Rig Veda

Mandala 180

Sukta 180


This overlay will guide you through the buttons:

संस्कृत्म
A English

यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् । हि॒र॒ण्यया॑ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिब॑न्ता उ॒षसः॑ सचेथे ॥ १.१८०.०१ ॥
yu̱vo rajā̍ṁsi su̱yamā̍so̱ aśvā̱ ratho̱ yadvā̱ṁ paryarṇā̍ṁsi̱ dīya̍t | hi̱ra̱ṇyayā̍ vāṁ pa̱vaya̍ḥ pruṣāya̱nmadhva̱ḥ piba̍ntā u̱ṣasa̍ḥ sacethe || 1.180.01 ||

Mandala : 1

Sukta : 180

Suktam :   1



यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः । स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥ १.१८०.०२ ॥
yu̱vamatya̱syāva̍ nakṣatho̱ yadvipa̍tmano̱ narya̍sya̱ praya̍jyoḥ | svasā̱ yadvā̍ṁ viśvagūrtī̱ bharā̍ti̱ vājā̱yeṭṭe̍ madhupāvi̱ṣe ca̍ || 1.180.02 ||

Mandala : 1

Sukta : 180

Suktam :   2



यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः । अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥ १.१८०.०३ ॥
yu̱vaṁ paya̍ u̱sriyā̍yāmadhattaṁ pa̱kvamā̱māyā̱mava̱ pūrvya̱ṁ goḥ | a̱ntaryadva̱nino̍ vāmṛtapsū hvā̱ro na śuci̱ryaja̍te ha̱viṣmā̍n || 1.180.03 ||

Mandala : 1

Sukta : 180

Suktam :   3



यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे । तद्वां॑ नरावश्विना॒ पश्व॑‍इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ॥ १.१८०.०४ ॥
yu̱vaṁ ha̍ gha̱rmaṁ madhu̍manta̱matra̍ye̱'po na kṣodo̍'vṛṇītame̱ṣe | tadvā̍ṁ narāvaśvinā̱ paśva̍iṣṭī̱ rathye̍va ca̱krā prati̍ yanti̱ madhva̍ḥ || 1.180.04 ||

Mandala : 1

Sukta : 180

Suktam :   4



आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ । अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥ १.१८०.०५ ॥
ā vā̍ṁ dā̱nāya̍ vavṛtīya dasrā̱ gorohe̍ṇa tau̱gryo na jivri̍ḥ | a̱paḥ kṣo̱ṇī sa̍cate̱ māhi̍nā vāṁ jū̱rṇo vā̱makṣu̱raṁha̍so yajatrā || 1.180.05 ||

Mandala : 1

Sukta : 180

Suktam :   5



नि यद्यु॒वेथे॑ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं॑धिम् । प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म् ॥ १.१८०.०६ ॥
ni yadyu̱vethe̍ ni̱yuta̍ḥ sudānū̱ upa̍ sva̱dhābhi̍ḥ sṛjatha̱ḥ pura̍ṁdhim | preṣa̱dveṣa̱dvāto̱ na sū̱rirā ma̱he da̍de suvra̱to na vāja̍m || 1.180.06 ||

Mandala : 1

Sukta : 180

Suktam :   6



व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् । अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम् ॥ १.१८०.०७ ॥
va̱yaṁ ci̱ddhi vā̍ṁ jari̱tāra̍ḥ sa̱tyā vi̍pa̱nyāma̍he̱ vi pa̱ṇirhi̱tāvā̍n | adhā̍ ci̱ddhi ṣmā̍śvināvanindyā pā̱tho hi ṣmā̍ vṛṣaṇā̱vanti̍devam || 1.180.07 ||

Mandala : 1

Sukta : 180

Suktam :   7



यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ । अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्तः॒ कारा॑धुनीव चितयत्स॒हस्रैः॑ ॥ १.१८०.०८ ॥
yu̱vāṁ ci̱ddhi ṣmā̍śvinā̱vanu̱ dyūnviru̍drasya pra̱srava̍ṇasya sā̱tau | a̱gastyo̍ na̱rāṁ nṛṣu̱ praśa̍sta̱ḥ kārā̍dhunīva citayatsa̱hasrai̍ḥ || 1.180.08 ||

Mandala : 1

Sukta : 180

Suktam :   8



प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्य॑न्द्रा याथो॒ मनु॑षो॒ न होता॑ । ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ॥ १.१८०.०९ ॥
pra yadvahe̍the mahi̱nā ratha̍sya̱ pra sya̍ndrā yātho̱ manu̍ṣo̱ na hotā̍ | dha̱ttaṁ sū̱ribhya̍ u̱ta vā̱ svaśvya̱ṁ nāsa̍tyā rayi̱ṣāca̍ḥ syāma || 1.180.09 ||

Mandala : 1

Sukta : 180

Suktam :   9



तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्य॑म् । अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१८०.१० ॥
taṁ vā̱ṁ ratha̍ṁ va̱yama̱dyā hu̍vema̱ stomai̍raśvinā suvi̱tāya̱ navya̍m | ari̍ṣṭanemi̱ṁ pari̱ dyāmi̍yā̱naṁ vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.180.10 ||

Mandala : 1

Sukta : 180

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In