Rig Veda

Mandala 166

Sukta 166


This overlay will guide you through the buttons:

संस्कृत्म
A English

तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ । ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥ १.१६६.०१ ॥
tannu vo̍cāma rabha̱sāya̱ janma̍ne̱ pūrva̍ṁ mahi̱tvaṁ vṛ̍ṣa̱bhasya̍ ke̱tave̍ | ai̱dheva̱ yāma̍nmarutastuviṣvaṇo yu̱dheva̍ śakrāstavi̱ṣāṇi̍ kartana || 1.166.01 ||

Mandala : 1

Sukta : 166

Suktam :   1



नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः । नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥ १.१६६.०२ ॥
nitya̱ṁ na sū̱nuṁ madhu̱ bibhra̍ta̱ upa̱ krīḻa̍nti krī̱ḻā vi̱dathe̍ṣu̱ ghṛṣva̍yaḥ | nakṣa̍nti ru̱drā ava̍sā nama̱svina̱ṁ na ma̍rdhanti̱ svata̍vaso havi̱ṣkṛta̍m || 1.166.02 ||

Mandala : 1

Sukta : 166

Suktam :   2



यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ । उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुवः॑ ॥ १.१६६.०३ ॥
yasmā̱ ūmā̍so a̱mṛtā̱ arā̍sata rā̱yaspoṣa̍ṁ ca ha̱viṣā̍ dadā̱śuṣe̍ | u̱kṣantya̍smai ma̱ruto̍ hi̱tā i̍va pu̱rū rajā̍ṁsi̱ paya̍sā mayo̱bhuva̍ḥ || 1.166.03 ||

Mandala : 1

Sukta : 166

Suktam :   3



आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑सः॒ स्वय॑तासो अध्रजन् । भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ॥ १.१६६.०४ ॥
ā ye rajā̍ṁsi̱ tavi̍ṣībhi̱ravya̍ta̱ pra va̱ evā̍sa̱ḥ svaya̍tāso adhrajan | bhaya̍nte̱ viśvā̱ bhuva̍nāni ha̱rmyā ci̱tro vo̱ yāma̱ḥ praya̍tāsvṛ̱ṣṭiṣu̍ || 1.166.04 ||

Mandala : 1

Sukta : 166

Suktam :   4



यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः । विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥ १.१६६.०५ ॥
yattve̱ṣayā̍mā na̱daya̍nta̱ parva̍tāndi̱vo vā̍ pṛ̱ṣṭhaṁ naryā̱ acu̍cyavuḥ | viśvo̍ vo̱ ajma̍nbhayate̱ vana̱spatī̍ rathī̱yantī̍va̱ pra ji̍hīta̱ oṣa̍dhiḥ || 1.166.05 ||

Mandala : 1

Sukta : 166

Suktam :   5



यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन । यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥ १.१६६.०६ ॥
yū̱yaṁ na̍ ugrā marutaḥ suce̱tunāri̍ṣṭagrāmāḥ suma̱tiṁ pi̍partana | yatrā̍ vo di̱dyudrada̍ti̱ krivi̍rdatī ri̱ṇāti̍ pa̱śvaḥ sudhi̍teva ba̱rhaṇā̍ || 1.166.06 ||

Mandala : 1

Sukta : 166

Suktam :   6



प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः । अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥ १.१६६.०७ ॥
pra ska̱mbhade̍ṣṇā anava̱bhrarā̍dhaso'lātṛ̱ṇāso̍ vi̱dathe̍ṣu̱ suṣṭu̍tāḥ | arca̍ntya̱rkaṁ ma̍di̱rasya̍ pī̱taye̍ vi̱durvī̱rasya̍ pratha̱māni̱ pauṁsyā̍ || 1.166.07 ||

Mandala : 1

Sukta : 166

Suktam :   7



श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त । जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥ १.१६६.०८ ॥
śa̱tabhu̍jibhi̱stama̱bhihru̍tera̱ghātpū̱rbhī ra̍kṣatā maruto̱ yamāva̍ta | jana̱ṁ yamu̍grāstavaso virapśinaḥ pā̱thanā̱ śaṁsā̱ttana̍yasya pu̱ṣṭiṣu̍ || 1.166.08 ||

Mandala : 1

Sukta : 166

Suktam :   8



विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता । अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥ १.१६६.०९ ॥
viśvā̍ni bha̱drā ma̍ruto̱ rathe̍ṣu vo mitha̱spṛdhye̍va tavi̱ṣāṇyāhi̍tā | aṁse̱ṣvā va̱ḥ prapa̍theṣu khā̱dayo'kṣo̍ vaśca̱krā sa̱mayā̱ vi vā̍vṛte || 1.166.09 ||

Mandala : 1

Sukta : 166

Suktam :   9



भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जयः॑ । अंसे॒ष्वेताः॑ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥ १.१६६.१० ॥
bhūrī̍ṇi bha̱drā narye̍ṣu bā̱huṣu̱ vakṣa̍ssu ru̱kmā ra̍bha̱sāso̍ a̱ñjaya̍ḥ | aṁse̱ṣvetā̍ḥ pa̱viṣu̍ kṣu̱rā adhi̱ vayo̱ na pa̱kṣānvyanu̱ śriyo̍ dhire || 1.166.10 ||

Mandala : 1

Sukta : 166

Suktam :   10



म॒हान्तो॑ म॒ह्ना वि॒भ्वो॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ । म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ सम्मि॑श्ला॒ इन्द्रे॑ म॒रुतः॑ परि॒ष्टुभः॑ ॥ १.१६६.११ ॥
ma̱hānto̍ ma̱hnā vi̱bhvo̱3̱̍ vibhū̍tayo dūre̱dṛśo̱ ye di̱vyā i̍va̱ stṛbhi̍ḥ | ma̱ndrāḥ su̍ji̱hvāḥ svari̍tāra ā̱sabhi̱ḥ sammi̍ślā̱ indre̍ ma̱ruta̍ḥ pari̱ṣṭubha̍ḥ || 1.166.11 ||

Mandala : 1

Sukta : 166

Suktam :   11



तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तम् । इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वम् ॥ १.१६६.१२ ॥
tadva̍ḥ sujātā maruto mahitva̱naṁ dī̱rghaṁ vo̍ dā̱tramadi̍teriva vra̱tam | indra̍śca̱na tyaja̍sā̱ vi hru̍ṇāti̱ tajjanā̍ya̱ yasmai̍ su̱kṛte̱ arā̍dhvam || 1.166.12 ||

Mandala : 1

Sukta : 166

Suktam :   12



तद्वो॑ जामि॒त्वं म॑रुतः॒ परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त । अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥ १.१६६.१३ ॥
tadvo̍ jāmi̱tvaṁ ma̍ruta̱ḥ pare̍ yu̱ge pu̱rū yacchaṁsa̍mamṛtāsa̱ āva̍ta | a̱yā dhi̱yā mana̍ve śru̱ṣṭimāvyā̍ sā̱kaṁ naro̍ da̱ṁsanai̱rā ci̍kitrire || 1.166.13 ||

Mandala : 1

Sukta : 166

Suktam :   13



येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः । आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ॥ १.१६६.१४ ॥
yena̍ dī̱rghaṁ ma̍rutaḥ śū̱śavā̍ma yu̱ṣmāke̍na̱ parī̍ṇasā turāsaḥ | ā yatta̱tana̍nvṛ̱jane̱ janā̍sa e̱bhirya̱jñebhi̱stada̱bhīṣṭi̍maśyām || 1.166.14 ||

Mandala : 1

Sukta : 166

Suktam :   14



ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१६६.१५ ॥
e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ | eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.166.15 ||

Mandala : 1

Sukta : 166

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In