Rig Veda

Mandala 169

Sukta 169


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता । स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥ १.१६९.०१ ॥
ma̱haści̱ttvami̍ndra ya̱ta e̱tānma̱haści̍dasi̱ tyaja̍so varū̱tā | sa no̍ vedho ma̱rutā̍ṁ ciki̱tvānsu̱mnā va̍nuṣva̱ tava̱ hi preṣṭhā̍ || 1.169.01 ||

Mandala : 1

Sukta : 169

Suktam :   1



अयु॑ज्रन्त इन्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा । म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीlहस्य प्र॒धन॑स्य सा॒तौ ॥ १.१६९.०२ ॥
ayu̍jranta indra vi̱śvakṛ̍ṣṭīrvidā̱nāso̍ ni̱ṣṣidho̍ martya̱trā | ma̱rutā̍ṁ pṛtsu̱tirhāsa̍mānā̱ sva̍rmīḻhasya pra̱dhana̍sya sā̱tau || 1.169.02 ||

Mandala : 1

Sukta : 169

Suktam :   2



अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनन्ति । अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥ १.१६९.०३ ॥
amya̱ksā ta̍ indra ṛ̱ṣṭira̱sme sane̱myabhva̍ṁ ma̱ruto̍ junanti | a̱gniści̱ddhi ṣmā̍ta̱se śu̍śu̱kvānāpo̱ na dvī̱paṁ dadha̍ti̱ prayā̍ṁsi || 1.169.03 ||

Mandala : 1

Sukta : 169

Suktam :   3



त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् । स्तुत॑श्च॒ यास्ते॑ च॒कन॑न्त वा॒योः स्तनं॒ न मध्वः॑ पीपयन्त॒ वाजैः॑ ॥ १.१६९.०४ ॥
tvaṁ tū na̍ indra̱ taṁ ra̱yiṁ dā̱ oji̍ṣṭhayā̱ dakṣi̍ṇayeva rā̱tim | stuta̍śca̱ yāste̍ ca̱kana̍nta vā̱yoḥ stana̱ṁ na madhva̍ḥ pīpayanta̱ vājai̍ḥ || 1.169.04 ||

Mandala : 1

Sukta : 169

Suktam :   4



त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः । ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तू॒यन्ती॑व दे॒वाः ॥ १.१६९.०५ ॥
tve rāya̍ indra to̱śata̍māḥ praṇe̱tāra̱ḥ kasya̍ cidṛtā̱yoḥ | te ṣu ṇo̍ ma̱ruto̍ mṛḻayantu̱ ye smā̍ pu̱rā gā̍tū̱yantī̍va de̱vāḥ || 1.169.05 ||

Mandala : 1

Sukta : 169

Suktam :   5



प्रति॒ प्र या॑हीन्द्र मी॒lहुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व । अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥ १.१६९.०६ ॥
prati̱ pra yā̍hīndra mī̱ḻhuṣo̱ nṝnma̱haḥ pārthi̍ve̱ sada̍ne yatasva | adha̱ yade̍ṣāṁ pṛthubu̱dhnāsa̱ etā̍stī̱rthe nāryaḥ pauṁsyā̍ni ta̱sthuḥ || 1.169.06 ||

Mandala : 1

Sukta : 169

Suktam :   6



प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ श‍ृण्व आय॒तामु॑प॒ब्दिः । ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑रृणा॒वानं॒ न प॒तय॑न्त॒ सर्गैः॑ ॥ १.१६९.०७ ॥
prati̍ gho̱rāṇā̱metā̍nāma̱yāsā̍ṁ ma̱rutā̍ṁ śṛṇva āya̱tāmu̍pa̱bdiḥ | ye martya̍ṁ pṛtanā̱yanta̱mūmai̍rṛṇā̱vāna̱ṁ na pa̱taya̍nta̱ sargai̍ḥ || 1.169.07 ||

Mandala : 1

Sukta : 169

Suktam :   7



त्वं माने॑भ्य इन्द्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः । स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१६९.०८ ॥
tvaṁ māne̍bhya indra vi̱śvaja̍nyā̱ radā̍ ma̱rudbhi̍ḥ śu̱rudho̱ goa̍grāḥ | stavā̍nebhiḥ stavase deva de̱vairvi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.169.08 ||

Mandala : 1

Sukta : 169

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In