Rig Veda

Mandala 144

Sukta 144


This overlay will guide you through the buttons:

संस्कृत्म
A English

एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑नः॒ शुचि॑पेशसं॒ धिय॑म् । अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥ १.१४४.०१ ॥
eti̱ pra hotā̍ vra̱tama̍sya mā̱yayo̱rdhvāṁ dadhā̍na̱ḥ śuci̍peśasa̱ṁ dhiya̍m | a̱bhi sruca̍ḥ kramate dakṣiṇā̱vṛto̱ yā a̍sya̱ dhāma̍ pratha̱maṁ ha̱ niṁsa̍te || 1.144.01 ||

Mandala : 1

Sukta : 144

Suktam :   1



अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूषत॒ योनौ॑ दे॒वस्य॒ सद॑ने॒ परी॑वृताः । अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ॥ १.१४४.०२ ॥
a̱bhīmṛ̱tasya̍ do̱hanā̍ anūṣata̱ yonau̍ de̱vasya̱ sada̍ne̱ parī̍vṛtāḥ | a̱pāmu̱pasthe̱ vibhṛ̍to̱ yadāva̍sa̱dadha̍ sva̱dhā a̍dhaya̱dyābhi̱rīya̍te || 1.144.02 ||

Mandala : 1

Sukta : 144

Suktam :   2



युयू॑षतः॒ सव॑यसा॒ तदिद्वपुः॑ समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः । आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोlहु॒र्न र॒श्मीन्सम॑यंस्त॒ सार॑थिः ॥ १.१४४.०३ ॥
yuyū̍ṣata̱ḥ sava̍yasā̱ tadidvapu̍ḥ samā̱namartha̍ṁ vi̱tari̍tratā mi̱thaḥ | ādī̱ṁ bhago̱ na havya̱ḥ sama̱smadā voḻhu̱rna ra̱śmīnsama̍yaṁsta̱ sāra̍thiḥ || 1.144.03 ||

Mandala : 1

Sukta : 144

Suktam :   3



यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना॑ मिथु॒ना समो॑कसा । दिवा॒ न नक्तं॑ पलि॒तो युवा॑जनि पु॒रू चर॑न्न॒जरो॒ मानु॑षा यु॒गा ॥ १.१४४.०४ ॥
yamī̱ṁ dvā sava̍yasā sapa̱ryata̍ḥ samā̱ne yonā̍ mithu̱nā samo̍kasā | divā̱ na nakta̍ṁ pali̱to yuvā̍jani pu̱rū cara̍nna̱jaro̱ mānu̍ṣā yu̱gā || 1.144.04 ||

Mandala : 1

Sukta : 144

Suktam :   4



तमीं॑ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो॑ दे॒वं मर्ता॑स ऊ॒तये॑ हवामहे । धनो॒रधि॑ प्र॒वत॒ आ स ऋ॑ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा॑धित ॥ १.१४४.०५ ॥
tamī̍ṁ hinvanti dhī̱tayo̱ daśa̱ vriśo̍ de̱vaṁ martā̍sa ū̱taye̍ havāmahe | dhano̱radhi̍ pra̱vata̱ ā sa ṛ̍ṇvatyabhi̱vraja̍dbhirva̱yunā̱ navā̍dhita || 1.144.05 ||

Mandala : 1

Sukta : 144

Suktam :   5



त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ । एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥ १.१४४.०६ ॥
tvaṁ hya̍gne di̱vyasya̱ rāja̍si̱ tvaṁ pārthi̍vasya paśu̱pā i̍va̱ tmanā̍ | enī̍ ta e̱te bṛ̍ha̱tī a̍bhi̱śriyā̍ hira̱ṇyayī̱ vakva̍rī ba̱rhirā̍śāte || 1.144.06 ||

Mandala : 1

Sukta : 144

Suktam :   6



अग्ने॑ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा॑व॒ ऋत॑जात॒ सुक्र॑तो । यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ॥ १.१४४.०७ ॥
agne̍ ju̱ṣasva̱ prati̍ harya̱ tadvaco̱ mandra̱ svadhā̍va̱ ṛta̍jāta̱ sukra̍to | yo vi̱śvata̍ḥ pra̱tyaṅṅasi̍ darśa̱to ra̱ṇvaḥ saṁdṛ̍ṣṭau pitu̱mā i̍va̱ kṣaya̍ḥ || 1.144.07 ||

Mandala : 1

Sukta : 144

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In