Rig Veda

Mandala 133

Sukta 133


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑नि॒न्द्राः । अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒lहा अशे॑रन् ॥ १.१३३.०१ ॥
u̱bhe pu̍nāmi̱ roda̍sī ṛ̱tena̱ druho̍ dahāmi̱ saṁ ma̱hīra̍ni̱ndrāḥ | a̱bhi̱vlagya̱ yatra̍ ha̱tā a̱mitrā̍ vailasthā̱naṁ pari̍ tṛ̱ḻhā aśe̍ran || 1.133.01 ||

Mandala : 1

Sukta : 133

Suktam :   1



अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नाम् । छि॒न्धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥ १.१३३.०२ ॥
a̱bhi̱vlagyā̍ cidadrivaḥ śī̱rṣā yā̍tu̱matī̍nām | chi̱ndhi va̍ṭū̱riṇā̍ pa̱dā ma̱hāva̍ṭūriṇā pa̱dā || 1.133.02 ||

Mandala : 1

Sukta : 133

Suktam :   2



अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नाम् । वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥ १.१३३.०३ ॥
avā̍sāṁ maghavañjahi̱ śardho̍ yātu̱matī̍nām | vai̱la̱sthā̱na̱ke a̍rma̱ke ma̱hāvai̍lasthe arma̱ke || 1.133.03 ||

Mandala : 1

Sukta : 133

Suktam :   3



यासां॑ ति॒स्रः प॑ञ्चा॒शतो॑ऽभिव्ल॒ङ्गैर॒पाव॑पः । तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥ १.१३३.०४ ॥
yāsā̍ṁ ti̱sraḥ pa̍ñcā̱śato̍'bhivla̱ṅgaira̱pāva̍paḥ | tatsu te̍ manāyati ta̱katsu te̍ manāyati || 1.133.04 ||

Mandala : 1

Sukta : 133

Suktam :   4



पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण । सर्वं॒ रक्षो॒ नि ब॑र्हय ॥ १.१३३.०५ ॥
pi̱śaṅga̍bhṛṣṭimambhṛ̱ṇaṁ pi̱śāci̍mindra̱ saṁ mṛ̍ṇa | sarva̱ṁ rakṣo̱ ni ba̍rhaya || 1.133.05 ||

Mandala : 1

Sukta : 133

Suktam :   5



अ॒वर्म॒ह इ॑न्द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः । शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से । अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥ १.१३३.०६ ॥
a̱varma̱ha i̍ndra dādṛ̱hi śru̱dhī na̍ḥ śu̱śoca̱ hi dyauḥ kṣā na bhī̱ṣā a̍drivo ghṛ̱ṇānna bhī̱ṣā a̍drivaḥ | śu̱ṣminta̍mo̱ hi śu̱ṣmibhi̍rva̱dhairu̱grebhi̱rīya̍se | apū̍ruṣaghno apratīta śūra̱ satva̍bhistrisa̱ptaiḥ śū̍ra̱ satva̍bhiḥ || 1.133.06 ||

Mandala : 1

Sukta : 133

Suktam :   6



व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ । सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः । सु॒न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥ १.१३३.०७ ॥
va̱noti̱ hi su̱nvankṣaya̱ṁ parī̍ṇasaḥ sunvā̱no hi ṣmā̱ yaja̱tyava̱ dviṣo̍ de̱vānā̱mava̱ dviṣa̍ḥ | su̱nvā̱na itsi̍ṣāsati sa̱hasrā̍ vā̱jyavṛ̍taḥ | su̱nvā̱nāyendro̍ dadātyā̱bhuva̍ṁ ra̱yiṁ da̍dātyā̱bhuva̍m || 1.133.07 ||

Mandala : 1

Sukta : 133

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In