Rig Veda

Mandala 125

Sukta 125


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते । तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीरः॑ ॥ १.१२५.०१ ॥
prā̱tā ratna̍ṁ prāta̱ritvā̍ dadhāti̱ taṁ ci̍ki̱tvānpra̍ti̱gṛhyā̱ ni dha̍tte | tena̍ pra̱jāṁ va̱rdhaya̍māna̱ āyū̍ rā̱yaspoṣe̍ṇa sacate su̱vīra̍ḥ || 1.125.01 ||

Mandala : 1

Sukta : 125

Suktam :   1



सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति । यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥ १.१२५.०२ ॥
su̱gura̍satsuhira̱ṇyaḥ svaśvo̍ bṛ̱hada̍smai̱ vaya̱ indro̍ dadhāti | yastvā̱yanta̱ṁ vasu̍nā prātaritvo mu̱kṣīja̍yeva̱ padi̍mutsi̱nāti̍ || 1.125.02 ||

Mandala : 1

Sukta : 125

Suktam :   2



आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न । अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥ १.१२५.०३ ॥
āya̍ma̱dya su̱kṛta̍ṁ prā̱tari̱cchanni̱ṣṭeḥ pu̱traṁ vasu̍matā̱ rathe̍na | a̱ṁśoḥ su̱taṁ pā̍yaya matsa̱rasya̍ kṣa̱yadvī̍raṁ vardhaya sū̱nṛtā̍bhiḥ || 1.125.03 ||

Mandala : 1

Sukta : 125

Suktam :   3



उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णन्तं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥ १.१२५.०४ ॥
upa̍ kṣaranti̱ sindha̍vo mayo̱bhuva̍ ījā̱naṁ ca̍ ya̱kṣyamā̍ṇaṁ ca dhe̱nava̍ḥ | pṛ̱ṇanta̍ṁ ca̱ papu̍riṁ ca śrava̱syavo̍ ghṛ̱tasya̱ dhārā̱ upa̍ yanti vi̱śvata̍ḥ || 1.125.04 ||

Mandala : 1

Sukta : 125

Suktam :   4



नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति । तस्मा॒ आपो॑ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥ १.१२५.०५ ॥
nāka̍sya pṛ̱ṣṭhe adhi̍ tiṣṭhati śri̱to yaḥ pṛ̱ṇāti̱ sa ha̍ de̱veṣu̍ gacchati | tasmā̱ āpo̍ ghṛ̱tama̍rṣanti̱ sindha̍va̱stasmā̍ i̱yaṁ dakṣi̍ṇā pinvate̱ sadā̍ || 1.125.05 ||

Mandala : 1

Sukta : 125

Suktam :   5



दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या॑सः । दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्तः॒ प्र ति॑रन्त॒ आयुः॑ ॥ १.१२५.०६ ॥
dakṣi̍ṇāvatā̱midi̱māni̍ ci̱trā dakṣi̍ṇāvatāṁ di̱vi sūryā̍saḥ | dakṣi̍ṇāvanto a̱mṛta̍ṁ bhajante̱ dakṣi̍ṇāvanta̱ḥ pra ti̍ranta̱ āyu̍ḥ || 1.125.06 ||

Mandala : 1

Sukta : 125

Suktam :   6



मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रयः॑ सुव्र॒तासः॑ । अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य॑न्तु॒ शोकाः॑ ॥ १.१२५.०७ ॥
mā pṛ̱ṇanto̱ duri̍ta̱mena̱ āra̱nmā jā̍riṣuḥ sū̱raya̍ḥ suvra̱tāsa̍ḥ | a̱nyasteṣā̍ṁ pari̱dhira̍stu̱ kaści̱dapṛ̍ṇantama̱bhi saṁ ya̍ntu̱ śokā̍ḥ || 1.125.07 ||

Mandala : 1

Sukta : 125

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In