Rig Veda

Mandala 159

Sukta 159


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा । दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥ १.१५९.०१ ॥
pra dyāvā̍ ya̱jñaiḥ pṛ̍thi̱vī ṛ̍tā̱vṛdhā̍ ma̱hī stu̍ṣe vi̱dathe̍ṣu̱ prace̍tasā | de̱vebhi̱rye de̱vapu̍tre su̱daṁsa̍se̱tthā dhi̱yā vāryā̍ṇi pra̱bhūṣa̍taḥ || 1.159.01 ||

Mandala : 1

Sukta : 159

Suktam :   1



उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः । सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥ १.१५९.०२ ॥
u̱ta ma̍nye pi̱tura̱druho̱ mano̍ mā̱turmahi̱ svata̍va̱staddhavī̍mabhiḥ | su̱reta̍sā pi̱tarā̱ bhūma̍ cakraturu̱ru pra̱jāyā̍ a̱mṛta̱ṁ varī̍mabhiḥ || 1.159.02 ||

Mandala : 1

Sukta : 159

Suktam :   2



ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये । स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥ १.१५९.०३ ॥
te sū̱nava̱ḥ svapa̍saḥ su̱daṁsa̍so ma̱hī ja̍jñurmā̱tarā̍ pū̱rvaci̍ttaye | sthā̱tuśca̍ sa̱tyaṁ jaga̍taśca̱ dharma̍ṇi pu̱trasya̍ pāthaḥ pa̱damadva̍yāvinaḥ || 1.159.03 ||

Mandala : 1

Sukta : 159

Suktam :   3



ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा । नव्यं॑नव्यं॒ तन्तु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वयः॑ सुदी॒तयः॑ ॥ १.१५९.०४ ॥
te mā̱yino̍ mamire su̱prace̍taso jā̱mī sayo̍nī mithu̱nā samo̍kasā | navya̍ṁnavya̱ṁ tantu̱mā ta̍nvate di̱vi sa̍mu̱dre a̱ntaḥ ka̱vaya̍ḥ sudī̱taya̍ḥ || 1.159.04 ||

Mandala : 1

Sukta : 159

Suktam :   4



तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे । अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥ १.१५९.०५ ॥
tadrādho̍ a̱dya sa̍vi̱turvare̍ṇyaṁ va̱yaṁ de̱vasya̍ prasa̱ve ma̍nāmahe | a̱smabhya̍ṁ dyāvāpṛthivī suce̱tunā̍ ra̱yiṁ dha̍tta̱ṁ vasu̍mantaṁ śata̱gvina̍m || 1.159.05 ||

Mandala : 1

Sukta : 159

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In