Rig Veda

Mandala 124

Sukta 124


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒षा उ॒च्छन्ती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् । दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥ १.१२४.०१ ॥
u̱ṣā u̱cchantī̍ samidhā̱ne a̱gnā u̱dyansūrya̍ urvi̱yā jyoti̍raśret | de̱vo no̱ atra̍ savi̱tā nvartha̱ṁ prāsā̍vīddvi̱patpra catu̍ṣpadi̱tyai || 1.124.01 ||

Mandala : 1

Sukta : 124

Suktam :   1



अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ । ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥ १.१२४.०२ ॥
ami̍natī̱ daivyā̍ni vra̱tāni̍ pramina̱tī ma̍nu̱ṣyā̍ yu̱gāni̍ | ī̱yuṣī̍ṇāmupa̱mā śaśva̍tīnāmāyatī̱nāṁ pra̍tha̱moṣā vya̍dyaut || 1.124.02 ||

Mandala : 1

Sukta : 124

Suktam :   2



ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् । ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥ १.१२४.०३ ॥
e̱ṣā di̱vo du̍hi̱tā pratya̍darśi̱ jyoti̱rvasā̍nā sama̱nā pu̱rastā̍t | ṛ̱tasya̱ panthā̱manve̍ti sā̱dhu pra̍jāna̱tīva̱ na diśo̍ mināti || 1.124.03 ||

Mandala : 1

Sukta : 124

Suktam :   3



उपो॑ अदर्शि शु॒न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ । अ॒द्म॒सन्न स॑स॒तो बो॒धय॑न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णाम् ॥ १.१२४.०४ ॥
upo̍ adarśi śu̱ndhyuvo̱ na vakṣo̍ no̱dhā i̍vā̱vira̍kṛta pri̱yāṇi̍ | a̱dma̱sanna sa̍sa̱to bo̱dhaya̍ntī śaśvatta̱māgā̱tpuna̍re̱yuṣī̍ṇām || 1.124.04 ||

Mandala : 1

Sukta : 124

Suktam :   4



पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् । व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णन्ती॑ पि॒त्रोरु॒पस्था॑ ॥ १.१२४.०५ ॥
pūrve̱ ardhe̱ raja̍so a̱ptyasya̱ gavā̱ṁ jani̍tryakṛta̱ pra ke̱tum | vyu̍ prathate vita̱raṁ varī̍ya̱ obhā pṛ̱ṇantī̍ pi̱troru̱pasthā̍ || 1.124.05 ||

Mandala : 1

Sukta : 124

Suktam :   5



ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिम् । अ॒रे॒पसा॑ त॒न्वा॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥ १.१२४.०६ ॥
e̱vede̱ṣā pu̍ru̱tamā̍ dṛ̱śe kaṁ nājā̍mi̱ṁ na pari̍ vṛṇakti jā̱mim | a̱re̱pasā̍ ta̱nvā̱3̱̍ śāśa̍dānā̱ nārbhā̱dīṣa̍te̱ na ma̱ho vi̍bhā̱tī || 1.124.06 ||

Mandala : 1

Sukta : 124

Suktam :   6



अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम् । जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ॥ १.१२४.०७ ॥
a̱bhrā̱teva̍ pu̱ṁsa e̍ti pratī̱cī ga̍rtā̱rugi̍va sa̱naye̱ dhanā̍nām | jā̱yeva̱ patya̍ uśa̱tī su̱vāsā̍ u̱ṣā ha̱sreva̱ ni ri̍ṇīte̱ apsa̍ḥ || 1.124.07 ||

Mandala : 1

Sukta : 124

Suktam :   7



स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व । व्यु॒च्छन्ती॑ र॒श्मिभिः॒ सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥ १.१२४.०८ ॥
svasā̱ svasre̱ jyāya̍syai̱ yoni̍mārai̱gapai̍tyasyāḥ prati̱cakṣye̍va | vyu̱cchantī̍ ra̱śmibhi̱ḥ sūrya̍syā̱ñjya̍ṅkte samana̱gā i̍va̱ vrāḥ || 1.124.08 ||

Mandala : 1

Sukta : 124

Suktam :   8



आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् । ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षासः॑ ॥ १.१२४.०९ ॥
ā̱sāṁ pūrvā̍sā̱maha̍su̱ svasṝ̍ṇā̱mapa̍rā̱ pūrvā̍ma̱bhye̍ti pa̱ścāt | tāḥ pra̍tna̱vannavya̍sīrnū̱nama̱sme re̱vadu̍cchantu su̱dinā̍ u̱ṣāsa̍ḥ || 1.124.09 ||

Mandala : 1

Sukta : 124

Suktam :   9



प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु । रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥ १.१२४.१० ॥
pra bo̍dhayoṣaḥ pṛṇa̱to ma̍gho̱nyabu̍dhyamānāḥ pa̱ṇaya̍ḥ sasantu | re̱vadu̍ccha ma̱ghava̍dbhyo maghoni re̱vatsto̱tre sū̍nṛte jā̱raya̍ntī || 1.124.10 ||

Mandala : 1

Sukta : 124

Suktam :   10



अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम् । वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥ १.१२४.११ ॥
ave̱yama̍śvaidyuva̱tiḥ pu̱rastā̍dyu̱ṅkte gavā̍maru̱ṇānā̱manī̍kam | vi nū̱namu̍cchā̱dasa̍ti̱ pra ke̱turgṛ̱haṁgṛ̍ha̱mupa̍ tiṣṭhāte a̱gniḥ || 1.124.11 ||

Mandala : 1

Sukta : 124

Suktam :   11



उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ । अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥ १.१२४.१२ ॥
utte̱ vaya̍ścidvasa̱tera̍papta̱nnara̍śca̱ ye pi̍tu̱bhājo̱ vyu̍ṣṭau | a̱mā sa̱te va̍hasi̱ bhūri̍ vā̱mamuṣo̍ devi dā̱śuṣe̱ martyā̍ya || 1.124.12 ||

Mandala : 1

Sukta : 124

Suktam :   12



अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः । यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥ १.१२४.१३ ॥
asto̍ḍhvaṁ stomyā̱ brahma̍ṇā̱ me'vī̍vṛdhadhvamuśa̱tīru̍ṣāsaḥ | yu̱ṣmāka̍ṁ devī̱rava̍sā sanema saha̱sriṇa̍ṁ ca śa̱tina̍ṁ ca̱ vāja̍m || 1.124.13 ||

Mandala : 1

Sukta : 124

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In