Rig Veda

Mandala 160

Sukta 160


This overlay will guide you through the buttons:

संस्कृत्म
A English

ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी । सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ॥ १.१६०.०१ ॥
te hi dyāvā̍pṛthi̱vī vi̱śvaśa̍mbhuva ṛ̱tāva̍rī̱ raja̍so dhāra̱yatka̍vī | su̱janma̍nī dhi̱ṣaṇe̍ a̱ntarī̍yate de̱vo de̱vī dharma̍ṇā̱ sūrya̱ḥ śuci̍ḥ || 1.160.01 ||

Mandala : 1

Sukta : 160

Suktam :   1



उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः । सु॒धृष्ट॑मे वपु॒ष्ये॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥ १.१६०.०२ ॥
u̱ru̱vyaca̍sā ma̱hinī̍ asa̱ścatā̍ pi̱tā mā̱tā ca̱ bhuva̍nāni rakṣataḥ | su̱dhṛṣṭa̍me vapu̱ṣye̱3̱̍ na roda̍sī pi̱tā yatsī̍ma̱bhi rū̱pairavā̍sayat || 1.160.02 ||

Mandala : 1

Sukta : 160

Suktam :   2



स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ । धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥ १.१६०.०३ ॥
sa vahni̍ḥ pu̱traḥ pi̱troḥ pa̱vitra̍vānpu̱nāti̱ dhīro̱ bhuva̍nāni mā̱yayā̍ | dhe̱nuṁ ca̱ pṛśni̍ṁ vṛṣa̱bhaṁ su̱reta̍saṁ vi̱śvāhā̍ śu̱kraṁ payo̍ asya dukṣata || 1.160.03 ||

Mandala : 1

Sukta : 160

Suktam :   3



अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा । वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भिः॒ स्कम्भ॑नेभिः॒ समा॑नृचे ॥ १.१६०.०४ ॥
a̱yaṁ de̱vānā̍ma̱pasā̍ma̱pasta̍mo̱ yo ja̱jāna̱ roda̍sī vi̱śvaśa̍mbhuvā | vi yo ma̱me raja̍sī sukratū̱yayā̱jare̍bhi̱ḥ skambha̍nebhi̱ḥ samā̍nṛce || 1.160.04 ||

Mandala : 1

Sukta : 160

Suktam :   4



ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् । येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम् ॥ १.१६०.०५ ॥
te no̍ gṛṇā̱ne ma̍hinī̱ mahi̱ śrava̍ḥ kṣa̱traṁ dyā̍vāpṛthivī dhāsatho bṛ̱hat | yenā̱bhi kṛ̱ṣṭīsta̱tanā̍ma vi̱śvahā̍ pa̱nāyya̱mojo̍ a̱sme sami̍nvatam || 1.160.05 ||

Mandala : 1

Sukta : 160

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In