Rig Veda

Mandala 163

Sukta 163


This overlay will guide you through the buttons:

संस्कृत्म
A English

यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥ १.१६३.०१ ॥
yadakra̍ndaḥ pratha̱maṁ jāya̍māna u̱dyansa̍mu̱drādu̱ta vā̱ purī̍ṣāt | śye̱nasya̍ pa̱kṣā ha̍ri̱ṇasya̍ bā̱hū u̍pa̱stutya̱ṁ mahi̍ jā̱taṁ te̍ arvan || 1.163.01 ||

Mandala : 1

Sukta : 163

Suktam :   1



य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥ १.१६३.०२ ॥
ya̱mena̍ da̱ttaṁ tri̱ta e̍namāyuna̱gindra̍ eṇaṁ pratha̱mo adhya̍tiṣṭhat | ga̱ndha̱rvo a̍sya raśa̱nāma̍gṛbhṇā̱tsūrā̱daśva̍ṁ vasavo̱ nira̍taṣṭa || 1.163.02 ||

Mandala : 1

Sukta : 163

Suktam :   2



असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥ १.१६३.०३ ॥
asi̍ ya̱mo asyā̍di̱tyo a̍rva̱nnasi̍ tri̱to guhye̍na vra̱tena̍ | asi̱ some̍na sa̱mayā̱ vipṛ̍kta ā̱huste̱ trīṇi̍ di̱vi bandha̍nāni || 1.163.03 ||

Mandala : 1

Sukta : 163

Suktam :   3



त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥ १.१६३.०४ ॥
trīṇi̍ ta āhurdi̱vi bandha̍nāni̱ trīṇya̱psu trīṇya̱ntaḥ sa̍mu̱dre | u̱teva̍ me̱ varu̍ṇaśchantsyarva̱nyatrā̍ ta ā̱huḥ pa̍ra̱maṁ ja̱nitra̍m || 1.163.04 ||

Mandala : 1

Sukta : 163

Suktam :   4



इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥ १.१६३.०५ ॥
i̱mā te̍ vājinnava̱mārja̍nānī̱mā śa̱phānā̍ṁ sani̱turni̱dhānā̍ | atrā̍ te bha̱drā ra̍śa̱nā a̍paśyamṛ̱tasya̱ yā a̍bhi̱rakṣa̍nti go̱pāḥ || 1.163.05 ||

Mandala : 1

Sukta : 163

Suktam :   5



आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पतं॒गम् । शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥ १.१६३.०६ ॥
ā̱tmāna̍ṁ te̱ mana̍sā̱rāda̍jānāma̱vo di̱vā pa̱taya̍ntaṁ pata̱ṁgam | śiro̍ apaśyaṁ pa̱thibhi̍ḥ su̱gebhi̍rare̱ṇubhi̱rjeha̍mānaṁ pata̱tri || 1.163.06 ||

Mandala : 1

Sukta : 163

Suktam :   6



अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥ १.१६३.०७ ॥
atrā̍ te rū̱pamu̍tta̱mama̍paśya̱ṁ jigī̍ṣamāṇami̱ṣa ā pa̱de goḥ | ya̱dā te̱ marto̱ anu̱ bhoga̱māna̱ḻādidgrasi̍ṣṭha̱ oṣa̍dhīrajīgaḥ || 1.163.07 ||

Mandala : 1

Sukta : 163

Suktam :   7



अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना॑म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥ १.१६३.०८ ॥
anu̍ tvā̱ ratho̱ anu̱ maryo̍ arva̱nnanu̱ gāvo'nu̱ bhaga̍ḥ ka̱nīnā̍m | anu̱ vrātā̍sa̱stava̍ sa̱khyamī̍yu̱ranu̍ de̱vā ma̍mire vī̱rya̍ṁ te || 1.163.08 ||

Mandala : 1

Sukta : 163

Suktam :   8



हिर॑ण्यश‍ृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥ १.१६३.०९ ॥
hira̍ṇyaśṛ̱ṅgo'yo̍ asya̱ pādā̱ mano̍javā̱ ava̍ra̱ indra̍ āsīt | de̱vā ida̍sya havi̱radya̍māya̱nyo arva̍ntaṁ pratha̱mo a̱dhyati̍ṣṭhat || 1.163.09 ||

Mandala : 1

Sukta : 163

Suktam :   9



ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः॑ । हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ॥ १.१६३.१० ॥
ī̱rmāntā̍sa̱ḥ sili̍kamadhyamāsa̱ḥ saṁ śūra̍ṇāso di̱vyāso̱ atyā̍ḥ | ha̱ṁsā i̍va śreṇi̱śo ya̍tante̱ yadākṣi̍ṣurdi̱vyamajma̱maśvā̍ḥ || 1.163.10 ||

Mandala : 1

Sukta : 163

Suktam :   10



तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ श‍ृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥ १.१६३.११ ॥
tava̱ śarī̍raṁ patayi̱ṣṇva̍rva̱ntava̍ ci̱ttaṁ vāta̍ iva̱ dhrajī̍mān | tava̱ śṛṅgā̍ṇi̱ viṣṭhi̍tā puru̱trāra̍ṇyeṣu̱ jarbhu̍rāṇā caranti || 1.163.11 ||

Mandala : 1

Sukta : 163

Suktam :   11



उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥ १.१६३.१२ ॥
upa̱ prāgā̱cchasa̍naṁ vā̱jyarvā̍ deva̱drīcā̱ mana̍sā̱ dīdhyā̍naḥ | a̱jaḥ pu̱ro nī̍yate̱ nābhi̍ra̱syānu̍ pa̱ścātka̱vayo̍ yanti re̱bhāḥ || 1.163.12 ||

Mandala : 1

Sukta : 163

Suktam :   12



उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वा॒ँ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥ १.१६३.१३ ॥
upa̱ prāgā̍tpara̱maṁ yatsa̱dhastha̱marvā̱ acchā̍ pi̱tara̍ṁ mā̱tara̍ṁ ca | a̱dyā de̱vāñjuṣṭa̍tamo̱ hi ga̱myā athā śā̍ste dā̱śuṣe̱ vāryā̍ṇi || 1.163.13 ||

Mandala : 1

Sukta : 163

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In