Rig Veda

Mandala 168

Sukta 168


This overlay will guide you through the buttons:

संस्कृत्म
A English

य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे । आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥ १.१६८.०१ ॥
ya̱jñāya̍jñā vaḥ sama̱nā tu̍tu̱rvaṇi̱rdhiya̍ṁdhiyaṁ vo deva̱yā u̍ dadhidhve | ā vo̱'rvāca̍ḥ suvi̱tāya̱ roda̍syorma̱he va̍vṛtyā̱mava̍se suvṛ̱ktibhi̍ḥ || 1.168.01 ||

Mandala : 1

Sukta : 168

Suktam :   1



व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय॑न्त॒ धूत॑यः । स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या॑सो॒ नोक्षणः॑ ॥ १.१६८.०२ ॥
va̱vrāso̱ na ye sva̱jāḥ svata̍vasa̱ iṣa̱ṁ sva̍rabhi̱jāya̍nta̱ dhūta̍yaḥ | sa̱ha̱sriyā̍so a̱pāṁ normaya̍ ā̱sā gāvo̱ vandyā̍so̱ nokṣaṇa̍ḥ || 1.168.02 ||

Mandala : 1

Sukta : 168

Suktam :   2



सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते । ऐषा॒मंसे॑षु र॒म्भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥ १.१६८.०३ ॥
somā̍so̱ na ye su̱tāstṛ̱ptāṁśa̍vo hṛ̱tsu pī̱tāso̍ du̱vaso̱ nāsa̍te | aiṣā̱maṁse̍ṣu ra̱mbhiṇī̍va rārabhe̱ haste̍ṣu khā̱diśca̍ kṛ̱tiśca̱ saṁ da̍dhe || 1.168.03 ||

Mandala : 1

Sukta : 168

Suktam :   3



अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना॑ । अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒lहानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥ १.१६८.०४ ॥
ava̱ svayu̍ktā di̱va ā vṛthā̍ yayu̱rama̍rtyā̱ḥ kaśa̍yā codata̱ tmanā̍ | a̱re̱ṇava̍stuvijā̱tā a̍cucyavurdṛ̱ḻhāni̍ cinma̱ruto̱ bhrāja̍dṛṣṭayaḥ || 1.168.04 ||

Mandala : 1

Sukta : 168

Suktam :   4



को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे॑व जि॒ह्वया॑ । ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा॑ अह॒न्यो॒॑ नैत॑शः ॥ १.१६८.०५ ॥
ko vo̱'ntarma̍ruta ṛṣṭividyuto̱ reja̍ti̱ tmanā̱ hanve̍va ji̱hvayā̍ | dha̱nva̱cyuta̍ i̱ṣāṁ na yāma̍ni puru̱praiṣā̍ aha̱nyo̱3̱̍ naita̍śaḥ || 1.168.05 ||

Mandala : 1

Sukta : 168

Suktam :   5



क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य । यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥ १.१६८.०६ ॥
kva̍ svida̱sya raja̍so ma̱haspara̱ṁ kvāva̍raṁ maruto̱ yasmi̍nnāya̱ya | yaccyā̱vaya̍tha vithu̱reva̱ saṁhi̍ta̱ṁ vyadri̍ṇā patatha tve̱ṣama̍rṇa̱vam || 1.168.06 ||

Mandala : 1

Sukta : 168

Suktam :   6



सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुतः॒ पिपि॑ष्वती । भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जञ्ज॑ती ॥ १.१६८.०७ ॥
sā̱tirna vo'ma̍vatī̱ sva̍rvatī tve̱ṣā vipā̍kā maruta̱ḥ pipi̍ṣvatī | bha̱drā vo̍ rā̱tiḥ pṛ̍ṇa̱to na dakṣi̍ṇā pṛthu̱jrayī̍ asu̱rye̍va̱ jañja̍tī || 1.168.07 ||

Mandala : 1

Sukta : 168

Suktam :   7



प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति । अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी॑ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑ ॥ १.१६८.०८ ॥
prati̍ ṣṭobhanti̱ sindha̍vaḥ pa̱vibhyo̱ yada̱bhriyā̱ṁ vāca̍mudī̱raya̍nti | ava̍ smayanta vi̱dyuta̍ḥ pṛthi̱vyāṁ yadī̍ ghṛ̱taṁ ma̱ruta̍ḥ pruṣṇu̱vanti̍ || 1.168.08 ||

Mandala : 1

Sukta : 168

Suktam :   8



असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम् । ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥ १.१६८.०९ ॥
asū̍ta̱ pṛśni̍rmaha̱te raṇā̍ya tve̱ṣama̱yāsā̍ṁ ma̱rutā̱manī̍kam | te sa̍psa̱rāso̍'janaya̱ntābhva̱māditsva̱dhāmi̍ṣi̱rāṁ parya̍paśyan || 1.168.09 ||

Mandala : 1

Sukta : 168

Suktam :   9



ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१६८.१० ॥
e̱ṣa va̱ḥ stomo̍ maruta i̱yaṁ gīrmā̍ndā̱ryasya̍ mā̱nyasya̍ kā̱roḥ | eṣā yā̍sīṣṭa ta̱nve̍ va̱yāṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.168.10 ||

Mandala : 1

Sukta : 168

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In