Rig Veda

Mandala 165

Sukta 165


This overlay will guide you through the buttons:

संस्कृत्म
A English

कया॑ शु॒भा सव॑यसः॒ सनी॑ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः । कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥ १.१६५.०१ ॥
kayā̍ śu̱bhā sava̍yasa̱ḥ sanī̍ḻāḥ samā̱nyā ma̱ruta̱ḥ saṁ mi̍mikṣuḥ | kayā̍ ma̱tī kuta̱ etā̍sa e̱te'rca̍nti̱ śuṣma̱ṁ vṛṣa̍ṇo vasū̱yā || 1.165.01 ||

Mandala : 1

Sukta : 165

Suktam :   1



कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त । श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥ १.१६५.०२ ॥
kasya̱ brahmā̍ṇi jujuṣu̱ryuvā̍na̱ḥ ko a̍dhva̱re ma̱ruta̱ ā va̍varta | śye̱nā i̍va̱ dhraja̍to a̱ntari̍kṣe̱ kena̍ ma̱hā mana̍sā rīramāma || 1.165.02 ||

Mandala : 1

Sukta : 165

Suktam :   2



कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था । सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥ १.१६५.०३ ॥
kuta̱stvami̍ndra̱ māhi̍na̱ḥ sanneko̍ yāsi satpate̱ kiṁ ta̍ i̱tthā | saṁ pṛ̍cchase samarā̱ṇaḥ śu̍bhā̱nairvo̱cestanno̍ harivo̱ yatte̍ a̱sme || 1.165.03 ||

Mandala : 1

Sukta : 165

Suktam :   3



ब्रह्मा॑णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ । आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥ १.१६५.०४ ॥
brahmā̍ṇi me ma̱taya̱ḥ śaṁ su̱tāsa̱ḥ śuṣma̍ iyarti̱ prabhṛ̍to me̱ adri̍ḥ | ā śā̍sate̱ prati̍ haryantyu̱kthemā harī̍ vahata̱stā no̱ accha̍ || 1.165.04 ||

Mandala : 1

Sukta : 165

Suktam :   4



अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒ः॑ शुम्भ॑मानाः । महो॑भि॒रेता॒ँ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥ १.१६५.०५ ॥
ato̍ va̱yama̍nta̱mebhi̍ryujā̱nāḥ svakṣa̍trebhista̱nva1̱̍ḥ śumbha̍mānāḥ | maho̍bhi̱retā̱ upa̍ yujmahe̱ nvindra̍ sva̱dhāmanu̱ hi no̍ ba̱bhūtha̍ || 1.165.05 ||

Mandala : 1

Sukta : 165

Suktam :   5



क्व॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ । अ॒हं ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥ १.१६५.०६ ॥
kva1̱̍ syā vo̍ marutaḥ sva̱dhāsī̱dyanmāmeka̍ṁ sa̱madha̍ttāhi̱hatye̍ | a̱haṁ hyu1̱̍grasta̍vi̱ṣastuvi̍ṣmā̱nviśva̍sya̱ śatro̱rana̍maṁ vadha̱snaiḥ || 1.165.06 ||

Mandala : 1

Sukta : 165

Suktam :   6



भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः । भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥ १.१६५.०७ ॥
bhūri̍ cakartha̱ yujye̍bhira̱sme sa̍mā̱nebhi̍rvṛṣabha̱ pauṁsye̍bhiḥ | bhūrī̍ṇi̱ hi kṛ̱ṇavā̍mā śavi̱ṣṭhendra̱ kratvā̍ maruto̱ yadvaśā̍ma || 1.165.07 ||

Mandala : 1

Sukta : 165

Suktam :   7



वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥ १.१६५.०८ ॥
vadhī̍ṁ vṛ̱traṁ ma̍ruta indri̱yeṇa̱ svena̱ bhāme̍na tavi̱ṣo ba̍bhū̱vān | a̱hame̱tā mana̍ve vi̱śvaśca̍ndrāḥ su̱gā a̱paśca̍kara̱ vajra̍bāhuḥ || 1.165.08 ||

Mandala : 1

Sukta : 165

Suktam :   8



अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावा॑ँ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥ १.१६५.०९ ॥
anu̍tta̱mā te̍ maghava̱nnaki̱rnu na tvāvā̍ asti de̱vatā̱ vidā̍naḥ | na jāya̍māno̱ naśa̍te̱ na jā̱to yāni̍ kari̱ṣyā kṛ̍ṇu̱hi pra̍vṛddha || 1.165.09 ||

Mandala : 1

Sukta : 165

Suktam :   9



एक॑स्य चिन्मे वि॒भ्व॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा । अ॒हं ह्यु॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥ १.१६५.१० ॥
eka̍sya cinme vi̱bhva1̱̍stvojo̱ yā nu da̍dhṛ̱ṣvānkṛ̱ṇavai̍ manī̱ṣā | a̱haṁ hyu1̱̍gro ma̍ruto̱ vidā̍no̱ yāni̱ cyava̱mindra̱ idī̍śa eṣām || 1.165.10 ||

Mandala : 1

Sukta : 165

Suktam :   10



अम॑न्दन्मा मरुतः॒ स्तोमो॒ अत्र॒ यन्मे॑ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र । इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभिः॑ ॥ १.१६५.११ ॥
ama̍ndanmā maruta̱ḥ stomo̱ atra̱ yanme̍ nara̱ḥ śrutya̱ṁ brahma̍ ca̱kra | indrā̍ya̱ vṛṣṇe̱ suma̍khāya̱ mahya̱ṁ sakhye̱ sakhā̍yasta̱nve̍ ta̱nūbhi̍ḥ || 1.165.11 ||

Mandala : 1

Sukta : 165

Suktam :   11



ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्यः॒ श्रव॒ एषो॒ दधा॑नाः । सं॒चक्ष्या॑ मरुतश्च॒न्द्रव॑र्णा॒ अच्छा॑न्त मे छ॒दया॑था च नू॒नम् ॥ १.१६५.१२ ॥
e̱vede̱te prati̍ mā̱ roca̍mānā̱ ane̍dya̱ḥ śrava̱ eṣo̱ dadhā̍nāḥ | sa̱ṁcakṣyā̍ marutaśca̱ndrava̍rṇā̱ acchā̍nta me cha̱dayā̍thā ca nū̱nam || 1.165.12 ||

Mandala : 1

Sukta : 165

Suktam :   12



को न्वत्र॑ मरुतो मामहे वः॒ प्र या॑तन॒ सखी॒ँरच्छा॑ सखायः । मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म् ॥ १.१६५.१३ ॥
ko nvatra̍ maruto māmahe va̱ḥ pra yā̍tana̱ sakhī̱racchā̍ sakhāyaḥ | manmā̍ni citrā apivā̱taya̍nta e̱ṣāṁ bhū̍ta̱ nave̍dā ma ṛ̱tānā̍m || 1.165.13 ||

Mandala : 1

Sukta : 165

Suktam :   13



आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा । ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥ १.१६५.१४ ॥
ā yaddu̍va̱syāddu̱vase̱ na kā̱rura̱smāñca̱kre mā̱nyasya̍ me̱dhā | o ṣu va̍rtta maruto̱ vipra̱macche̱mā brahmā̍ṇi jari̱tā vo̍ arcat || 1.165.14 ||

Mandala : 1

Sukta : 165

Suktam :   14



ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१६५.१५ ॥
e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ | eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.165.15 ||

Mandala : 1

Sukta : 165

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In