥ १.१२३.०४ ॥
gṛ̱haṁgṛ̍hamaha̱nā yā̱tyacchā̍ di̱vedi̍ve̱ adhi̱ nāmā̱ dadhā̍nā | siṣā̍santī dyota̱nā śaśva̱dāgā̱dagra̍magra̱midbha̍jate̱ vasū̍nām || 1.123.04 ||

Mandala : 1

Sukta : 123

Suktam :   4



भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व । प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥ १.१२३.०५ ॥
bhaga̍sya̱ svasā̱ varu̍ṇasya jā̱miruṣa̍ḥ sūnṛte pratha̱mā ja̍rasva | pa̱ścā sa da̍ghyā̱ yo a̱ghasya̍ dhā̱tā jaye̍ma̱ taṁ dakṣi̍ṇayā̱ rathe̍na || 1.123.05 ||

Mandala : 1

Sukta : 123

Suktam :   5



उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः । स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूlहा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥ १.१२३.०६ ॥
udī̍ratāṁ sū̱nṛtā̱ utpura̍ṁdhī̱ruda̱gnaya̍ḥ śuśucā̱nāso̍ asthuḥ | spā̱rhā vasū̍ni̱ tama̱sāpa̍gūḻhā̱viṣkṛ̍ṇvantyu̱ṣaso̍ vibhā̱tīḥ || 1.123.06 ||

Mandala : 1

Sukta : 123

Suktam :   6



अपा॒न्यदेत्य॒भ्य॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते । प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥ १.१२३.०७ ॥
apā̱nyadetya̱bhya1̱̍nyade̍ti̱ viṣu̍rūpe̱ aha̍nī̱ saṁ ca̍rete | pa̱ri̱kṣito̱stamo̍ a̱nyā guhā̍ka̱radyau̍du̱ṣāḥ śośu̍catā̱ rathe̍na || 1.123.07 ||

Mandala : 1

Sukta : 123

Suktam :   7



स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ । अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥ १.१२३.०८ ॥
sa̱dṛśī̍ra̱dya sa̱dṛśī̱ridu̱ śvo dī̱rghaṁ sa̍cante̱ varu̍ṇasya̱ dhāma̍ | a̱na̱va̱dyāstri̱ṁśata̱ṁ yoja̍nā̱nyekai̍kā̱ kratu̱ṁ pari̍ yanti sa̱dyaḥ || 1.123.08 ||

Mandala : 1

Sukta : 123

Suktam :   8



जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची । ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥ १.१२३.०९ ॥
jā̱na̱tyahna̍ḥ pratha̱masya̱ nāma̍ śu̱krā kṛ̱ṣṇāda̍janiṣṭa śvitī̱cī | ṛ̱tasya̱ yoṣā̱ na mi̍nāti̱ dhāmāha̍raharniṣkṛ̱tamā̱cara̍ntī || 1.123.09 ||

Mandala : 1

Sukta : 123

Suktam :   9



क॒न्ये॑व त॒न्वा॒॑ शाश॑दाना॒ँ एषि॑ देवि दे॒वमिय॑क्षमाणम् । सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥ १.१२३.१० ॥
ka̱nye̍va ta̱nvā̱3̱̍ śāśa̍dānā̱ eṣi̍ devi de̱vamiya̍kṣamāṇam | sa̱ṁsmaya̍mānā yuva̱tiḥ pu̱rastā̍dā̱virvakṣā̍ṁsi kṛṇuṣe vibhā̱tī || 1.123.10 ||

Mandala : 1

Sukta : 123

Suktam :   10



सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् । भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥ १.१२३.११ ॥
su̱sa̱ṁkā̱śā mā̱tṛmṛ̍ṣṭeva̱ yoṣā̱vista̱nva̍ṁ kṛṇuṣe dṛ̱śe kam | bha̱drā tvamu̍ṣo vita̱raṁ vyu̍ccha̱ na tatte̍ a̱nyā u̱ṣaso̍ naśanta || 1.123.11 ||

Mandala : 1

Sukta : 123

Suktam :   11



अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य । परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥ १.१२३.१२ ॥
aśvā̍vatī̱rgoma̍tīrvi̱śvavā̍rā̱ yata̍mānā ra̱śmibhi̱ḥ sūrya̍sya | parā̍ ca̱ yanti̱ puna̱rā ca̍ yanti bha̱drā nāma̱ vaha̍mānā u̱ṣāsa̍ḥ || 1.123.12 ||

Mandala : 1

Sukta : 123

Suktam :   12



ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि । उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥ १.१२३.१३ ॥
ṛ̱tasya̍ ra̱śmima̍nu̱yaccha̍mānā bha̱drambha̍dra̱ṁ kratu̍ma̱smāsu̍ dhehi | uṣo̍ no a̱dya su̱havā̱ vyu̍cchā̱smāsu̱ rāyo̍ ma̱ghava̍tsu ca syuḥ || 1.123.13 ||

Mandala : 1

Sukta : 123

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In