Rig Veda

Mandala 130

Sukta 130


This overlay will guide you through the buttons:

संस्कृत्म
A English

एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः । हवा॑महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा॑ । पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥ १.१३०.०१ ॥
endra̍ yā̱hyupa̍ naḥ parā̱vato̱ nāyamacchā̍ vi̱dathā̍nīva̱ satpa̍ti̱rasta̱ṁ rāje̍va̱ satpa̍tiḥ | havā̍mahe tvā va̱yaṁ praya̍svantaḥ su̱te sacā̍ | pu̱trāso̱ na pi̱tara̱ṁ vāja̍sātaye̱ maṁhi̍ṣṭha̱ṁ vāja̍sātaye || 1.130.01 ||

Mandala : 1

Sukta : 130

Suktam :   1



पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भिः॒ कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः । मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से । आ त्वा॑ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्य॑म् ॥ १.१३०.०२ ॥
pibā̱ soma̍mindra suvā̱namadri̍bhi̱ḥ kośe̍na si̱ktama̍va̱taṁ na vaṁsa̍gastātṛṣā̱ṇo na vaṁsa̍gaḥ | madā̍ya harya̱tāya̍ te tu̱viṣṭa̍māya̱ dhāya̍se | ā tvā̍ yacchantu ha̱rito̱ na sūrya̱mahā̱ viśve̍va̱ sūrya̍m || 1.130.02 ||

Mandala : 1

Sukta : 130

Suktam :   2



अवि॑न्दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यन॒न्ते अ॒न्तरश्म॑नि । व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नङ्गि॑रस्तमः । अपा॑वृणो॒दिष॒ इन्द्रः॒ परी॑वृता॒ द्वार॒ इषः॒ परी॑वृताः ॥ १.१३०.०३ ॥
avi̍ndaddi̱vo nihi̍ta̱ṁ guhā̍ ni̱dhiṁ verna garbha̱ṁ pari̍vīta̱maśma̍nyana̱nte a̱ntaraśma̍ni | vra̱jaṁ va̱jrī gavā̍miva̱ siṣā̍sa̱nnaṅgi̍rastamaḥ | apā̍vṛṇo̱diṣa̱ indra̱ḥ parī̍vṛtā̱ dvāra̱ iṣa̱ḥ parī̍vṛtāḥ || 1.130.03 ||

Mandala : 1

Sukta : 130

Suktam :   3



दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्योः॒ क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् । सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिन्द्र म॒ज्मना॑ । तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥ १.१३०.०४ ॥
dā̱dṛ̱hā̱ṇo vajra̱mindro̱ gabha̍styo̱ḥ kṣadme̍va ti̱gmamasa̍nāya̱ saṁ śya̍dahi̱hatyā̍ya̱ saṁ śya̍t | sa̱ṁvi̱vyā̱na oja̍sā̱ śavo̍bhirindra ma̱jmanā̍ | taṣṭe̍va vṛ̱kṣaṁ va̱nino̱ ni vṛ̍ścasi para̱śveva̱ ni vṛ̍ścasi || 1.130.04 ||

Mandala : 1

Sukta : 130

Suktam :   4



त्वं वृथा॑ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथा॑ँ इव वाजय॒तो रथा॑ँ इव । इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् । धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥ १.१३०.०५ ॥
tvaṁ vṛthā̍ na̱dya̍ indra̱ sarta̱ve'cchā̍ samu̱drama̍sṛjo̱ rathā̍ iva vājaya̱to rathā̍ iva | i̱ta ū̱tīra̍yuñjata samā̱namartha̱makṣi̍tam | dhe̱nūri̍va̱ mana̍ve vi̱śvado̍haso̱ janā̍ya vi̱śvado̍hasaḥ || 1.130.05 ||

Mandala : 1

Sukta : 130

Suktam :   5



इ॒मां ते॒ वाचं॑ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः । शु॒म्भन्तो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिन॑म् । अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥ १.१३०.०६ ॥
i̱māṁ te̱ vāca̍ṁ vasū̱yanta̍ ā̱yavo̱ ratha̱ṁ na dhīra̱ḥ svapā̍ atakṣiṣuḥ su̱mnāya̱ tvāma̍takṣiṣuḥ | śu̱mbhanto̱ jenya̍ṁ yathā̱ vāje̍ṣu vipra vā̱jina̍m | atya̍miva̱ śava̍se sā̱taye̱ dhanā̱ viśvā̱ dhanā̍ni sā̱taye̍ || 1.130.06 ||

Mandala : 1

Sukta : 130

Suktam :   6



भि॒नत्पुरो॑ नव॒तिमि॑न्द्र पू॒रवे॒ दिवो॑दासाय॒ महि॑ दा॒शुषे॑ नृतो॒ वज्रे॑ण दा॒शुषे॑ नृतो । अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो अवा॑भरत् । म॒हो धना॑नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ॥ १.१३०.०७ ॥
bhi̱natpuro̍ nava̱timi̍ndra pū̱rave̱ divo̍dāsāya̱ mahi̍ dā̱śuṣe̍ nṛto̱ vajre̍ṇa dā̱śuṣe̍ nṛto | a̱ti̱thi̱gvāya̱ śamba̍raṁ gi̱reru̱gro avā̍bharat | ma̱ho dhanā̍ni̱ daya̍māna̱ oja̍sā̱ viśvā̱ dhanā̱nyoja̍sā || 1.130.07 ||

Mandala : 1

Sukta : 130

Suktam :   7



इन्द्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे॑षु श॒तमू॑तिरा॒जिषु॒ स्व॑र्मीlहेष्वा॒जिषु॑ । मन॑वे॒ शास॑दव्र॒तान्त्वचं॑ कृ॒ष्णाम॑रन्धयत् । दक्ष॒न्न विश्वं॑ ततृषा॒णमो॑षति॒ न्य॑र्शसा॒नमो॑षति ॥ १.१३०.०८ ॥
indra̍ḥ sa̱matsu̱ yaja̍māna̱mārya̱ṁ prāva̱dviśve̍ṣu śa̱tamū̍tirā̱jiṣu̱ sva̍rmīḻheṣvā̱jiṣu̍ | mana̍ve̱ śāsa̍davra̱tāntvaca̍ṁ kṛ̱ṣṇāma̍randhayat | dakṣa̱nna viśva̍ṁ tatṛṣā̱ṇamo̍ṣati̱ nya̍rśasā̱namo̍ṣati || 1.130.08 ||

Mandala : 1

Sukta : 130

Suktam :   8



सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति । उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे । सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणिः॑ ॥ १.१३०.०९ ॥
sūra̍śca̱kraṁ pra vṛ̍hajjā̱ta oja̍sā prapi̱tve vāca̍maru̱ṇo mu̍ṣāyatīśā̱na ā mu̍ṣāyati | u̱śanā̱ yatpa̍rā̱vato'ja̍gannū̱taye̍ kave | su̱mnāni̱ viśvā̱ manu̍ṣeva tu̱rvaṇi̱rahā̱ viśve̍va tu̱rvaṇi̍ḥ || 1.130.09 ||

Mandala : 1

Sukta : 130

Suktam :   9



स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः । दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥ १.१३०.१० ॥
sa no̱ navye̍bhirvṛṣakarmannu̱kthaiḥ purā̍ṁ dartaḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ | di̱vo̱dā̱sebhi̍rindra̱ stavā̍no vāvṛdhī̱thā aho̍bhiriva̱ dyauḥ || 1.130.10 ||

Mandala : 1

Sukta : 130

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In