Rig Veda

Mandala 156

Sukta 156


This overlay will guide you through the buttons:

संस्कृत्म
A English

भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथाः॑ । अधा॑ ते विष्णो वि॒दुषा॑ चि॒दर्ध्यः॒ स्तोमो॑ य॒ज्ञश्च॒ राध्यो॑ ह॒विष्म॑ता ॥ १.१५६.०१ ॥
bhavā̍ mi̱tro na śevyo̍ ghṛ̱tāsu̍ti̱rvibhū̍tadyumna eva̱yā u̍ sa̱prathā̍ḥ | adhā̍ te viṣṇo vi̱duṣā̍ ci̱dardhya̱ḥ stomo̍ ya̱jñaśca̱ rādhyo̍ ha̱viṣma̍tā || 1.156.01 ||

Mandala : 1

Sukta : 156

Suktam :   1



यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥ १.१५६.०२ ॥
yaḥ pū̱rvyāya̍ ve̱dhase̱ navī̍yase su̱majjā̍naye̱ viṣṇa̍ve̱ dadā̍śati | yo jā̱tama̍sya maha̱to mahi̱ brava̱tsedu̱ śravo̍bhi̱ryujya̍ṁ cida̱bhya̍sat || 1.156.02 ||

Mandala : 1

Sukta : 156

Suktam :   2



तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन । आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥ १.१५६.०३ ॥
tamu̍ stotāraḥ pū̱rvyaṁ yathā̍ vi̱da ṛ̱tasya̱ garbha̍ṁ ja̱nuṣā̍ pipartana | āsya̍ jā̱nanto̱ nāma̍ cidvivaktana ma̱haste̍ viṣṇo suma̱tiṁ bha̍jāmahe || 1.156.03 ||

Mandala : 1

Sukta : 156

Suktam :   3



तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धसः॑ । दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ॥ १.१५६.०४ ॥
tama̍sya̱ rājā̱ varu̍ṇa̱stama̱śvinā̱ kratu̍ṁ sacanta̱ māru̍tasya ve̱dhasa̍ḥ | dā̱dhāra̱ dakṣa̍mutta̱mama̍ha̱rvida̍ṁ vra̱jaṁ ca̱ viṣṇu̱ḥ sakhi̍vā aporṇu̱te || 1.156.04 ||

Mandala : 1

Sukta : 156

Suktam :   4



आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इन्द्रा॑य॒ विष्णुः॑ सु॒कृते॑ सु॒कृत्त॑रः । वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥ १.१५६.०५ ॥
ā yo vi̱vāya̍ sa̱cathā̍ya̱ daivya̱ indrā̍ya̱ viṣṇu̍ḥ su̱kṛte̍ su̱kṛtta̍raḥ | ve̱dhā a̍jinvattriṣadha̱stha ārya̍mṛ̱tasya̍ bhā̱ge yaja̍māna̱mābha̍jat || 1.156.05 ||

Mandala : 1

Sukta : 156

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In