Rig Veda

Mandala 129

Sukta 129


This overlay will guide you through the buttons:

संस्कृत्म
A English

यं त्वं रथ॑मिन्द्र मे॒धसा॑तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि । स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म् । सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥ १.१२९.०१ ॥
yaṁ tvaṁ ratha̍mindra me̱dhasā̍taye'pā̱kā santa̍miṣira pra̱ṇaya̍si̱ prāna̍vadya̱ naya̍si | sa̱dyaści̱ttama̱bhiṣṭa̍ye̱ karo̱ vaśa̍śca vā̱jina̍m | sāsmāka̍manavadya tūtujāna ve̱dhasā̍mi̱māṁ vāca̱ṁ na ve̱dhasā̍m || 1.129.01 ||

Mandala : 1

Sukta : 129

Suktam :   1



स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभिः॑ । यः शूरैः॒ स्व१॒ः॑ सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता । तमी॑शा॒नास॑ इरधन्त वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिन॑म् ॥ १.१२९.०२ ॥
sa śru̍dhi̱ yaḥ smā̱ pṛta̍nāsu̱ kāsu̍ cidda̱kṣāyya̍ indra̱ bhara̍hūtaye̱ nṛbhi̱rasi̱ pratū̍rtaye̱ nṛbhi̍ḥ | yaḥ śūrai̱ḥ sva1̱̍ḥ sani̍tā̱ yo viprai̱rvāja̱ṁ taru̍tā | tamī̍śā̱nāsa̍ iradhanta vā̱jina̍ṁ pṛ̱kṣamatya̱ṁ na vā̱jina̍m || 1.129.02 ||

Mandala : 1

Sukta : 129

Suktam :   2



द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्य॑म् । इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे । मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ॥ १.१२९.०३ ॥
da̱smo hi ṣmā̱ vṛṣa̍ṇa̱ṁ pinva̍si̱ tvaca̱ṁ kaṁ ci̍dyāvīra̱raru̍ṁ śūra̱ martya̍ṁ parivṛ̱ṇakṣi̱ martya̍m | indro̱ta tubhya̱ṁ taddi̱ve tadru̱drāya̱ svaya̍śase | mi̱trāya̍ voca̱ṁ varu̍ṇāya sa̱pratha̍ḥ sumṛḻī̱kāya̍ sa̱pratha̍ḥ || 1.129.03 ||

Mandala : 1

Sukta : 129

Suktam :   3



अ॒स्माकं॑ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युज॑म् । अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् । न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑ स्तृ॒णोषि॒ यम् ॥ १.१२९.०४ ॥
a̱smāka̍ṁ va̱ indra̍muśmasī̱ṣṭaye̱ sakhā̍yaṁ vi̱śvāyu̍ṁ prā̱saha̱ṁ yuja̱ṁ vāje̍ṣu prā̱saha̱ṁ yuja̍m | a̱smāka̱ṁ brahmo̱taye'vā̍ pṛ̱tsuṣu̱ kāsu̍ cit | na̱hi tvā̱ śatru̱ḥ stara̍te stṛ̱ṇoṣi̱ yaṁ viśva̱ṁ śatru̍ṁ stṛ̱ṇoṣi̱ yam || 1.129.04 ||

Mandala : 1

Sukta : 129

Suktam :   4



नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ । नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से । विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥ १.१२९.०५ ॥
ni ṣū na̱māti̍mati̱ṁ kaya̍sya ci̱tteji̍ṣṭhābhira̱raṇi̍bhi̱rnotibhi̍ru̱grābhi̍rugro̱tibhi̍ḥ | neṣi̍ ṇo̱ yathā̍ pu̱rāne̱nāḥ śū̍ra̱ manya̍se | viśvā̍ni pū̱rorapa̍ parṣi̱ vahni̍rā̱sā vahni̍rno̱ accha̍ || 1.129.05 ||

Mandala : 1

Sukta : 129

Suktam :   5



प्र तद्वो॑चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति । स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् । अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥ १.१२९.०६ ॥
pra tadvo̍ceya̱ṁ bhavyā̱yenda̍ve̱ havyo̱ na ya i̱ṣavā̱nmanma̱ reja̍ti rakṣo̱hā manma̱ reja̍ti | sva̱yaṁ so a̱smadā ni̱do va̱dhaira̍jeta durma̱tim | ava̍ sraveda̱ghaśa̍ṁso'vata̱ramava̍ kṣu̱drami̍va sravet || 1.129.06 ||

Mandala : 1

Sukta : 129

Suktam :   6



व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं सन्तं॑ सु॒वीर्य॑म् । दु॒र्मन्मा॑नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि । आ स॒त्याभि॒रिन्द्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥ १.१२९.०७ ॥
va̱nema̱ taddhotra̍yā ci̱tantyā̍ va̱nema̍ ra̱yiṁ ra̍yivaḥ su̱vīrya̍ṁ ra̱ṇvaṁ santa̍ṁ su̱vīrya̍m | du̱rmanmā̍naṁ su̱mantu̍bhi̱remi̱ṣā pṛ̍cīmahi | ā sa̱tyābhi̱rindra̍ṁ dyu̱mnahū̍tibhi̱ryaja̍traṁ dyu̱mnahū̍tibhiḥ || 1.129.07 ||

Mandala : 1

Sukta : 129

Suktam :   7



प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो॑ दुर्मती॒नां दरी॑मन्दुर्मती॒नाम् । स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः । ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥ १.१२९.०८ ॥
praprā̍ vo a̱sme svaya̍śobhirū̱tī pa̍riva̱rga indro̍ durmatī̱nāṁ darī̍mandurmatī̱nām | sva̱yaṁ sā ri̍ṣa̱yadhyai̱ yā na̍ upe̱ṣe a̱traiḥ | ha̱tema̍sa̱nna va̍kṣati kṣi̱ptā jū̱rṇirna va̍kṣati || 1.129.08 ||

Mandala : 1

Sukta : 129

Suktam :   8



त्वं न॑ इन्द्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ । सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ । पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा॑ पाह्य॒भिष्टि॑भिः ॥ १.१२९.०९ ॥
tvaṁ na̍ indra rā̱yā parī̍ṇasā yā̱hi pa̱thā a̍ne̱hasā̍ pu̱ro yā̍hyara̱kṣasā̍ | saca̍sva naḥ parā̱ka ā saca̍svāstamī̱ka ā | pā̱hi no̍ dū̱rādā̱rāda̱bhiṣṭi̍bhi̱ḥ sadā̍ pāhya̱bhiṣṭi̍bhiḥ || 1.129.09 ||

Mandala : 1

Sukta : 129

Suktam :   9



त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से । ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य । अ॒न्यम॒स्मद्रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥ १.१२९.१० ॥
tvaṁ na̍ indra rā̱yā tarū̍ṣaso̱graṁ ci̍ttvā mahi̱mā sa̍kṣa̱dava̍se ma̱he mi̱traṁ nāva̍se | oji̍ṣṭha̱ trāta̱ravi̍tā̱ ratha̱ṁ kaṁ ci̍damartya | a̱nyama̱smadri̍riṣe̱ḥ kaṁ ci̍dadrivo̱ riri̍kṣantaṁ cidadrivaḥ || 1.129.10 ||

Mandala : 1

Sukta : 129

Suktam :   10



पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम् । ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः । अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥ १.१२९.११ ॥
pā̱hi na̍ indra suṣṭuta sri̱dho̍'vayā̱tā sada̱middu̍rmatī̱nāṁ de̱vaḥ sandu̍rmatī̱nām | ha̱ntā pā̱pasya̍ ra̱kṣasa̍strā̱tā vipra̍sya̱ māva̍taḥ | adhā̱ hi tvā̍ jani̱tā jīja̍nadvaso rakṣo̱haṇa̍ṁ tvā̱ jīja̍nadvaso || 1.129.11 ||

Mandala : 1

Sukta : 129

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In