Rig Veda

Mandala 167

Sukta 167


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः । स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजाः॑ ॥ १.१६७.०१ ॥
sa̱hasra̍ṁ ta indro̱tayo̍ naḥ sa̱hasra̱miṣo̍ harivo gū̱rtata̍māḥ | sa̱hasra̱ṁ rāyo̍ māda̱yadhyai̍ saha̱sriṇa̱ upa̍ no yantu̱ vājā̍ḥ || 1.167.01 ||

Mandala : 1

Sukta : 167

Suktam :   1



आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः । अध॒ यदे॑षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥ १.१६७.०२ ॥
ā no'vo̍bhirma̱ruto̍ yā̱ntvacchā̱ jyeṣṭhe̍bhirvā bṛ̱haddi̍vaiḥ sumā̱yāḥ | adha̱ yade̍ṣāṁ ni̱yuta̍ḥ para̱māḥ sa̍mu̱drasya̍ ciddha̱naya̍nta pā̱re || 1.167.02 ||

Mandala : 1

Sukta : 167

Suktam :   2



मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः । गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥ १.१६७.०३ ॥
mi̱myakṣa̱ yeṣu̱ sudhi̍tā ghṛ̱tācī̱ hira̍ṇyanirṇi̱gupa̍rā̱ na ṛ̱ṣṭiḥ | guhā̱ cara̍ntī̱ manu̍ṣo̱ na yoṣā̍ sa̱bhāva̍tī vida̱thye̍va̱ saṁ vāk || 1.167.03 ||

Mandala : 1

Sukta : 167

Suktam :   3



परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः । न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥ १.१६७.०४ ॥
parā̍ śu̱bhrā a̱yāso̍ ya̱vyā sā̍dhāra̱ṇyeva̍ ma̱ruto̍ mimikṣuḥ | na ro̍da̱sī apa̍ nudanta gho̱rā ju̱ṣanta̱ vṛdha̍ṁ sa̱khyāya̍ de̱vāḥ || 1.167.04 ||

Mandala : 1

Sukta : 167

Suktam :   4



जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः॑ । आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥ १.१६७.०५ ॥
joṣa̱dyadī̍masu̱ryā̍ sa̱cadhyai̱ viṣi̍tastukā roda̱sī nṛ̱maṇā̍ḥ | ā sū̱ryeva̍ vidha̱to ratha̍ṁ gāttve̱ṣapra̍tīkā̱ nabha̍so̱ netyā || 1.167.05 ||

Mandala : 1

Sukta : 167

Suktam :   5



आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् । अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥ १.१६७.०६ ॥
āsthā̍payanta yuva̱tiṁ yuvā̍naḥ śu̱bhe nimi̍ślāṁ vi̱dathe̍ṣu pa̱jrām | a̱rko yadvo̍ maruto ha̱viṣmā̱ngāya̍dgā̱thaṁ su̱taso̍mo duva̱syan || 1.167.06 ||

Mandala : 1

Sukta : 167

Suktam :   6



प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ । सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥ १.१६७.०७ ॥
pra taṁ vi̍vakmi̱ vakmyo̱ ya e̍ṣāṁ ma̱rutā̍ṁ mahi̱mā sa̱tyo asti̍ | sacā̱ yadī̱ṁ vṛṣa̍maṇā aha̱ṁyuḥ sthi̱rā ci̱jjanī̱rvaha̍te subhā̱gāḥ || 1.167.07 ||

Mandala : 1

Sukta : 167

Suktam :   7



पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् । उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥ १.१६७.०८ ॥
pānti̍ mi̱trāvaru̍ṇāvava̱dyāccaya̍ta īmarya̱mo apra̍śastān | u̱ta cya̍vante̱ acyu̍tā dhru̱vāṇi̍ vāvṛ̱dha ī̍ṁ maruto̱ dāti̍vāraḥ || 1.167.08 ||

Mandala : 1

Sukta : 167

Suktam :   8



न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः । ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥ १.१६७.०९ ॥
na̱hī nu vo̍ maruto̱ antya̱sme ā̱rāttā̍cci̱cchava̍so̱ anta̍mā̱puḥ | te dhṛ̱ṣṇunā̱ śava̍sā śūśu̱vāṁso'rṇo̱ na dveṣo̍ dhṛṣa̱tā pari̍ ṣṭhuḥ || 1.167.09 ||

Mandala : 1

Sukta : 167

Suktam :   9



व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये । व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥ १.१६७.१० ॥
va̱yama̱dyendra̍sya̱ preṣṭhā̍ va̱yaṁ śvo vo̍cemahi sama̱rye | va̱yaṁ pu̱rā mahi̍ ca no̱ anu̱ dyūntanna̍ ṛbhu̱kṣā na̱rāmanu̍ ṣyāt || 1.167.10 ||

Mandala : 1

Sukta : 167

Suktam :   10



ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१६७.११ ॥
e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ | eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.167.11 ||

Mandala : 1

Sukta : 167

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In