स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते । तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे । प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥ १.१३५.०१ ॥
stī̱rṇaṁ ba̱rhirupa̍ no yāhi vī̱taye̍ sa̱hasre̍ṇa ni̱yutā̍ niyutvate śa̱tinī̍bhirniyutvate | tubhya̱ṁ hi pū̱rvapī̍taye de̱vā de̱vāya̍ yemi̱re | pra te̍ su̱tāso̱ madhu̍manto asthira̱nmadā̍ya̱ kratve̍ asthiran || 1.135.01 ||
तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति । तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते । वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥ १.१३५.०२ ॥
tubhyā̱yaṁ soma̱ḥ pari̍pūto̱ adri̍bhiḥ spā̱rhā vasā̍na̱ḥ pari̱ kośa̍marṣati śu̱krā vasā̍no arṣati | tavā̱yaṁ bhā̱ga ā̱yuṣu̱ somo̍ de̱veṣu̍ hūyate | vaha̍ vāyo ni̱yuto̍ yāhyasma̱yurju̍ṣā̱ṇo yā̍hyasma̱yuḥ || 1.135.02 ||
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा॑ । अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥ १.१३५.०३ ॥
ā no̍ ni̱yudbhi̍ḥ śa̱tinī̍bhiradhva̱raṁ sa̍ha̱sriṇī̍bhi̱rupa̍ yāhi vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ | tavā̱yaṁ bhā̱ga ṛ̱tviya̱ḥ sara̍śmi̱ḥ sūrye̱ sacā̍ | a̱dhva̱ryubhi̱rbhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata || 1.135.03 ||
आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तम् । वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ॥ १.१३५.०४ ॥
ā vā̱ṁ ratho̍ ni̱yutvā̍nvakṣa̱dava̍se̱'bhi prayā̍ṁsi̱ sudhi̍tāni vī̱taye̱ vāyo̍ ha̱vyāni̍ vī̱taye̍ | piba̍ta̱ṁ madhvo̱ andha̍saḥ pūrva̱peya̱ṁ hi vā̍ṁ hi̱tam | vāya̱vā ca̱ndreṇa̱ rādha̱sā ga̍ta̱mindra̍śca̱ rādha̱sā ga̍tam || 1.135.04 ||
आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिन्दुं॑ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन॑म् । तेषां॑ पिबतमस्म॒यू आ नो॑ गन्तमि॒होत्या । इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वम् ॥ १.१३५.०५ ॥
ā vā̱ṁ dhiyo̍ vavṛtyuradhva̱rā upe̱mamindu̍ṁ marmṛjanta vā̱jina̍mā̱śumatya̱ṁ na vā̱jina̍m | teṣā̍ṁ pibatamasma̱yū ā no̍ gantami̱hotyā | indra̍vāyū su̱tānā̱madri̍bhiryu̱vaṁ madā̍ya vājadā yu̱vam || 1.135.05 ||
इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत । ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ । यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥ १.१३५.०६ ॥
i̱me vā̱ṁ somā̍ a̱psvā su̱tā i̱hādhva̱ryubhi̱rbhara̍māṇā ayaṁsata̱ vāyo̍ śu̱krā a̍yaṁsata | e̱te vā̍ma̱bhya̍sṛkṣata ti̱raḥ pa̱vitra̍mā̱śava̍ḥ | yu̱vā̱yavo'ti̱ romā̍ṇya̱vyayā̱ somā̍so̱ atya̱vyayā̍ || 1.135.06 ||
अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् । वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिन्द्र॑श्च याथो अध्व॒रम् ॥ १.१३५.०७ ॥
ati̍ vāyo sasa̱to yā̍hi̱ śaśva̍to̱ yatra̱ grāvā̱ vada̍ti̱ tatra̍ gacchataṁ gṛ̱hamindra̍śca gacchatam | vi sū̱nṛtā̱ dadṛ̍śe̱ rīya̍te ghṛ̱tamā pū̱rṇayā̍ ni̱yutā̍ yātho adhva̱ramindra̍śca yātho adhva̱ram || 1.135.07 ||
अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ॑न्त जा॒यवो॒ऽस्मे ते स॑न्तु जा॒यवः॑ । सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ॥ १.१३५.०८ ॥
atrāha̱ tadva̍hethe̱ madhva̱ āhu̍ti̱ṁ yama̍śva̱tthamu̍pa̱tiṣṭha̍nta jā̱yavo̱'sme te sa̍ntu jā̱yava̍ḥ | sā̱kaṁ gāva̱ḥ suva̍te̱ pacya̍te̱ yavo̱ na te̍ vāya̱ upa̍ dasyanti dhe̱navo̱ nāpa̍ dasyanti dhe̱nava̍ḥ || 1.135.08 ||
इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽन्तर्न॒दी ते॑ प॒तय॑न्त्यु॒क्षणो॒ महि॒ व्राध॑न्त उ॒क्षणः॑ । धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः । सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ॥ १.१३५.०९ ॥
i̱me ye te̱ su vā̍yo bā̱hvo̍jaso̱'ntarna̱dī te̍ pa̱taya̍ntyu̱kṣaṇo̱ mahi̱ vrādha̍nta u̱kṣaṇa̍ḥ | dhanva̍ñci̱dye a̍nā̱śavo̍ jī̱rāści̱dagi̍raukasaḥ | sūrya̍syeva ra̱śmayo̍ durni̱yanta̍vo̱ hasta̍yordurni̱yanta̍vaḥ || 1.135.09 ||