Rig Veda

Mandala 174

Sukta 174


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् । त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥ १.१७४.०१ ॥
tvaṁ rāje̍ndra̱ ye ca̍ de̱vā rakṣā̱ nṝnpā̱hya̍sura̱ tvama̱smān | tvaṁ satpa̍tirma̱ghavā̍ na̱staru̍tra̱stvaṁ sa̱tyo vasa̍vānaḥ saho̱dāḥ || 1.174.01 ||

Mandala : 1

Sukta : 174

Suktam :   1



दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्त् । ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः ॥ १.१७४.०२ ॥
dano̱ viśa̍ indra mṛ̱dhravā̍caḥ sa̱pta yatpura̱ḥ śarma̱ śāra̍dī̱rdart | ṛ̱ṇora̱po a̍nava̱dyārṇā̱ yūne̍ vṛ̱traṁ pu̍ru̱kutsā̍ya randhīḥ || 1.174.02 ||

Mandala : 1

Sukta : 174

Suktam :   2



अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नम् । रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तोः॑ ॥ १.१७४.०३ ॥
ajā̱ vṛta̍ indra̱ śūra̍patnī̱rdyāṁ ca̱ yebhi̍ḥ puruhūta nū̱nam | rakṣo̍ a̱gnima̱śuṣa̱ṁ tūrva̍yāṇaṁ si̱ṁho na dame̱ apā̍ṁsi̱ vasto̍ḥ || 1.174.03 ||

Mandala : 1

Sukta : 174

Suktam :   3



शेष॒न्नु त इ॑न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना । सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥ १.१७४.०४ ॥
śeṣa̱nnu ta i̍ndra̱ sasmi̱nyonau̱ praśa̍staye̱ pavī̍ravasya ma̱hnā | sṛ̱jadarṇā̱ṁsyava̱ yadyu̱dhā gāstiṣṭha̱ddharī̍ dhṛṣa̱tā mṛ̍ṣṭa̱ vājā̍n || 1.174.04 ||

Mandala : 1

Sukta : 174

Suktam :   4



वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ । प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥ १.१७४.०५ ॥
vaha̱ kutsa̍mindra̱ yasmi̍ñcā̱kansyū̍ma̱nyū ṛ̱jrā vāta̱syāśvā̍ | pra sūra̍śca̱kraṁ vṛ̍hatāda̱bhīke̱'bhi spṛdho̍ yāsiṣa̱dvajra̍bāhuḥ || 1.174.05 ||

Mandala : 1

Sukta : 174

Suktam :   5



ज॒घ॒न्वाँ इ॑न्द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् । प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यम् ॥ १.१७४.०६ ॥
ja̱gha̱nvā i̍ndra mi̱trerū̍ñco̱dapra̍vṛddho harivo̱ adā̍śūn | pra ye paśya̍nnarya̱maṇa̱ṁ sacā̱yostvayā̍ śū̱rtā vaha̍mānā̱ apa̍tyam || 1.174.06 ||

Mandala : 1

Sukta : 174

Suktam :   6



रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः । कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥ १.१७४.०७ ॥
rapa̍tka̱viri̍ndrā̱rkasā̍tau̱ kṣāṁ dā̱sāyo̍pa̱barha̍ṇīṁ kaḥ | kara̍tti̱sro ma̱ghavā̱ dānu̍citrā̱ ni du̍ryo̱ṇe kuya̍vācaṁ mṛ̱dhi śre̍t || 1.174.07 ||

Mandala : 1

Sukta : 174

Suktam :   7



सना॒ ता त॑ इन्द्र॒ नव्या॒ आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः । भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥ १.१७४.०८ ॥
sanā̱ tā ta̍ indra̱ navyā̱ āgu̱ḥ saho̱ nabho'vi̍raṇāya pū̱rvīḥ | bhi̱natpuro̱ na bhido̱ ade̍vīrna̱namo̱ vadha̱rade̍vasya pī̱yoḥ || 1.174.08 ||

Mandala : 1

Sukta : 174

Suktam :   8



त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः । प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥ १.१७४.०९ ॥
tvaṁ dhuni̍rindra̱ dhuni̍matīrṛ̱ṇora̱paḥ sī̱rā na srava̍ntīḥ | pra yatsa̍mu̱dramati̍ śūra̱ parṣi̍ pā̱rayā̍ tu̱rvaśa̱ṁ yadu̍ṁ sva̱sti || 1.174.09 ||

Mandala : 1

Sukta : 174

Suktam :   9



त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता । स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१७४.१० ॥
tvama̱smāka̍mindra vi̱śvadha̍ syā avṛ̱kata̍mo na̱rāṁ nṛ̍pā̱tā | sa no̱ viśvā̍sāṁ spṛ̱dhāṁ sa̍ho̱dā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.174.10 ||

Mandala : 1

Sukta : 174

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In