Rig Veda

Mandala 182

Sukta 182


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभू॑दि॒दं व॒युन॒मो षु भू॑षता॒ रथो॒ वृष॑ण्वा॒न्मद॑ता मनीषिणः । धि॒यं॒जि॒न्वा धिष्ण्या॑ वि॒श्पला॑वसू दि॒वो नपा॑ता सु॒कृते॒ शुचि॑व्रता ॥ १.१८२.०१ ॥
abhū̍di̱daṁ va̱yuna̱mo ṣu bhū̍ṣatā̱ ratho̱ vṛṣa̍ṇvā̱nmada̍tā manīṣiṇaḥ | dhi̱ya̱ṁji̱nvā dhiṣṇyā̍ vi̱śpalā̍vasū di̱vo napā̍tā su̱kṛte̱ śuci̍vratā || 1.182.01 ||

Mandala : 1

Sukta : 182

Suktam :   1



इन्द्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा । पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥ १.१८२.०२ ॥
indra̍tamā̱ hi dhiṣṇyā̍ ma̱rutta̍mā da̱srā daṁsi̍ṣṭhā ra̱thyā̍ ra̱thīta̍mā | pū̱rṇaṁ ratha̍ṁ vahethe̱ madhva̱ āci̍ta̱ṁ tena̍ dā̱śvāṁsa̱mupa̍ yātho aśvinā || 1.182.02 ||

Mandala : 1

Sukta : 182

Suktam :   2



किमत्र॑ दस्रा कृणुथः॒ किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ । अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥ १.१८२.०३ ॥
kimatra̍ dasrā kṛṇutha̱ḥ kimā̍sāthe̱ jano̱ yaḥ kaści̱daha̍virmahī̱yate̍ | ati̍ kramiṣṭaṁ ju̱rata̍ṁ pa̱ṇerasu̱ṁ jyoti̱rviprā̍ya kṛṇutaṁ vaca̱syave̍ || 1.182.03 ||

Mandala : 1

Sukta : 182

Suktam :   3



ज॒म्भय॑तम॒भितो॒ राय॑तः॒ शुनो॑ ह॒तं मृधो॑ वि॒दथु॒स्तान्य॑श्विना । वाचं॑वाचं जरि॒तू र॒त्निनीं॑ कृतमु॒भा शंसं॑ नासत्यावतं॒ मम॑ ॥ १.१८२.०४ ॥
ja̱mbhaya̍tama̱bhito̱ rāya̍ta̱ḥ śuno̍ ha̱taṁ mṛdho̍ vi̱dathu̱stānya̍śvinā | vāca̍ṁvācaṁ jari̱tū ra̱tninī̍ṁ kṛtamu̱bhā śaṁsa̍ṁ nāsatyāvata̱ṁ mama̍ || 1.182.04 ||

Mandala : 1

Sukta : 182

Suktam :   4



यु॒वमे॒तं च॑क्रथुः॒ सिन्धु॑षु प्ल॒वमा॑त्म॒न्वन्तं॑ प॒क्षिणं॑ तौ॒ग्र्याय॒ कम् । येन॑ देव॒त्रा मन॑सा निरू॒हथुः॑ सुपप्त॒नी पे॑तथुः॒ क्षोद॑सो म॒हः ॥ १.१८२.०५ ॥
yu̱vame̱taṁ ca̍krathu̱ḥ sindhu̍ṣu pla̱vamā̍tma̱nvanta̍ṁ pa̱kṣiṇa̍ṁ tau̱gryāya̱ kam | yena̍ deva̱trā mana̍sā nirū̱hathu̍ḥ supapta̱nī pe̍tathu̱ḥ kṣoda̍so ma̱haḥ || 1.182.05 ||

Mandala : 1

Sukta : 182

Suktam :   5



अव॑विद्धं तौ॒ग्र्यम॒प्स्व॑न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् । चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या॑मिषि॒ताः पा॑रयन्ति ॥ १.१८२.०६ ॥
ava̍viddhaṁ tau̱gryama̱psva1̱̍ntara̍nārambha̱ṇe tama̍si̱ pravi̍ddham | cata̍sro̱ nāvo̱ jaṭha̍lasya̱ juṣṭā̱ uda̱śvibhyā̍miṣi̱tāḥ pā̍rayanti || 1.182.06 ||

Mandala : 1

Sukta : 182

Suktam :   6



कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् । प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथुः॒ श्रोम॑ताय॒ कम् ॥ १.१८२.०७ ॥
kaḥ svi̍dvṛ̱kṣo niṣṭhi̍to̱ madhye̱ arṇa̍so̱ yaṁ tau̱gryo nā̍dhi̱taḥ pa̱ryaṣa̍svajat | pa̱rṇā mṛ̱gasya̍ pa̱taro̍rivā̱rabha̱ uda̍śvinā ūhathu̱ḥ śroma̍tāya̱ kam || 1.182.07 ||

Mandala : 1

Sukta : 182

Suktam :   7



तद्वां॑ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना॑स उ॒चथ॒मवो॑चन् । अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १.१८२.०८ ॥
tadvā̍ṁ narā nāsatyā̱vanu̍ ṣyā̱dyadvā̱ṁ mānā̍sa u̱catha̱mavo̍can | a̱smāda̱dya sada̍saḥ so̱myādā vi̱dyāme̱ṣaṁ vṛ̱jana̍ṁ jī̱radā̍num || 1.182.08 ||

Mandala : 1

Sukta : 182

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In