Rig Veda

Mandala 128

Sukta 128


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तम् । वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते । अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥ १.१२८.०१ ॥
a̱yaṁ jā̍yata̱ manu̍ṣo̱ dharī̍maṇi̱ hotā̱ yaji̍ṣṭha u̱śijā̱manu̍ vra̱tama̱gniḥ svamanu̍ vra̱tam | vi̱śvaśru̍ṣṭiḥ sakhīya̱te ra̱yiri̍va śravasya̱te | ada̍bdho̱ hotā̱ ni ṣa̍dadi̱ḻaspa̱de pari̍vīta i̱ḻaspa̱de || 1.128.01 ||

Mandala : 1

Sukta : 128

Suktam :   1



तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता । स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति । यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वतः॑ ॥ १.१२८.०२ ॥
taṁ ya̍jña̱sādha̱mapi̍ vātayāmasyṛ̱tasya̍ pa̱thā nama̍sā ha̱viṣma̍tā de̱vatā̍tā ha̱viṣma̍tā | sa na̍ ū̱rjāmu̱pābhṛ̍tya̱yā kṛ̱pā na jū̍ryati | yaṁ mā̍ta̱riśvā̱ mana̍ve parā̱vato̍ de̱vaṁ bhāḥ pa̍rā̱vata̍ḥ || 1.128.02 ||

Mandala : 1

Sukta : 128

Suktam :   2



एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् । श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणिः॑ । सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥ १.१२८.०३ ॥
eve̍na sa̱dyaḥ parye̍ti̱ pārthi̍vaṁ muhu̱rgī reto̍ vṛṣa̱bhaḥ kani̍krada̱ddadha̱dreta̱ḥ kani̍kradat | śa̱taṁ cakṣā̍ṇo a̱kṣabhi̍rde̱vo vane̍ṣu tu̱rvaṇi̍ḥ | sado̱ dadhā̍na̱ upa̍reṣu̱ sānu̍ṣva̱gniḥ pare̍ṣu̱ sānu̍ṣu || 1.128.03 ||

Mandala : 1

Sukta : 128

Suktam :   3



स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति । क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे । यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥ १.१२८.०४ ॥
sa su̱kratu̍ḥ pu̱rohi̍to̱ dame̍dame̱'gnirya̱jñasyā̍dhva̱rasya̍ cetati̱ kratvā̍ ya̱jñasya̍ cetati | kratvā̍ ve̱dhā i̍ṣūya̱te viśvā̍ jā̱tāni̍ paspaśe | yato̍ ghṛta̱śrīrati̍thi̱rajā̍yata̱ vahni̍rve̱dhā ajā̍yata || 1.128.04 ||

Mandala : 1

Sukta : 128

Suktam :   4



क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ । स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ । स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा॑द॒घाद॑भि॒ह्रुतः॑ ॥ १.१२८.०५ ॥
kratvā̱ yada̍sya̱ tavi̍ṣīṣu pṛ̱ñcate̱'gnerave̍ṇa ma̱rutā̱ṁ na bho̱jye̍ṣi̱rāya̱ na bho̱jyā̍ | sa hi ṣmā̱ dāna̱minva̍ti̱ vasū̍nāṁ ca ma̱jmanā̍ | sa na̍strāsate duri̱tāda̍bhi̱hruta̱ḥ śaṁsā̍da̱ghāda̍bhi̱hruta̍ḥ || 1.128.05 ||

Mandala : 1

Sukta : 128

Suktam :   5



विश्वो॒ विहा॑या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुध्य॒ते दे॑व॒त्रा ह॒व्यमोहि॑षे । विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥ १.१२८.०६ ॥
viśvo̱ vihā̍yā ara̱tirvasu̍rdadhe̱ haste̱ dakṣi̍ṇe ta̱raṇi̱rna śi̍śrathacchrava̱syayā̱ na śi̍śrathat | viśva̍smā̱ idi̍ṣudhya̱te de̍va̱trā ha̱vyamohi̍ṣe | viśva̍smā̱ itsu̱kṛte̱ vāra̍mṛṇvatya̱gnirdvārā̱ vyṛ̍ṇvati || 1.128.06 ||

Mandala : 1

Sukta : 128

Suktam :   6



स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ । स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते । स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥ १.१२८.०७ ॥
sa mānu̍ṣe vṛ̱jane̱ śaṁta̍mo hi̱to̱3̱̍'gnirya̱jñeṣu̱ jenyo̱ na vi̱śpati̍ḥ pri̱yo ya̱jñeṣu̍ vi̱śpati̍ḥ | sa ha̱vyā mānu̍ṣāṇāmi̱ḻā kṛ̱tāni̍ patyate | sa na̍strāsate̱ varu̍ṇasya dhū̱rterma̱ho de̱vasya̍ dhū̱rteḥ || 1.128.07 ||

Mandala : 1

Sukta : 128

Suktam :   7



अ॒ग्निं होता॑रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये॑रिरे हव्य॒वाहं॒ न्ये॑रिरे । वि॒श्वायुं॑ वि॒श्ववे॑दसं॒ होता॑रं यज॒तं क॒विम् । दे॒वासो॑ र॒ण्वमव॑से वसू॒यवो॑ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ॥ १.१२८.०८ ॥
a̱gniṁ hotā̍ramīḻate̱ vasu̍dhitiṁ pri̱yaṁ ceti̍ṣṭhamara̱tiṁ nye̍rire havya̱vāha̱ṁ nye̍rire | vi̱śvāyu̍ṁ vi̱śvave̍dasa̱ṁ hotā̍raṁ yaja̱taṁ ka̱vim | de̱vāso̍ ra̱ṇvamava̍se vasū̱yavo̍ gī̱rbhī ra̱ṇvaṁ va̍sū̱yava̍ḥ || 1.128.08 ||

Mandala : 1

Sukta : 128

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In