Rig Veda

Mandala 170

Sukta 170


This overlay will guide you through the buttons:

संस्कृत्म
A English

न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् । अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥ १.१७०.०१ ॥
na nū̱namasti̱ no śvaḥ kastadve̍da̱ yadadbhu̍tam | a̱nyasya̍ ci̱ttama̱bhi sa̍ṁca̱reṇya̍mu̱tādhī̍ta̱ṁ vi na̍śyati || 1.170.01 ||

Mandala : 1

Sukta : 170

Suktam :   1



किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ । तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ॥ १.१७०.०२ ॥
kiṁ na̍ indra jighāṁsasi̱ bhrāta̍ro ma̱ruta̱stava̍ | tebhi̍ḥ kalpasva sādhu̱yā mā na̍ḥ sa̱mara̍ṇe vadhīḥ || 1.170.02 ||

Mandala : 1

Sukta : 170

Suktam :   2



किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे । वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥ १.१७०.०३ ॥
kiṁ no̍ bhrātaragastya̱ sakhā̱ sannati̍ manyase | vi̱dmā hi te̱ yathā̱ mano̱'smabhya̱minna di̍tsasi || 1.170.03 ||

Mandala : 1

Sukta : 170

Suktam :   3



अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः । तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥ १.१७०.०४ ॥
ara̍ṁ kṛṇvantu̱ vedi̱ṁ sama̱gnimi̍ndhatāṁ pu̱raḥ | tatrā̱mṛta̍sya̱ ceta̍naṁ ya̱jñaṁ te̍ tanavāvahai || 1.170.04 ||

Mandala : 1

Sukta : 170

Suktam :   4



त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठः॑ । इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥ १.१७०.०५ ॥
tvamī̍śiṣe vasupate̱ vasū̍nā̱ṁ tvaṁ mi̱trāṇā̍ṁ mitrapate̱ dheṣṭha̍ḥ | indra̱ tvaṁ ma̱rudbhi̱ḥ saṁ va̍da̱svādha̱ prāśā̍na ṛtu̱thā ha̱vīṁṣi̍ || 1.170.05 ||

Mandala : 1

Sukta : 170

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In