Rig Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विश॒न्त्विन्द॑वः । म॒त्स॒रास॒स्तदो॑कसः ॥ १.१५.०१ ॥
indra̱ soma̱ṁ piba̍ ṛ̱tunā tvā̍ viśa̱ntvinda̍vaḥ | ma̱tsa̱rāsa̱stado̍kasaḥ || 1.015.01 ||


मरु॑तः॒ पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन । यू॒यं हि ष्ठा सु॑दानवः ॥ १.१५.०२ ॥
maru̍ta̱ḥ piba̍ta ṛ̱tunā̍ po̱trādya̱jñaṁ pu̍nītana | yū̱yaṁ hi ṣṭhā su̍dānavaḥ || 1.015.02 ||


अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना॑ । त्वं हि र॑त्न॒धा असि॑ ॥ १.१५.०३ ॥
a̱bhi ya̱jñaṁ gṛ̍ṇīhi no̱ gnāvo̱ neṣṭa̱ḥ piba̍ ṛ̱tunā̍ | tvaṁ hi ra̍tna̱dhā asi̍ || 1.015.03 ||


अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु । परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥ १.१५.०४ ॥
agne̍ de̱vā i̱hā va̍ha sā̱dayā̱ yoni̍ṣu tri̱ṣu | pari̍ bhūṣa̱ piba̍ ṛ̱tunā̍ || 1.015.04 ||


ब्राह्म॑णादिन्द्र॒ राध॑सः॒ पिबा॒ सोम॑मृ॒तूँरनु॑ । तवेद्धि स॒ख्यमस्तृ॑तम् ॥ १.१५.०५ ॥
brāhma̍ṇādindra̱ rādha̍sa̱ḥ pibā̱ soma̍mṛ̱tūranu̍ | taveddhi sa̱khyamastṛ̍tam || 1.015.05 ||


यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म् । ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥ १.१५.०६ ॥
yu̱vaṁ dakṣa̍ṁ dhṛtavrata̱ mitrā̍varuṇa dū̱ḻabha̍m | ṛ̱tunā̍ ya̱jñamā̍śāthe || 1.015.06 ||


द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे । य॒ज्ञेषु॑ दे॒वमी॑ळते ॥ १.१५.०७ ॥
dra̱vi̱ṇo̱dā dravi̍ṇaso̱ grāva̍hastāso adhva̱re | ya̱jñeṣu̍ de̱vamī̍ḻate || 1.015.07 ||


द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ श‍ृण्वि॒रे । दे॒वेषु॒ ता व॑नामहे ॥ १.१५.०८ ॥
dra̱vi̱ṇo̱dā da̍dātu no̱ vasū̍ni̱ yāni̍ śṛṇvi̱re | de̱veṣu̱ tā va̍nāmahe || 1.015.08 ||


द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत । ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥ १.१५.०९ ॥
dra̱vi̱ṇo̱dāḥ pi̍pīṣati ju̱hota̱ pra ca̍ tiṣṭhata | ne̱ṣṭrādṛ̱tubhi̍riṣyata || 1.015.09 ||


यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे । अध॑ स्मा नो द॒दिर्भ॑व ॥ १.१५.१० ॥
yattvā̍ tu̱rīya̍mṛ̱tubhi̱rdravi̍ṇodo̱ yajā̍mahe | adha̍ smā no da̱dirbha̍va || 1.015.10 ||


अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा ॥ १.१५.११ ॥
aśvi̍nā̱ piba̍ta̱ṁ madhu̱ dīdya̍gnī śucivratā | ṛ̱tunā̍ yajñavāhasā || 1.015.11 ||


गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि । दे॒वान्दे॑वय॒ते य॑ज ॥ १.१५.१२ ॥
gārha̍patyena santya ṛ̱tunā̍ yajña̱nīra̍si | de̱vānde̍vaya̱te ya̍ja || 1.015.12 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In