Rig Veda

Mandala 154

Sukta 154


This overlay will guide you through the buttons:

संस्कृत्म
A English

विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥ १.१५४.०१ ॥
viṣṇo̱rnu ka̍ṁ vī̱ryā̍ṇi̱ pra vo̍ca̱ṁ yaḥ pārthi̍vāni vima̱me rajā̍ṁsi | yo aska̍bhāya̱dutta̍raṁ sa̱dhastha̍ṁ vicakramā̱ṇastre̱dhoru̍gā̱yaḥ || 1.154.01 ||

Mandala : 1

Sukta : 154

Suktam :   1



प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥ १.१५४.०२ ॥
pra tadviṣṇu̍ḥ stavate vī̱rye̍ṇa mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ | yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣvadhikṣi̱yanti̱ bhuva̍nāni̱ viśvā̍ || 1.154.02 ||

Mandala : 1

Sukta : 154

Suktam :   2



प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ । य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभिः॑ ॥ १.१५४.०३ ॥
pra viṣṇa̍ve śū̱ṣame̍tu̱ manma̍ giri̱kṣita̍ urugā̱yāya̱ vṛṣṇe̍ | ya i̱daṁ dī̱rghaṁ praya̍taṁ sa̱dhastha̱meko̍ vima̱me tri̱bhiritpa̱debhi̍ḥ || 1.154.03 ||

Mandala : 1

Sukta : 154

Suktam :   3



यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मद॑न्ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥ १.१५४.०४ ॥
yasya̱ trī pū̱rṇā madhu̍nā pa̱dānyakṣī̍yamāṇā sva̱dhayā̱ mada̍nti | ya u̍ tri̱dhātu̍ pṛthi̱vīmu̱ta dyāmeko̍ dā̱dhāra̱ bhuva̍nāni̱ viśvā̍ || 1.154.04 ||

Mandala : 1

Sukta : 154

Suktam :   4



तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥ १.१५४.०५ ॥
tada̍sya pri̱yama̱bhi pātho̍ aśyā̱ṁ naro̱ yatra̍ deva̱yavo̱ mada̍nti | u̱ru̱kra̱masya̱ sa hi bandhu̍ri̱tthā viṣṇo̍ḥ pa̱de pa̍ra̱me madhva̱ utsa̍ḥ || 1.154.05 ||

Mandala : 1

Sukta : 154

Suktam :   5



ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑श‍ृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥ १.१५४.०६ ॥
tā vā̱ṁ vāstū̍nyuśmasi̱ gama̍dhyai̱ yatra̱ gāvo̱ bhūri̍śṛṅgā a̱yāsa̍ḥ | atrāha̱ tadu̍rugā̱yasya̱ vṛṣṇa̍ḥ para̱maṁ pa̱damava̍ bhāti̱ bhūri̍ || 1.154.06 ||

Mandala : 1

Sukta : 154

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In