Rig Veda

Mandala 162

Sukta 162


This overlay will guide you through the buttons:

संस्कृत्म
A English

मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥ १.१६२.०१ ॥
mā no̍ mi̱tro varu̍ṇo arya̱māyurindra̍ ṛbhu̱kṣā ma̱ruta̱ḥ pari̍ khyan | yadvā̱jino̍ de̱vajā̍tasya̱ sapte̍ḥ prava̱kṣyāmo̍ vi̱dathe̍ vī̱ryā̍ṇi || 1.162.01 ||

Mandala : 1

Sukta : 162

Suktam :   1



यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥ १.१६२.०२ ॥
yanni̱rṇijā̱ rekṇa̍sā̱ prāvṛ̍tasya rā̱tiṁ gṛ̍bhī̱tāṁ mu̍kha̱to naya̍nti | suprā̍ṅa̱jo memya̍dvi̱śvarū̍pa indrāpū̱ṣṇoḥ pri̱yamapye̍ti̱ pātha̍ḥ || 1.162.02 ||

Mandala : 1

Sukta : 162

Suktam :   2



ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥ १.१६२.०३ ॥
e̱ṣa cchāga̍ḥ pu̱ro aśve̍na vā̱jinā̍ pū̱ṣṇo bhā̱go nī̍yate vi̱śvade̍vyaḥ | a̱bhi̱priya̱ṁ yatpu̍ro̱ḻāśa̱marva̍tā̱ tvaṣṭede̍naṁ sauśrava̱sāya̍ jinvati || 1.162.03 ||

Mandala : 1

Sukta : 162

Suktam :   3



यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥ १.१६२.०४ ॥
yaddha̍vi̱ṣya̍mṛtu̱śo de̍va̱yāna̱ṁ trirmānu̍ṣā̱ḥ paryaśva̱ṁ naya̍nti | atrā̍ pū̱ṣṇaḥ pra̍tha̱mo bhā̱ga e̍ti ya̱jñaṁ de̱vebhya̍ḥ prative̱daya̍nna̱jaḥ || 1.162.04 ||

Mandala : 1

Sukta : 162

Suktam :   4



होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥ १.१६२.०५ ॥
hotā̍dhva̱ryurāva̍yā agnimi̱ndho grā̍vagrā̱bha u̱ta śaṁstā̱ suvi̍praḥ | tena̍ ya̱jñena̱ sva̍raṁkṛtena̱ svi̍ṣṭena va̱kṣaṇā̱ ā pṛ̍ṇadhvam || 1.162.05 ||

Mandala : 1

Sukta : 162

Suktam :   5



यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नं स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥ १.१६२.०६ ॥
yū̱pa̱vra̱skā u̱ta ye yū̍pavā̱hāśca̱ṣāla̱ṁ ye a̍śvayū̱pāya̱ takṣa̍ti | ye cārva̍te̱ paca̍naṁ sa̱mbhara̍ntyu̱to teṣā̍ma̱bhigū̍rtirna invatu || 1.162.06 ||

Mandala : 1

Sukta : 162

Suktam :   6



उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥ १.१६२.०७ ॥
upa̱ prāgā̍tsu̱manme̍'dhāyi̱ manma̍ de̱vānā̱māśā̱ upa̍ vī̱tapṛ̍ṣṭhaḥ | anve̍na̱ṁ viprā̱ ṛṣa̍yo madanti de̱vānā̍ṁ pu̱ṣṭe ca̍kṛmā su̱bandhu̍m || 1.162.07 ||

Mandala : 1

Sukta : 162

Suktam :   7



यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ १.१६२.०८ ॥
yadvā̱jino̱ dāma̍ sa̱ṁdāna̱marva̍to̱ yā śī̍rṣa̱ṇyā̍ raśa̱nā rajju̍rasya | yadvā̍ ghāsya̱ prabhṛ̍tamā̱sye̱3̱̍ tṛṇa̱ṁ sarvā̱ tā te̱ api̍ de̱veṣva̍stu || 1.162.08 ||

Mandala : 1

Sukta : 162

Suktam :   8



यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ १.१६२.०९ ॥
yadaśva̍sya kra̱viṣo̱ makṣi̱kāśa̱ yadvā̱ svarau̱ svadhi̍tau ri̱ptamasti̍ | yaddhasta̍yoḥ śami̱turyanna̱kheṣu̱ sarvā̱ tā te̱ api̍ de̱veṣva̍stu || 1.162.09 ||

Mandala : 1

Sukta : 162

Suktam :   9



यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं॑ श‍ृत॒पाकं॑ पचन्तु ॥ १.१६२.१० ॥
yadūva̍dhyamu̱dara̍syāpa̱vāti̱ ya ā̱masya̍ kra̱viṣo̍ ga̱ndho asti̍ | su̱kṛ̱tā taccha̍mi̱tāra̍ḥ kṛṇvantū̱ta medha̍ṁ śṛta̱pāka̍ṁ pacantu || 1.162.10 ||

Mandala : 1

Sukta : 162

Suktam :   10



यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥ १.१६२.११ ॥
yatte̱ gātrā̍da̱gninā̍ pa̱cyamā̍nāda̱bhi śūla̱ṁ niha̍tasyāva̱dhāva̍ti | mā tadbhūmyā̱mā śri̍ṣa̱nmā tṛṇe̍ṣu de̱vebhya̱stadu̱śadbhyo̍ rā̱tama̍stu || 1.162.11 ||

Mandala : 1

Sukta : 162

Suktam :   11



ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥ १.१६२.१२ ॥
ye vā̱jina̍ṁ pari̱paśya̍nti pa̱kvaṁ ya ī̍mā̱huḥ su̍ra̱bhirnirha̱reti̍ | ye cārva̍to māṁsabhi̱kṣāmu̱pāsa̍ta u̱to teṣā̍ma̱bhigū̍rtirna invatu || 1.162.12 ||

Mandala : 1

Sukta : 162

Suktam :   12



यन्नीक्ष॑णं मा॒ँस्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥ १.१६२.१३ ॥
yannīkṣa̍ṇaṁ mā̱spaca̍nyā u̱khāyā̱ yā pātrā̍ṇi yū̱ṣṇa ā̱seca̍nāni | ū̱ṣma̱ṇyā̍pi̱dhānā̍ carū̱ṇāma̱ṅkāḥ sū̱nāḥ pari̍ bhūṣa̱ntyaśva̍m || 1.162.13 ||

Mandala : 1

Sukta : 162

Suktam :   13



नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ १.१६२.१४ ॥
ni̱krama̍ṇaṁ ni̱ṣada̍naṁ vi̱varta̍na̱ṁ yacca̱ paḍbī̍śa̱marva̍taḥ | yacca̍ pa̱pau yacca̍ ghā̱siṁ ja̱ghāsa̱ sarvā̱ tā te̱ api̍ de̱veṣva̍stu || 1.162.14 ||

Mandala : 1

Sukta : 162

Suktam :   14



मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥ १.१६२.१५ ॥
mā tvā̱gnirdhva̍nayīddhū̱maga̍ndhi̱rmokhā bhrāja̍ntya̱bhi vi̍kta̱ jaghri̍ḥ | i̱ṣṭaṁ vī̱tama̱bhigū̍rta̱ṁ vaṣa̍ṭkṛta̱ṁ taṁ de̱vāsa̱ḥ prati̍ gṛbhṇa̱ntyaśva̍m || 1.162.15 ||

Mandala : 1

Sukta : 162

Suktam :   15



यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । सं॒दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥ १.१६२.१६ ॥
yadaśvā̍ya̱ vāsa̍ upastṛ̱ṇantya̍dhīvā̱saṁ yā hira̍ṇyānyasmai | sa̱ṁdāna̱marva̍nta̱ṁ paḍbī̍śaṁ pri̱yā de̱veṣvā yā̍mayanti || 1.162.16 ||

Mandala : 1

Sukta : 162

Suktam :   16



यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥ १.१६२.१७ ॥
yatte̍ sā̱de maha̍sā̱ śūkṛ̍tasya̱ pārṣṇyā̍ vā̱ kaśa̍yā vā tu̱toda̍ | sru̱ceva̱ tā ha̱viṣo̍ adhva̱reṣu̱ sarvā̱ tā te̱ brahma̍ṇā sūdayāmi || 1.162.17 ||

Mandala : 1

Sukta : 162

Suktam :   17



चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥ १.१६२.१८ ॥
catu̍striṁśadvā̱jino̍ de̱vaba̍ndho̱rvaṅkrī̱raśva̍sya̱ svadhi̍ti̱ḥ same̍ti | acchi̍drā̱ gātrā̍ va̱yunā̍ kṛṇota̱ paru̍ṣparuranu̱ghuṣyā̱ vi śa̍sta || 1.162.18 ||

Mandala : 1

Sukta : 162

Suktam :   18



एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥ १.१६२.१९ ॥
eka̱stvaṣṭu̱raśva̍syā viśa̱stā dvā ya̱ntārā̍ bhavata̱statha̍ ṛ̱tuḥ | yā te̱ gātrā̍ṇāmṛtu̱thā kṛ̱ṇomi̱ tātā̱ piṇḍā̍nā̱ṁ pra ju̍homya̱gnau || 1.162.19 ||

Mandala : 1

Sukta : 162

Suktam :   19



मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व॑ आ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥ १.१६२.२० ॥
mā tvā̍ tapatpri̱ya ā̱tmāpi̱yanta̱ṁ mā svadhi̍tista̱nva1̱̍ ā ti̍ṣṭhipatte | mā te̍ gṛ̱dhnura̍viśa̱stāti̱hāya̍ chi̱drā gātrā̍ṇya̱sinā̱ mithū̍ kaḥ || 1.162.20 ||

Mandala : 1

Sukta : 162

Suktam :   20



न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥ १.१६२.२१ ॥
na vā u̍ e̱tanmri̍yase̱ na ri̍ṣyasi de̱vā ide̍ṣi pa̱thibhi̍ḥ su̱gebhi̍ḥ | harī̍ te̱ yuñjā̱ pṛṣa̍tī abhūtā̱mupā̍sthādvā̱jī dhu̱ri rāsa̍bhasya || 1.162.21 ||

Mandala : 1

Sukta : 162

Suktam :   21



सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिम् । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥ १.१६२.२२ ॥
su̱gavya̍ṁ no vā̱jī svaśvya̍ṁ pu̱ṁsaḥ pu̱trā u̱ta vi̍śvā̱puṣa̍ṁ ra̱yim | a̱nā̱gā̱stvaṁ no̱ adi̍tiḥ kṛṇotu kṣa̱traṁ no̱ aśvo̍ vanatāṁ ha̱viṣmā̍n || 1.162.22 ||

Mandala : 1

Sukta : 162

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In