Rig Veda

Mandala 149

Sukta 149


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ । उप॒ ध्रज॑न्त॒मद्र॑यो वि॒धन्नित् ॥ १.१४९.०१ ॥
ma̱haḥ sa rā̱ya eṣa̍te̱ pati̱rdanni̱na i̱nasya̱ vasu̍naḥ pa̱da ā | upa̱ dhraja̍nta̱madra̍yo vi̱dhannit || 1.149.01 ||

Mandala : 1

Sukta : 149

Suktam :   1



स यो वृषा॑ न॒रां न रोद॑स्योः॒ श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः । प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥ १.१४९.०२ ॥
sa yo vṛṣā̍ na̱rāṁ na roda̍syo̱ḥ śravo̍bhi̱rasti̍ jī̱vapī̍tasargaḥ | pra yaḥ sa̍srā̱ṇaḥ śi̍śrī̱ta yonau̍ || 1.149.02 ||

Mandala : 1

Sukta : 149

Suktam :   2



आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒॑ नार्वा॑ । सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा॑ ॥ १.१४९.०३ ॥
ā yaḥ pura̱ṁ nārmi̍ṇī̱madī̍de̱datya̍ḥ ka̱virna̍bha̱nyo̱3̱̍ nārvā̍ | sūro̱ na ru̍ru̱kvāñcha̱tātmā̍ || 1.149.03 ||

Mandala : 1

Sukta : 149

Suktam :   3



अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् । होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥ १.१४९.०४ ॥
a̱bhi dvi̱janmā̱ trī ro̍ca̱nāni̱ viśvā̱ rajā̍ṁsi śuśucā̱no a̍sthāt | hotā̱ yaji̍ṣṭho a̱pāṁ sa̱dhasthe̍ || 1.149.04 ||

Mandala : 1

Sukta : 149

Suktam :   4



अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या । मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥ १.१४९.०५ ॥
a̱yaṁ sa hotā̱ yo dvi̱janmā̱ viśvā̍ da̱dhe vāryā̍ṇi śrava̱syā | marto̱ yo a̍smai su̱tuko̍ da̱dāśa̍ || 1.149.05 ||

Mandala : 1

Sukta : 149

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In