Rig Veda

Mandala 143

Sukta 143


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे । अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्वियः॑ ॥ १.१४३.०१ ॥
pra tavya̍sī̱ṁ navya̍sīṁ dhī̱tima̱gnaye̍ vā̱co ma̱tiṁ saha̍saḥ sū̱nave̍ bhare | a̱pāṁ napā̱dyo vasu̍bhiḥ sa̱ha pri̱yo hotā̍ pṛthi̱vyāṁ nyasī̍dadṛ̱tviya̍ḥ || 1.143.01 ||

Mandala : 1

Sukta : 143

Suktam :   1



स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने । अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥ १.१४३.०२ ॥
sa jāya̍mānaḥ para̱me vyo̍manyā̱vira̱gnira̍bhavanmāta̱riśva̍ne | a̱sya kratvā̍ samidhā̱nasya̍ ma̱jmanā̱ pra dyāvā̍ śo̱ciḥ pṛ̍thi̱vī a̍rocayat || 1.143.02 ||

Mandala : 1

Sukta : 143

Suktam :   2



अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती॑कस्य सु॒द्युतः॑ । भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जराः॑ ॥ १.१४३.०३ ॥
a̱sya tve̱ṣā a̱jarā̍ a̱sya bhā̱nava̍ḥ susa̱ṁdṛśa̍ḥ su̱pratī̍kasya su̱dyuta̍ḥ | bhātva̍kṣaso̱ atya̱kturna sindha̍vo̱'gne re̍jante̱ asa̍santo a̱jarā̍ḥ || 1.143.03 ||

Mandala : 1

Sukta : 143

Suktam :   3



यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ । अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥ १.१४३.०४ ॥
yame̍ri̱re bhṛga̍vo vi̱śvave̍dasa̱ṁ nābhā̍ pṛthi̱vyā bhuva̍nasya ma̱jmanā̍ | a̱gniṁ taṁ gī̱rbhirhi̍nuhi̱ sva ā dame̱ ya eko̱ vasvo̱ varu̍ṇo̱ na rāja̍ti || 1.143.04 ||

Mandala : 1

Sukta : 143

Suktam :   4



न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ । अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्स वना॒ न्यृ॑ञ्जते ॥ १.१४३.०५ ॥
na yo varā̍ya ma̱rutā̍miva sva̱naḥ sene̍va sṛ̱ṣṭā di̱vyā yathā̱śani̍ḥ | a̱gnirjambhai̍stigi̱taira̍tti̱ bharva̍ti yo̱dho na śatrū̱nsa vanā̱ nyṛ̍ñjate || 1.143.05 ||

Mandala : 1

Sukta : 143

Suktam :   5



कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् । चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥ १.१४३.०६ ॥
ku̱vinno̍ a̱gniru̱catha̍sya̱ vīrasa̱dvasu̍ṣku̱vidvasu̍bhi̱ḥ kāma̍mā̱vara̍t | co̱daḥ ku̱vittu̍tu̱jyātsā̱taye̱ dhiya̱ḥ śuci̍pratīka̱ṁ tama̱yā dhi̱yā gṛ̍ṇe || 1.143.06 ||

Mandala : 1

Sukta : 143

Suktam :   6



घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते । इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धिय॑म् ॥ १.१४३.०७ ॥
ghṛ̱tapra̍tīkaṁ va ṛ̱tasya̍ dhū̱rṣada̍ma̱gniṁ mi̱traṁ na sa̍midhā̱na ṛ̍ñjate | indhā̍no a̱kro vi̱dathe̍ṣu̱ dīdya̍cchu̱krava̍rṇā̱mudu̍ no yaṁsate̱ dhiya̍m || 1.143.07 ||

Mandala : 1

Sukta : 143

Suktam :   7



अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभिः॑ पाहि श॒ग्मैः । अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ॥ १.१४३.०८ ॥
apra̍yuccha̱nnapra̍yucchadbhiragne śi̱vebhi̍rnaḥ pā̱yubhi̍ḥ pāhi śa̱gmaiḥ | ada̍bdhebhi̱radṛ̍pitebhiri̱ṣṭe'ni̍miṣadbhi̱ḥ pari̍ pāhi no̱ jāḥ || 1.143.08 ||

Mandala : 1

Sukta : 143

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In