Rig Veda

Mandala 146

Sukta 146


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ । नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांस॑म् ॥ १.१४६.०१ ॥
tri̱mū̱rdhāna̍ṁ sa̱ptara̍śmiṁ gṛṇī̱ṣe'nū̍nama̱gniṁ pi̱troru̱pasthe̍ | ni̱ṣa̱ttama̍sya̱ cara̍to dhru̱vasya̱ viśvā̍ di̱vo ro̍ca̱nāpa̍pri̱vāṁsa̍m || 1.146.01 ||

Mandala : 1

Sukta : 146

Suktam :   1



उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ॑तिरृ॒ष्वः । उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ रि॒हन्त्यूधो॑ अरु॒षासो॑ अस्य ॥ १.१४६.०२ ॥
u̱kṣā ma̱hā a̱bhi va̍vakṣa ene a̱jara̍stasthāvi̱taū̍tirṛ̱ṣvaḥ | u̱rvyāḥ pa̱do ni da̍dhāti̱ sānau̍ ri̱hantyūdho̍ aru̱ṣāso̍ asya || 1.146.02 ||

Mandala : 1

Sukta : 146

Suktam :   2



स॒मा॒नं व॒त्सम॒भि सं॒चर॑न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ । अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केता॒ँ अधि॑ म॒हो दधा॑ने ॥ १.१४६.०३ ॥
sa̱mā̱naṁ va̱tsama̱bhi sa̱ṁcara̍ntī̱ viṣva̍gdhe̱nū vi ca̍rataḥ su̱meke̍ | a̱na̱pa̱vṛ̱jyā adhva̍no̱ mimā̍ne̱ viśvā̱nketā̱ adhi̍ ma̱ho dadhā̍ne || 1.146.03 ||

Mandala : 1

Sukta : 146

Suktam :   3



धीरा॑सः प॒दं क॒वयो॑ नयन्ति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यम् । सिषा॑सन्तः॒ पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥ १.१४६.०४ ॥
dhīrā̍saḥ pa̱daṁ ka̱vayo̍ nayanti̱ nānā̍ hṛ̱dā rakṣa̍māṇā aju̱ryam | siṣā̍santa̱ḥ parya̍paśyanta̱ sindhu̍mā̱vire̍bhyo abhava̱tsūryo̱ nṝn || 1.146.04 ||

Mandala : 1

Sukta : 146

Suktam :   4



दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ । पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥ १.१४६.०५ ॥
di̱dṛ̱kṣeṇya̱ḥ pari̱ kāṣṭhā̍su̱ jenya̍ ī̱ḻenyo̍ ma̱ho arbhā̍ya jī̱vase̍ | pu̱ru̱trā yadabha̍va̱tsūrahai̍bhyo̱ garbhe̍bhyo ma̱ghavā̍ vi̱śvada̍rśataḥ || 1.146.05 ||

Mandala : 1

Sukta : 146

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In